कैलाससंहिता - विषयानुक्रमणिका

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


अथ षष्ठी कैलासंहिता ॥६॥

अध्याय १ कैलाससंहिताप्रवृत्तिहेतुकथनोत्तरं काशीक्षेत्रे मुनिनाव्यासं प्रति प्रणवार्थजिज्ञासाऽवर्णि

अध्याय २ एकदा हिमशैलस्थितो हरः मंत्रदीक्षाप्रदानान्मां कृतार्था कुर्विति प्रार्थयमानामुमां कैलासे तथा करिष्यामीत्युक्त्या गत्वा तत्र पार्वतीं मंत्रदीक्षितां कृत्वा तथा नंदनवने जगाम तत्र दिव्य पुष्पभूषितपार्वत्या: सांगोपांगसरहस्योंकारविषयकानेकप्रश्नकरणम्

अध्याय ३ ओंकारस्वरूपकथनानन्तरमोंमंत्रदीक्षाग्रहणे विरजाहोमादिविधिकथनम्

अध्याय ४ दीक्षासंपन्नस्य पूजास्थानमनपर्यंतमाह्निकाचारवर्णनम्

अध्याय ५ पूजास्थाने मंडलविरचनप्रकारकथनम्

अध्याय ६ आसनप्राणायामविधानविवरणम्

अध्याय ७ ध्यानावाहनार्घ्याचमनादिविधानपूर्वकशिवपूजावर्णनम्

अध्याय ८ शिवस्य पञ्चावरणपूजावर्णनम्

अध्याय ९ सार्थशिवनामाष्टककथनम्  पूजोत्तरं प्रणवोपदेशग्रहणविधानोक्तिः ततो लिंगपूजाविधि कथनम्  उक्तरीत्या प्रणवग्रहणप्रकारश्रवणाद्देव्या: संतोषवर्णनम्, तस्य सूततस्तीर्थयात्रागमनम्

अध्याय १० सूतविरहाज्जातदुःखानां काशीस्थर्षीणां सूतस्य पुनर्दर्शनोत्कंठावर्णनम् संवत्सरांते पुनश्च सूतस्यागमनवर्णनम्

अध्याय ११ मुनीनां पूर्वसूचितवामदेवोक्तोकारार्थ प्रकाशविषयकप्रश्नः वामदेवप्रोक्तस्कंदस्तोत्रम्, ततस्कंदाद्वामदेवस्य प्रणवार्थप्राप्त्यादिवर्णनम्

अध्याय १२ ओंकारार्थकथनप्रसंगान्नान्दीश्राद्धब्रह्मयज्ञादिविधिवर्णनं, प्रणवार्थश्च साक्षात्सदाशिव इत्यादि कथनं च

अध्याय १३ प्रणवजपाधिकारार्थ विरजाहोमप्रकारकथनं रात्रौ गायत्रीजपविधानोत्तरं संन्यासविधानादिवर्णनम्

अध्याय १४ ओंकारस्य षट्प्रकारकथनपूर्वकस्वरूपवर्णनम्

अध्याय १५ उपासनार्थं शिवात्सृष्टेरुत्पत्तिवर्णनंसगुणशिवस्वरूपवर्णनं, सृष्ट्युपक्रमोपसंहार प्रकारकथनं च

अध्याय १६ ब्रह्मादिस्थांवरान्तसृष्टेः कारणं शिवो वा शक्तिर्वेति वामदेवप्रश्नस्योत्तरत्वेनों कार एव सावारणकारणमित्यभिप्रायादिप्रकाशवर्णनम्

अध्याय १७ शिवशक्त्योः स्वरूपवर्णनावसरे शिवस्योपरित्व प्रकृतेश्चाधस्थत्वं यदुक्तं महात्मना तद्विरुद्धेयमुक्तिरिति वामदेवस्य संशयपरिहाराय शिवाद्वैतज्ञानोपदेशाय च स्कंदकृततत्त्वसृष्टिकथनम्

अध्याय १८ यतीनां गुरुत्वकारणवर्णनम्, संन्यासपद्धत्या शिष्यकरणविधिवर्णनम्

अध्याय १९ तत्प्रसंगान्महावाक्यान्युक्त्वा तदर्थवर्णनेतरं योगपट्टविधिवर्णनम्

अध्याय २० यतिक्षौरयतिस्नानाद्याचारकथनम्

अध्याय २१ यतीनां दाहनिषेधात्खननविधानं तत्प्रकारवर्णनोत्तरं दशाहांतकर्मकथनम्

अध्याय २२ मृतयतीनामेकादशाहकृत्यकथनम्

अध्याय २३ त्रयोदशाहे गुर्वाराधनादि विधिकथनम्

इति षष्ठी कैलाससंहिता ॥६॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP