कैलाससंहिता - अध्यायः २

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


व्यास उवाच ॥
साधु पृष्टमिदं विप्रा भवद्भिर्भाग्यवत्तमैः ॥
दुर्लभं हि शिवज्ञानं प्रणवार्थप्रकाशकम् ॥१॥
येषां प्रसन्नो भगवान्साक्षाच्छूलवरायुधः ॥
तेषामेव शिवज्ञानं प्रणवार्थप्रकाशकम ॥२॥
जायते न हि सन्देहो नेतरेषामिति श्रुतिः ॥
शिवभक्तिविहीनानामिति तत्त्वार्थनिश्चयः ॥३॥
दीर्घसत्रेण युष्माभिर्भगवानम्बिकापतिः ॥
उपासित इतीदं मे दृष्टमद्य विनिश्चितम् ॥४॥
तस्माद्वक्ष्यामि युष्माकमितिहासम्पुरातनम् ॥
उमामहेशसम्वादरूपमद्भुतमास्तिकाः ॥५॥
पुराखिलजगन्माता सती दाक्षायणी तनुम् ॥
शिवनिन्दाप्रसङ्गेन त्यक्त्वा च जनकाध्वरे ॥६॥
ततः प्रभावात्सा देवी सुताऽभूद्धिमवद्गिरेः ॥
शिवार्थमतपत्सा वै नारदस्योपदेशतः ॥७॥
तस्मिन्भूधरवर्य्ये तु स्वयंवरविधानतः ॥
देवेशे च कृतोद्वाहे पार्वती सुखमाप सा ॥८॥
तथैकस्मिन्महादेवी समये पतिना सह ॥
सूपविष्टा महाशैले गौरी देवमभाषत ॥९॥
महादेव्युवाच ॥
भगवन्परमेशान पञ्चकृत्यविधायक ॥
सर्वज्ञ भक्तिसुलभ परमामृतविग्रह ॥१०॥
दाक्षायणीन्तनुं त्यक्त्वा तव निन्दाप्रसंगतः ॥
आसमद्य महेशान पुत्री हिमवतो गिरेः ॥
कृपया परमेशान मंत्रदीक्षाविधानतः ॥
मां विशुद्धात्मतत्त्वस्थां कुरु नित्यं महेश्वर ॥१२॥
इति सम्प्रार्थितो देव्या देवः शीतांशु भूषणः ॥
प्रत्युवाच ततो देवीं प्रहृष्टेनान्तरात्मना ॥१३॥
महादेव उवाच ॥
धन्या त्वं देवदेवशि यदि जातेदृशी मतिः ॥
कैलास शिखरं गत्वा करिष्ये त्वां च तादृशीम् ॥१४॥
ततो हिमवतो गत्वा कैलासम्भूधरेश्वरम् ॥
जगौ दीक्षाविधानेन प्रणवादीन्मनून् क्रमात् ॥१५॥
उक्त्वा मंत्रांश्च तान्देवीं कृत्वा शुद्धात्मनि स्थिताम् ॥
सार्द्धं देव्या महादेवो देवोद्यानं गतोऽभवत् ॥१६॥
ततः सुमालिनीमुख्यैर्दैव्याः प्रियसखीजनैः ॥
समाहृतैः प्रफुल्लैस्तैः पुष्पैः कल्पतरूद्भवैः ॥१७॥
अलंकृत्य महादेवीं स्वांकमारोप्य शंकरः ॥
प्रहृष्टवदनस्तस्थौ विलोक्य च तदाननम् ॥१८॥
ततः प्रियकथा जाताः पार्वतीपरमेशयोः ॥
हिताय सर्वलोकानां साक्षाच्छ्रुत्यर्थं सम्मिता ॥१९॥
तदा सर्वजगन्माता भर्तुरंकं समाश्रिता ॥
विलोक्य वदनं भर्तुरिदमाहः तपोधनाः ॥२०॥
 ॥श्रीदेव्युवाच ॥
उपदिष्टास्त्वया देव मंत्रास्सप्रणवा मताः ॥
तत्रादौ श्रोतुमिच्छामि प्रणवार्थं विनिश्चितम् ॥२३॥
कथम्प्रणव उत्पन्नः कथं प्रणव उच्यते ॥
मात्राः कति समाख्याताः कथं वेदादिरुच्यते ॥२२॥
देवताः कति च प्रोक्ताः कथं वेदादिभावना ॥
क्रियाः कतिविधाः प्रोक्ता व्याप्यव्यापकता कथम् ॥२३॥
ब्रह्माणि पंच मंत्रेऽस्मिन्कथं तिष्ठंत्यनुक्रमात् ॥
कलाः कति समाख्याताः प्रपंचात्मकता कथम् ॥२४॥
वाच्यवाचकसम्बन्धस्थानानि च कथं शिव ॥
कोऽत्राधिकारी विज्ञेयो विषयः क उदाहृतः ॥२५॥
सम्बन्धः कोत्र विज्ञेयः किंप्रयोजनमुच्यते ॥
उपासकस्तु किंरूपः किं वा स्थानमुपासनम् ॥२६॥
उपास्यं वस्तु किंरूपं किं वा फलमुपासितुः ॥
अनुष्ठान विधिः कोवा पूजास्थानं च किं प्रभो ॥२७॥
पूजायां मण्डलं किं वा किं वा ऋष्यादिकं हर ॥
न्यासजातविधिः को वा को वा पूजाविधिक्रमः ॥२८॥
एतत्सर्वं महेशान समाचक्ष्व विशेषतः ॥
श्रोतुमिच्छामि तत्त्वेन यद्यस्ति मयि ते कृपा ॥२९॥
इति देव्या समापृष्टो भगवानिन्दुभूषणः ॥
सम्प्रशस्य महेशानीं वक्तुं समुपचक्रमे ॥३०॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलास संहितायां देवीदेवसंवादे देवीकृतप्रश्नवर्णनं नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP