अन्नवहस्त्रोतस् - विलंबिका

धर्म, अर्थ, काम आणि मोक्ष या चतुर्विध पुरूषार्थांच्या प्राप्तीकरितां आरोग्य हे अत्यंत आवश्यक असते.


दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य ।
विलम्बिकां तां भृशदुश्चिकित्सामाचक्षते शास्त्रविद: पुराणा: ॥
विलम्बिकामाह-दुष्टमित्यादि । भुक्तमन्नं कफमारुताभ्यां
दुष्टमिति संबन्ध: । भृशं दुश्चिकित्स्यामत्यर्थ दुश्चिकित्स्यां,
प्रत्याख्येयां वर्जनीयामित्यर्थ: । ननु, अलसकविलम्बिक-
योरुभयोरपि वातकफप्रबलयोरुर्ध्वाधोऽप्रवर्तनशीलयोस्तुल्य-
त्वात् को भेद: ? उच्यते, अलसके तीव्रा: शूलादयो भवन्ति,
यदुक्तं - `पीडितं मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा । अलसं
क्षोभितं दोषै: शल्यत्वेनैव संस्थितम् । शूलादीन्कुरुते तीव्रां-
श्छर्द्यतीसारवर्जितात् इति । विलम्बिका लक्षणमाह-दुष्ट-
मित्यादि । यस्य पुरुषस्य भुक्तमन्नं कफमारुताभ्यां दुष्टं
सदूर्ध्वमधश्च न प्रवर्तते, पुराणा: शास्त्रविदस्तां विलम्बिका-
माहु:, भृशं दुश्चिकित्स्यामत्यर्थ: दुश्चिकित्स्यां, प्रत्याख्या-
योपचरणीयामित्यर्थ: । दुष्टमित्यत्र लीनमिति केचित्पठन्ति ।
इयमेव विलम्बिका तन्त्रान्तरे दण्डकालसक इति नाम्ना पठ्यते ।
तथाच - ``दुष्टा ह्यलसके दोषाश्छर्द्यतीसारवर्जिता: ।
कारकास्तीव्रशूलादे: स्त्रोतसां संनिरोधका: । निजयोगात्तनुं
सर्वा दण्डवत्सम्भयन्ति च । स दण्डालसक: शीघ्रं नर-
देहविनाशकृत्'' इति । नन्वलसकविलम्बिकयोरुभयोरपि
वातकफप्रबलयोरुर्ध्वाधोऽप्रवर्तनशीलयोस्तुल्यत्वात्को भेद: ?
उच्यते - अलसके तीव्रा: शूलादयो भवन्ति, यदुक्तं - ``पीडितं
मारुतेनात्रं श्लेष्मणा रुद्धमन्तरा । अलसं क्षोभितं दोषै:
शल्यत्वेनेव संस्थितम् । शूलादीन्कुरुते तीव्रांश्छर्घतीसार-
वर्जितान् इति ।
आ.नि. अग्निमांद्य २१ आ. टीकेसह पान १०६

गरीयसो भवेल्लीनादामादेव विलाम्बिका ।
कफवातानुबद्धाऽऽमलिड्गा तत्समसाधना ॥
गरीयस: प्रभूतात्, अजीर्णादेव विलम्बिका स्यात् । कीदृशात् ?
लीनात्-अत्यर्थ स्त्रोत:सु श्लिष्टत्वात् । लीनादिति लीड्ग
श्लेष्मण इत्यस्य क्तप्रत्यये स्वादय ओदित इत्योतश्चेति निष्ठा-
नत्वम् । सा च श्लेष्मवायुभ्यामनुबद्धायुक्ता भवति । आमं
नाम अदजीर्ण तत्सदृशलक्षणा । यथा - ``शोफोऽक्षिगण्डयो:
सद्यो भुक्त इवोद्गार: प्रसेकोत्क्लेश गौरवम् ॥ इति ।
तेनआमेन, समं तुभ्यं, साधनं - चिकित्सामस्या: सैवम् ।
``लड्घनं कार्यमामे'' इति । विलाम्बिकालक्षणमाह - गरी-
यस इति । विलम्बिकानामाजीर्ण भवेत् । कस्मात् ? लीना-
दामादेव-आमशब्द आमाद्यजीर्णसामान्यवचन: तस्योत्प-
न्नस्य नि:शेषमनिवर्तनाल्लीनत्वम् । एवं पुन: पुनर्लीनत्वाद्ग-
रीयस्त्वम् । पुन: पुनरुत्पादो दुष्टबुभुक्षायां भोजनात् । सा
तूक्ता सड्ग्रद्दे (सू.अ. ११) ``दोषोपनद्धं'' इत्यादि (श्लो.१९ टी.) ।
एवकारेणैव द्योतयति - विसूच्यलसकावप्यजीर्णाद्‍भवत:, किन्तु
तावन्यतोऽपि सद्योऽतिमात्रभोजनादे: । विलम्बिका त्वजीर्णादेवेति ।
यदाह सुश्रुत: (उ.अ. ५६/३) ``अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम् ।
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका इति ।
सा च कफवातानुबद्धा । तदनुबन्धेन दीर्घकाल विलम्बनात्
विलम्बिकेत्युच्यते ।
गरीयस्त्वात् पतनयोग्यमष्यामं कफवातानुबद्धत्वान्नोर्ध्व नाष्यध: पतति,
लीनमेव चिरमवतिष्ठते इत्यर्थ: । तथा च सुश्रुत: (उ.अ.५६/९)
``दुष्टं हि भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य ।
विलम्बिकां तां च विवर्जनीयामाचक्षते शास्त्रविद: पुराणा: ॥''
इति । कफवातानुबद्धत्वादेवमितरेष्वपि पित्तारब्धत्वं विद-
ग्धत्वं च लक्ष्यते । अन्येन ह्यारब्धमन्येनानुबध्यते ।
पित्तं च विदग्धादेव प्रवर्तते । तथा च भेड: (चि.अ.११)
``यदा भुक्तं विदग्धं च नोर्ध्व नाध: प्रवर्तते॥
तां विलम्बीं विगर्हन्ति विषकल्पां विसूचिकाम ॥इति।
विषकल्पामिति पित्तोल्बणत्वं द्योत्यते ।
विसूचिकामिति विसूचिकाविशेष्यत्वेन सान्निपातिकत्वम् ।
आमलिड्गा-अजीर्णतुल्यलक्षणा, विशेषानुपादानात्
त्रयाणामप्यादीनां लिड्गैर्युक्ता ।
तथा च खारणादि:-``एतान्य्क्तानि लिड्गानि त्वमाजीर्णे विनिर्दिशेत्
इति एतानि - अजीर्णत्रयसम्बन्धीनि । आन्नात् - अजीर्णादामात्
जातमजीर्ण-आमाजीर्णम्-, विलम्बिका न तु कफजमामम् ।
``यथाक्रमेण वातादि सन्निपातात्मकं वदेत् ।'' इति तेनैव
सान्निपातिकस्योक्तत्वात् । तत्समसाधना-तेषां त्रयानामजीर्णानां,
सम-साधारणं, साधनं-चिकित्सितं, यस्या: सा तथा ।
तथा च खरणादि:- ``आमे त्वामप्रशमनं विमाने द्विविधं मतम्'' इति ।
विमाने-विमानस्थाने द्विविधं विसूच्यलसकभेदेन । वड्गसेनोऽपि-
``विलम्बिकालसकयोर्विसूच्यक्त: क्रियाक्रम: । इति। यत्तु सुश्रुतेन विवर्ज-
नीयत्वमुक्तं तत्प्रमाख्यायोपचरणीयत्वं (त्वात) न त्वनुपक्रमत्वात् ।
अत एव ``विमम्बिकां तां भृशदुश्चिकिस्म्याम् ॥''
इति माधवकर: (मा.नि.अग्निमान्द्यादौ श्लो. २१) पठति ।
यदूक्तं जेज्जटेन `इयं विलम्बिका तन्त्रान्तर दण्डकालसंज्ञयोक्ता'
इति । तदसत् । भेडादिवचनपर्यालोचनया विलम्बिकायां विदग्धमूलत्वात् ।
दण्डकालसकस्यालसकभेदत्वेन विष्टब्धमूलत्वात् ।
आमाद्यजीर्णलक्षणाधीनलक्षणत्वद्विलम्बिकाया इहाभिधानम् ।
वा.सू. ८-२८, पान आ.र.टीकेसह

वरचेवर उत्पन्न होणारा आम वातकफानें दुष्ट होऊन स्त्रोतसामध्यें लीन होत रहातो. त्यामुळें आमाशयाची दुष्टी अतिशय होते. आमाची पीडा दीर्घकाल होत राहिल्यामुळें आशयास व्यास या लक्षणानें युक्त विलंबित (लोंबकळलेले) असें स्वरुप येते. त्यामुळें अन्न हें वर खालीं कोठेंच जाऊं शकत नाहीं. त्याचें शोधनहि होत नाहीं. संचित अन्नाला पित्ताच्या अनुबंधामुळें विदग्धत्व प्राप्त होतें, त्यामुळें अन्न हें विषरुप होतें. अजीर्णामध्यें सांगितलेलीं सर्व लक्षणें या विलंबिकेमध्यें होतात. सामान्यत: दुष्ट असलेले कफ, वात व विदग्धतेमुळें उत्पन्न झालेलें पित्त यांच्या सन्निपातामध्यें व्याधी अत्यंत दुश्चिकित्स्य बनतो. विलंबिका ही अलसकाचीच एक पुढची अवस्था मानावी असें आम्हांस वाटतें. कांहीं टीकाकार विलंबिका व दंडालसक एकच मानतात. तें योग्य नसल्याचें हेमाद्रीनें आपल्या टीकेंत सांगितलेंच आहे. अलसक आणि विलंबिकेंतील फरक सांगत असतांना माधवनिदानाच्या टीकेंत अलसकामध्यें तीव्र शूल असतो; विलंबिकेंत तो नसतो एवढाच भेद सांगितला आहे. आमच्या मतें आणखीहि कांहीं भेदक लक्षणें दाखविणें शक्य आहे. अलसकामध्यें वातप्रधान कफानुबंधी लक्षणें सापेक्षत: कमी असली तरी दाह, मोह अरति, ज्वर हीं लक्षणें अधिक असतात. अलसकाच्या मानानें विलंबिका अधिक चिरकारी असून स्थानदुष्टीचे प्रमाणहि या व्याधींत जास्त असतें.

उपद्रव रिष्ट लक्षणें
विषूचिकेप्रमाणें

साध्यासाध्यविवेक
अलसकाच्या प्रकारांपैकीं अलसक ही अवस्था कष्टसाध्य असून, दंडालसक, आमविष, विलंबिका हे विकार असाध्य आहेत. मात्र लक्षणें प्रकट झालीं असूनहि जर स्त्रोतोदुष्टी तितक्या अधिक प्रमाणांत झालेली नसेल तर अतिशय प्रयत्नानीं रोग बरा होण्याची शक्यता असते.

चिकित्सा सूत्रें
तत्र साध्यमामं प्रदुष्टमलसीभूतमुल्लेखयेत् आदौ पाययित्वा
सलवणमुष्णं च वारि ।
तत: स्वेदेनवर्तिप्रणिधानाभ्यामुपाचरेदुपवासयेच्चैनम् ।
च.चि. २-१६

आमप्रदोषेषु त्वन्नकाले जीर्णाहारं पुनर्दोषावलिप्तामाशयं
स्तिमितगुरुकोष्ठमनन्नाभिलाषिणमभिसमक्ष्यि पाययेद्दोषशेष-
पाचनार्थमौषधमग्निसन्धुक्षणार्थ च । नत्वेवाजीर्णाशनम् ।
आमप्रदोषदुर्बलो ह्यग्निर्नयुगपद्दोषमाषैधमाहारजातं च शक्त: पक्त्तुम‍ ।
अपि चामप्रदोषाहारौषधिविभ्रमोऽतिबलवत्त्वादुपरतकायाग्निं
सहैतुवातुररमबलमतिपातयेत् । आनुपूर्वीति=पेयादिक्रम इत्यर्थ: ।
जीर्णाहारमिति-विसूचिकाऽलसकयोरेवाहारस्य जीर्णतां दर्शयति ।
दोषावलिप्तामाशयस्तिमितगुरुकोष्टत्वादि ।
पुरुषविशेषणमपि लक्षणं ज्ञेयम् । न त्वजीर्णाशनमिति पुनर्निषेध-
करणेनाजीर्णाशने प्रमादादजीर्णप्रशमनाभिप्रायेणक्रियमाण-
भेषजस्य महात्ययतां दोषदुर्बलो ह्यग्नि: इत्यादिना वक्ष्यमाणां दर्शयति ।
सटीक च.वि. २-१८

आमप्रदोषजानां पुनर्विकारानामपतर्पणेनैवोपरमो भवति,
सति त्वनुबन्धे कृतापतर्पणानां व्याधीनां निगृहे निमित्त-
विपरीतमपास्यौष धमातड्कविपरीतमेवावाचारयेद्‍ यथास्वम् ।
सर्व विकाराणामपि च निग्रहे हेतुव्याधिविपरीतमौषधमिच्छन्ति
कुशला:, तदर्थकारि वा ।
च.वि. २-१९

विमुक्तामप्रदोषस्य पुन: परिपक्वदोषस्य दीप्ते चाग्नावभ्यड्गा-
स्थापनानुवासनं विधिवत् स्नेहपानं च युक्त्या प्रयोज्यं,
प्रसमीक्ष्य दोषभेषजदेशकालबलशरीराहारसात्म्यसत्वप्रकृति
वयसामवस्थान्तराणि विकारांश्च सम्यगिति ।

कृतापतर्पणानामित्यनेन दोषाणामामताक्षयं सूचयति ।
सम्यक्लृते ह्यतर्पणे नामानुबन्धोऽस्ति । ततश्च निराम-
दोषारब्धे विसूचिकालसकव्यवस्थिते शूलज्वरादौ आतड्क-
विपरीतं निरामशूलज्वरादिहरमेव युज्यते । यथास्वमिति-
यद्यस्य शूलादेरातड्कस्य विपरीतं तत्तत्र कार्यमित्यर्थ: ।
आतड्कविपरीतशब्देन च `तदर्थकारि' गृहीतं मन्तव्यम् ।
अतएवोत्तरत्र `तदर्थकारि वा' इति सर्वविकारभेषजकथने
उपपन्नं भवति । अन्यथा कथमिहानभिहितं `तदर्थकारि'
तत्राप्रस्तुतमुच्यते । विमुक्तामदोषस्येत्यादिनाऽभ्यड्गादिविधानं
व्याधिजनितातिदौर्बल्यादिदोषप्रशमनार्थम् ।
सटीक च. वि. २-२० पान ५०३-५०४

तीवार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम् ।
आमसन्नोऽनलो नालं पक्तुं दोषौषधाशनम् ॥
निहन्यादपि चैतेषां विभ्रम: सहसाऽतुरम् ।
वा.सू. ८-१८ पान १५१

आमदोषाच्या उत्कटतेमध्यें वेदनाची तीव्रता असली तरी शमन औषधें सहसा वापरुं नयेत. अलसक व्याधी साध्य स्थितींत असतांना त्या छर्दी करणारें औषध देऊन शोधन करवावें. त्यासाठीं शक्यतो मीठ भरपूर प्रमाणांत घातलेलें पाणी वापरावें. आमाशयाच्या दौर्बल्यामुळें पुष्कळ वेळां वमन होणेंहि कठीण होते. त्यासाठीं घशामध्यें कमलनालादि साधनांनीं उत्क्लेश करावा किंवा आवश्यक तर नाडीयंत्रहि वापरावें (कमल नाल सदृश नाडीयंत्र-मऊ रबराची नळी वापरावी) वमन चांगले झाल्यानंतर स्वेदन करावें. मलाचें व वायू शोषन व्हावे यासाठीं फलवर्ती वापराव्या. लंघन करवावे. अशा रीतीनें आमाचें शोधन व पचन झाल्यानंतर, दोषपाचनासाठीं व अग्निदीपनासाठीं दीपन व पाचन औषधांचा उपयोग करावा. या दोषामुळें (निराम) आमाशयामध्यें गौरव अरुचि अन्ननाभिलाष अशीं लक्षणें असतात.निरनिराळ्या विकारांच्या अनुबंधासाठीं प्रथम लंघन देऊन विकारप्रत्यनिक असे उपचार करावे. केवळ हेतूच्या उलट केलेली चिकित्सा नेहमींच उपयोगी होत नाहीं. आम दोष नष्ट झाले. दोषांचें पचन झालें, अग्नि प्रदीप्त झाला म्हणजे दोष नष्ट झाले. दोषांचें पचन झालें, अग्नि प्रदीप्त झाला म्हणजे दोष, औषध, देश, काल, बल, शरीर, आहार, सात्म्य, सत्व प्रकृती, वय यांच्या निरनिराळ्या अवस्था व अनुषंगिक विकार यांचा पूर्ण विचार करुन अभ्यंग, निरुह अनुवासन, स्नेहपान द्रव्यें या उपचारांचा अवलंब करावा.

कल्प
कुचला, शंख, कपर्दिक, शौक्तिक अग्नितुंडी, आमपाचकवटी, पिंपळमूळ, चूर्ण पंचकोलासव, द्राक्षासव भल्लातकासव.

आहार
अति अल्प, द्रव फलरसात्मक आहार, सिद्ध जल.

N/A

References : N/A
Last Updated : July 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP