चतुर्थः पाद: - सूत्र २२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अनावृत्ति: शब्दादनावृत्ति: शब्दात् ॥२२॥

नन्वेनं सति सात्शयत्वादन्तवत्त्वमैश्वर्यस्य स्यात्ततश्चैषामावृत्ति: प्रसज्येतेत्यत उत्तरं भगवान्बादरायणाचार्य: पठति अनावृत्ति: शब्दादनावृत्ति: शब्दात् ॥
नाडीरश्मिसमन्वितेनार्चिरादिपर्वणा देवयानेन पथा ये ब्रम्हालोकं शास्त्रोक्तविशेषणं गच्छन्ति यस्मिन्नरश्व ह वै ण्यश्वार्णवौ ब्रम्हालोके तृतीयस्यामितो दिवि यस्मिन्नैरं मंदीयं सरो यस्मिन्नश्वत्थ: सोमसवनो यस्मिन्नपराजिता पूर्बूम्हाणो यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म यश्वानेकधा मन्त्रार्थवादादिप्रदेशेषु प्रपञ्च्यते तं प्राप्य न चन्द्रलोकादिवद्भुक्तभोगा आवर्तन्ते ।
कुत: ।
तयोर्ध्वमायन्नमृतत्वमेति तेषां न पुनरावृत्ति: एतेन प्रतिपद्यमाना इमं मानवमवर्तं नावर्तन्ते ब्रम्हालोकमभिसंपद्यते न च पुनरावर्त्तते इत्यादिशब्देभ्य: ।
अन्तवत्त्वेऽपि त्वैश्वर्यस्य यथाऽनावृत्तिस्ताथा वर्णितं कार्यात्यते तदध्यक्षेण सहात: परमित्यत्र ।
सम्यग्दर्शानविध्वस्ततमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्धैवानावृत्ति: ।
तदाश्रयणेनैव हि सगुणशरणानामप्यनावृत्तिसिद्धिरिति ।
अनावृत्ति: शब्दादनावृत्ति: शब्दादिति सूत्राभ्यास: शास्त्रपरिसमाप्ति द्योतयति ॥२२॥


इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्नोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवत्पूज्यपादकृतौ चतुर्थाध्यायस्य चतुर्थ: पाद: समाप्त: ॥४॥

समाप्तमिदं ब्रम्हामीमांसाशास्त्रं शांकरभाष्ययुतम् ॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP