प्रथमः पादः - सूत्र १५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अनारब्धकार्ये एव तु पूर्वे तदवधे: ॥१५॥

अनारब्धकार्ये एव तु पूर्वे तदवधे: ॥
पूर्वयोरधिकरणयोर्ज्ञाननिमत्त: सुकृतदुष्कृतयोर्विनाशोऽवधारित:  स किमविशेषणारब्धकार्ययोरनारब्धकार्ययोश्च भवत्युत विशेषेणानारब्धकार्ययोरेवोति विचार्यते ।
तत्र उभे उहैवैष एतं तरतीत्यवमादिश्रुतिष्वविशेषश्रवणादविशषेणैव क्षय इति ।
एवं प्राप्ते प्रत्याह ।
अनारब्धकार्ये एव त्विति ।
अप्रवृत्तफले एव पूर्वे जन्मान्तरसंचिते अस्मिन्नपि च जन्मनि प्राग्ज्ञानोत्पत्ते: संचिते सुकृतदुष्कृने ज्ञानाधिगमात्क्षीयेते न त्वारब्धकार्ये सामिभुक्तफले याभ्यामेतद्‍ब्रम्हाज्ञानायतनं जन्म निर्मितम् ।
कुत एतत् तस्य तावदेव चिरं यावन्न विमोक्ष्योऽथ संपत्स्य इति शरीरपातावधिकरणात्क्षेमप्राप्ते: ।
इतरथा हि ज्ञानादशेषकर्मश्रये सति स्थितिहेत्वभावाज्ज्ञानप्राप्त्यनन्तरमेव क्षेममश्रुवीत तत्र शरीरपातप्रतीक्षां नाचक्षीत ।
ननु वस्तुबलेनैवायमकर्त्रात्मबोध: कर्माणि क्षपयन्कथं कानिचित्क्षपयेत्कानिचिच्चोपेक्षेत ।
न हि समानेऽग्निबीजसंपर्के केषांचिद्वीजशक्ति: क्षीयते केषांचिन्न क्षीयते  इति शक्यमङ्गीकर्तुमिति । उच्यते ।
न  तावदनाश्रित्यारब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुपपद्यते ।
आंश्रिते च तस्मिन्कुलालचक्रवत्प्रवृत्तवेगस्यान्तराले प्रतिबन्धासंभवाद्भवति वेगक्षयप्रतिपालनम् ।
अकर्त्रांत्मत्वबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति बाधितमपि मिथ्याज्ञानं द्विचन्द्रजानवत्संस्कारवशात्कंचित्कालमनुवर्तत एव ।
अपि चनैवात्र विवदितव्यं ब्रम्हाविदा कंचित्कालं शरीरं ध्रियते न वा ध्रियत इति ।
कथं हयेकस्य स्वह्रदयप्रत्ययं ब्रम्हावेदनं देहधारणं चापरेण प्रतिक्षेप्तुं शक्येत ।
श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेनैतदेव निरुच्यते ।
तस्मादनारब्धकार्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात्क्षय इति निर्यय: ॥१५॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP