प्रथमः पादः - सूत्र १४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


इतरस्याप्येवमसंश्लेष: पाते तु ॥१४॥

इतरस्याप्येवमसंश्लेष: पाते तु ॥
पूर्वस्मिन्नाधकरण बन्धहेतोरघस्य स्वाभाविकस्याश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्निरूपितौ ।
धमस्य पुन: शास्रांयत्वाच्छास्त्रीयण ज्ञनिनाविरोध इत्याशङ्क्य तन्निगकरणाय पूर्वाधिकरणन्यायातिदेश: क्रियते ।
इतरस्यापि पुण्यस्य कर्मण एवमगवदसंश्लेषो विनाशश्च ज्ञानवतो भवत: । कुत: ।
तस्यापि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् ।
उभे उहैवैष एते तग्तीत्यादिश्रुतिषु दुष्कृतव सुकृत यापि प्रणाशव्यपदेशात् ।
अकर्त्रात्मबोधनिमित्तस्य च कर्मक्षयस्य सुकृतदुष्कृतयोस्तुल्यत्वात् क्षीयन्ते चास्य कर्माणीति च विशेषश्रते: ।
यप्रापि केवल एव पाप्मशब्दो द्दश्यते तत्रापि तेनैव पुण्यमप्याकलितमिति दष्टव्यम् ।
ज्ञानफलापेक्षया निकृष्टत्वात् ।
अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्द: नैनं सेतुमहोरात्रे तरत इत्यव सह दुष्कृतेन सुकृतमप्यनुक्रम्य सर्वे पाप्मानोऽता निवर्तन्त इत्यविशेषेणौव प्रकृते पुण्ये पाप्यशब्दप्रतोगात् ।
पाते त्विति तु शब्दोऽवधारणार्थ: ।
एवं धमाधर्मयोर्बन्धहेत्वोहेत्वोर्विद्यासामर्थ्यादश्लेपविनाशसिद्धेरवश्यंभाविनी विदुष: शरीरपाते मुक्तिरित्यवधारयति ॥१४॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP