प्रथमः पादः - सूत्र १२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


आ प्रायणात्तत्रापि हि दृष्टम् ॥१२॥

आ प्रायणात्तत्रापि हि द्दष्टम् ॥
आवृत्ति: सर्वोपासनेष्वाद्दर्तव्योति स्थितमाच्चेऽषि करणे ।
तत्र यानि तावत्सम्यग्दर्शनार्थांब्युपासनानि तान्यवघातादिवत्कार्यंपर्यंवसानानीति ज्ञातमेवैशामावृत्तिपरिमाणम् ।
न हि सम्यग्दर्शने कार्ये निष्पले बत्नान्तरं किंचिच्छासितुं शक्यम् ।
अनियाज्यब्रम्हात्मत्वप्रतिपत्ते: शास्त्रस्याविषयत्वात् ।
यानि पुनरभ्युदयफलानि तेष्वेषा चिन्ता किं कियन्तंचित्कालं प्रत्ययमावर्त्योपरमेदुत यावज्जीवमावर्तयेदिति \
किं तावत्प्राप्तम् ।
कियन्तंचित्कालं प्रत्ययमभ्यस्यात्सृजेदावृत्तिविशिष्टास्योपासनशब्दार्थस्य कृतत्वादिति ।
एवं प्राप्ते ब्रूम: ।
आप्रायनादेवावर्तयेत्प्रत्ययम् ।
अन्त्यप्रत्ययवशाददष्टफलप्राप्ते: ।
कर्माण्यपि हि जन्मान्तरोपभोग्यं फलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकाल आक्षिपन्ति सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेज युक्त: सहात्मना यथासंकल्पितं लोकं नयतीति चैवमादिश्रुतिभ्य: ।
तृणजलूकानिदर्शनाच्च ।
प्रत्ययास्त्वेते स्वरूपानुवृत्तिं मुक्त्वा किमन्यात्प्रायणकालभावि भावनाविज्ञानमपेक्षेरन् ।
तस्माद्ये प्रतिपत्तव्यफलभावनात्मका: प्रत्ययास्तेष्वाप्रायणादावृत्ति: ।
तथा च श्रुति: स यावत्क्रतुरयमस्माल्लोकात्प्रैतीति प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयति ।
स्मृतिरपि यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावबावित इति प्रयाणकाले मनसाऽचलेनोति च ।
सोऽन्तवेलायामेतन्त्रयं प्रतिपद्येतेति च मरणवेलायामपि कर्तव्यशेषं श्रावयति ॥१२॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP