प्रथमः पादः - सूत्र १

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


आवृत्तिरसकृदुपदेशात् ॥१॥

आवृत्तिरसकृद्‌पदेशात् ॥
तृतीये परापरासु विद्यासु साधनाश्रयो विचार: प्रायेणात्यगात् ।
अथेह चतुर्थेऽध्याये फलाश्रय आगमिष्यति ।
प्रसङ्गागतं चान्यदपि किंचिच्चिन्तयिष्यते ।
प्रथमं तावत्कतिभिश्चिदधिकरणै: साधनाश्रयविचारविशेषमेवानुसराम: ।
आत्मा वा अरे द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य: तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत सोऽन्वेष्टव्य: स विजिज्ञासितव्य इति चैवमादिशअवणेषु संशय:  किं सकृत्प्रत्यय: कर्तव्य आहोस्विदावृत्त्येति ।
किं तावत्प्राप्त सकृत्प्रत्यय: स्यात्प्रयाजादिवत् ।
तावता शास्त्रस्य कृतार्थत्वात् ।
अश्रूयमाणयां हयावृत्तौ क्रियमाणायामशास्त्रार्थ:  कृतो भवेत् ।
नन्वसकृदुपदेशा उदाहृता: श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्येवमादय: ।
एवमपि यावच्छब्दमावर्तयेत्सकृच्छ्रवणं सकृन्मननं सकृन्निदिध्यासनं चेति नातिरिक्तम् ।
सकृदुपदेशेषु तु वेदोपासीतेत्येवमादिष्वनावृत्तिरिति ।
एवं प्राप्ते ब्रूम; ।
प्रत्ययावृत्ति: कर्तव्या । कुत: ।
असकृदुपदेशात् ।
श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्येवंजातीयको हयसकृदुपदेश: प्रत्ययावृत्तिं सूचयति ।
ननूक्तं यावच्छब्दमेवावर्तयेन्नाधिकमिति । न ।
दर्शनपर्यवसाअन्त्वादेषाम् ।
दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि द्दष्टार्थानि भवन्ति ।
यथाऽवघातादीनि तण्डुलादिनिष्पत्तिपर्यवसानानि हि तद्वत् ।
अपि चोपासनं निदिध्यासनं चेत्यन्तर्णीतावृत्तिगुणैव क्रियाऽभिधीयते ।
तथा हिलोके गुरुमुपास्ते राजनमुपास्त इति च  यस्तात्पर्येण गुर्वादीननुवर्तते स एवमुच्यते ।
तथा ध्यायति प्रोषितनाथा पतिमिति या निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा सैवमभिधीयते ।
विद्युपास्त्योश्च वेदान्तेश्वव्यतिकरेण प्रयोगो दृश्यते ।
क्वचिद्विदिनोपक्रम्योपासिनोपसंहरति ।
यथा यस्तद्वेद यत्स वेद स मयैतदुक्त इत्यत्र नु म एतां भगवो देवतां शाधि यां देवतामुपास्स इति ।
क्वचिच्चोपासिनोपक्रम्य विदिनापसंहरति ।
यथा मनो ब्रम्होत्युपासीतेत्यत्र भाति च तपति च कीर्त्या यशसा ब्रम्हावर्चसेन य एवं वेदेति ।
तस्मात्सकृदुपदेशेष्वप्यावृत्तिसिद्धि: ।
असकृदुपदेशस्त्वावृत्ते: सूचक: ॥१॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP