मातृपञ्चकम्

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


अथ श्री मातृपञ्चकम् ।
मुक्तामणि त्वं नयनं ममेति राजेति जीवेति चिर सुत त्वम् । इत्युक्तवत्यास्तव वाचि मातः ददाम्यहं तण्डुलमेव शुष्कम् ॥१॥
अंबेति तातेति शिवेति तस्मिन् प्रसूतिकाले यदवोच उच्चैः । कृष्णेति गोविन्द हरे मुकुन्द इति जनन्यै अहो रचितोऽयमञ्जलिः ॥२॥
आस्तं तावदियं प्रसूतिसमये दुर्वारशूलव्यथा नैरुच्यं तनुशोषणं मलमयी शय्या च संवत्सरी ।  एकस्यापि न गर्भभारभरणक्लेशस्य यस्याक्षमः दातुं निष्कृतिमुन्नतोऽपि तनयस्तस्यै जनन्यै नमः ॥३॥
गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा यतिसमुचितवेशं प्रारुदो मां त्वमुच्चैः । गुरुकुलमथ सर्वं प्रारुदत्ते समक्षं सपदि चरणयोस्ते मातरस्तु प्रणामः ॥४॥
न दत्तं मातस्ते मरणसमये तोयमपिवा स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना । न जप्त्वा मातस्ते मरणसमये तारकमनु-रकाले संप्राप्ते मयि कुरु दयां मातुरतुलाम् ॥५॥
अथ श्री मातृपञ्चकम् ।
मुक्तामणि त्वं नयनं मम इति राज इति जीव इति चिर सुत त्वम् । इत्युक्तवत्याः तव वाचि मातः ददामि अहं तण्डुलम् एव शुष्कम् ॥१॥
अंबा इति तात इति।शिव इति तस्मिन् प्रसूतिकाले यदवोच उच्चैः । कृष्णेति गोविन्द हरे मुकुंद इति जनन्यै अहो रचितोऽयं अञ्जलिः ॥२॥
आस्तं तावद् इयं प्रसूतिसमये दुर्वारशूलव्यथा नैरुच्यं तनुशोषणं मलमयी शय्या च संवत्सरी । एकस्यापि न गर्भभार भरण क्लेशस्य यस्य अक्षमः दातुं निष्कृतिं उन्नतोऽपि तनयः तस्यै जनन्यै नमः ॥३॥
गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा यतिसमुचितवेशं प्रारुदो मां त्वमुच्चैः । गुरुकुलमथ सर्वं प्रारुदत् ते समक्षं सपदि चरणयोस्ते मातरस्तु प्रणामः ॥४॥
न दत्तं मातस्ते मरणसमये तोयमपिवा स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना । न जप्त्वा मातस्ते मरणसमये तारकमनुः अकाले संप्राप्ते मयि कुरु दयां मातुरतुलाम् ॥५॥
इति श्रीमत् शङ्कराचार्य विरचितं मातृपञ्चकम् ।

N/A

References :
Encoded and translated by Darshan Bhatt

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP