निर्वाणमञ्जरी

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


अहं नामरो नैव मर्त्यो न दैत्यो न गन्धर्वयक्षः पिशाचप्रभेदः । पुमान्नैव न स्त्री तथा नैव षण्डः प्रकृष्टः प्रकाशस्वरूपः शिवोऽहम् ॥१॥
अहं नैव बालो युवा नैव वृद्धो न वर्णी न च ब्रह्मचारी गृहस्थः । वनस्थोऽपि नाहं न संन्यस्तधर्मा जगज्जन्मनाशैकहेतुः शिवोऽहम् ॥३॥
अहं नैव मेयस्तिरोभूतमाया तथैवेक्षितुं मां पृथङ्नास्त्युपायः । समाश्लिष्टकायत्रयोऽप्यद्वितीयः सदातीन्द्रियः सर्वरूपः शिवोऽहम् ॥३॥
अहं नैव मन्ता न गन्ता न वक्ता न कर्ता न भोक्ता न मुक्ताश्रमस्थः । यथाहं मनोवृत्तिभेदस्वरूप-स्तथा सर्ववृत्तिप्रदीपः शिवोऽहम् ॥४॥
न मे लोकयात्राप्रवाहप्रवृत्ति-र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः । प्रवृत्तिर्निवृत्त्यास्य चित्तस्य वृत्ति-र्यतस्तन्वहं तत्स्वरूपः शिवोऽहम् ॥५॥
निदानं यदज्ञानकार्यस्य कार्यं विना यस्य सत्त्वं स्वतो नैव भाति । यदाद्यन्तमध्यान्तरालान्तराल-प्रकाशात्मकं स्यात्तदेवाहमस्मि ॥६॥
यतोऽहं न बुद्धिर्न मे कार्यसिद्धि-र्यतो नाहमङ्गं न मे लिङ्गभङ्गम् । हृदाकाशवर्ती गताङ्गत्रयार्तिः सदा सच्चिदानन्दमूर्तिः शिवोऽहम् ॥७॥
यदासीद्विलासाद्विकारं जगद्य-द्विकराश्रयं नाद्वितीयत्वतः स्यात् । मनोबुद्धिचित्ताहमाकारवृत्ति-प्रवृत्तिर्यतः स्यात्तदेवाहमस्मि ॥८॥
यदन्तर्बहिर्व्यापकं नित्यशुद्धं यदेकं सदा सच्चिदानन्दकन्दम् । यतः स्थूलसूक्ष्मप्रपञ्चस्य भानं यतस्तत्प्रसूतिस्तदेवाहमस्मि ॥९॥
यदर्केन्दुविद्युत्प्रभाजालमाला-विलासास्पदं यत्स्वभेदादिशून्यम् । समस्तं जगद्यस्य पादात्मकं स्या-द्यतः शक्तिभानं तदेवाहमस्मि ॥१०॥
यतः कालमृत्युर्बिभेति प्रकामं यतश्चित्तबुद्धीन्द्रियाणां विलासः । हरिब्रह्मरुद्रेन्द्रचन्द्रादिनाम-प्रकाशो यतः स्यात्तदेवाहमस्मि ॥११॥
यदाकाशवत्सर्वगं शान्तरूपं परं ज्योतिराकारशून्यं वरेण्यम् । यदाद्यन्तशून्यं परं शङ्कराख्यं यदन्तर्विभाव्यं तदेवाहमस्मि ॥१२॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ निर्वाणमञ्जरी संपूर्णा ॥

N/A

References :
Encoded by Sunder Hattangadi (sunderh@hotmail।com)

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP