प्रथमः स्कन्धः - अध्यायः १२

भागवत पुराणात पुढे येणार्‍या कलियुगात काय घडणार आहे, याबद्दलचे  सविस्तर वर्णन केले आहे.  


शौनक उवाच
अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा
उत्तराया हतो गर्भ ईशेनाजीवितः पुनः
तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः
निधनं च यथैवासीत्स प्रेत्य गतवान्यथा
तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे
ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः
सूत उवाच
अपीपलद्धर्मराजः पितृवद्रञ्जयन्प्रजाः
निःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया
सम्पदः क्रतवो लोका महिषी भ्रातरो मही
जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम्
किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः
अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे
मातुर्गर्भगतो वीरः स तदा भृगुनन्दन
ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा
अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम्
अपीव्यदर्शनं श्यामं तडिद्वाससमच्युतम्
श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम्
क्षतजाक्षं गदापाणिमात्मनः सर्वतो दिशम्
परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः
अस्त्रतेजः स्वगदया नीहारमिव गोपतिः
विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ
विधूय तदमेयात्मा भगवान्धर्मगुब्विभुः
मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः
ततः सर्वगुणोदर्के सानुकूलग्रहोदये
जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा
तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः
जातकं कारयामास वाचयित्वा च मङ्गलम्
हिरण्यं गां महीं ग्रामान्हस्त्यश्वान्नृपतिर्वरान्
प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित्
तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम्
एष ह्यस्मिन्प्रजातन्तौ पुरूणां पौरवर्षभ
दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि
रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना
तस्मान्नाम्ना विष्णुरात इति लोके भविष्यति
न सन्देहो महाभाग महाभागवतो महान्
 श्रीराजोवाच
अप्येष वंश्यान्राजर्षीन्पुण्यश्लोकान्महात्मनः
अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः
 ब्राह्मणा ऊचुः
पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः
ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा
एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः
यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम्
धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः
हुताश इव दुर्धर्षः समुद्र इव दुस्तरः
मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव
तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव
पितामहसमः साम्ये प्रसादे गिरिशोपमः
आश्रयः सर्वभूतानां यथा देवो रमाश्रयः
सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रतः
रन्तिदेव इवोदारो ययातिरिव धार्मिकः
हृत्या बलिसमः कृष्णे प्रह्राद इव सद्ग्रहः
आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः
राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम्
निग्रहीता कलेरेष भुवो धर्मस्य कारणात्
तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात्
प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः
जिज्ञासितात्मयाथार्थ्यो मुनेर्व्याससुतादसौ
हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम्
इति राज्ञ उपादिश्य विप्रा जातककोविदाः
लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान्गृहान्
स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः
पूर्वं दृष्टमनुध्यायन्परीक्षेत नरेष्विह
स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः
आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम्
यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया
राजा लब्धधनो दध्यौ नान्यत्र करदण्डयोः
तदभिप्रेतमालक्ष्य भ्रातरो ञ्च्युतचोदिताः
धनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिशः
तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः
वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम्
आहूतो भगवान्राज्ञा याजयित्वा द्विजैर्नृपम्
उवास कतिचिन्मासान्सुहृदां प्रियकाम्यया
ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः
ययौ द्वारवतीं ब्रह्मन्सार्जुनो यदुभिर्वृतः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP