संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण|प्रथमः स्कन्धः| अध्यायः १ प्रथमः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ प्रथमः स्कन्धः - अध्यायः १ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः १ Translation - भाषांतर ॥ ॐ नमो भगवते वासुदेवाय ॥जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट्तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयःतेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषाधाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहिधर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतांवेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम्श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरःसद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात्निगमकल्पतरोर्गलितं फलंशुकमुखादमृतद्रवसंयुतम्पिबत भागवतं रसमालयंमुहुरहो रसिका भुवि भावुकाःनैमिषेऽनिमिषक्षेत्रे ईशयः शौनकादयःसत्रं स्वर्गाय लोकाय सहस्रसममासतत एकदा तु मुनयः प्रातर्हुतहुताग्नयःसत्कृतंसूतमासीनं पप्रच्छुरिदमादरात् ऋषय ऊचुःत्वया खलु पुराणानि सेतिहासानि चानघआख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युतयानि वेदविदां श्रेष्ठो भगवान्बादरायणःअन्ये च मुनयःसूत परावरविदो विदुःवेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात्ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युततत्र तत्राञ्जसायुष्मन्भवता यद्विनिश्चितम्पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हसिप्रायेणाल्पायुषः सभ्य कलावस्मिन्युगे जनाःमन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताःभूरीणि भूरिकर्माणि श्रोतव्यानि विभागशःअतः साधोऽत्र यत्सारं समुद्धृत्य मनीषयाब्रूहि भद्राय भूतानां येनात्मा सुप्रसीदतिसूत जानासि भद्रं ते भगवान्सात्वतां पतिःदेवक्यां वसुदेवस्य जातो यस्य चिकीर्षयातन्नः शुष्रूषमाणानामर्हस्यङ्गानुवर्णितुम्यस्यावतारो भूतानां क्षेमाय च भवाय चआपन्नः संसृतिं घोरां यन्नाम विवशो गृणन्ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम्यत्पादसंश्रयाःसूत मुनयः प्रशमायनाःसद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवयाको वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणःशुद्धिकामो न शृणुयाद्यशः कलिमलापहम्तस्य कर्माण्युदाराणि परिगीतानि सूरिभिःब्रूहि नः श्रद्दधानानां लीलया दधतः कलाःअथाख्याहि हरेर्धीमन्नवतारकथाः शुभाःईला विदधतः स्वैरमीश्वरस्यात्ममाययावयं तु न वितृप्याम उत्तमश्लोकविक्रमेयच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदेकृतवान्किल कर्माणि सह रामेण केशवःअतिमर्त्यानि भगवान्गूढः कपटमानुषःकलिमागतमाज्ञाय क्षेत्रेऽस्मिन्वैष्णवे वयम्आसीना दीर्घसत्रेण कथायां सक्षणा हरेःत्वं नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम्कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम्ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणिस्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP