प्रथमः स्कन्धः - अध्यायः ११

भागवत पुराणात पुढे येणार्‍या कलियुगात काय घडणार आहे, याबद्दलचे  सविस्तर वर्णन केले आहे.  


सूत उवाच
आनर्तान्स उपव्रज्य स्वृद्धाञ्जनपदान्स्वकान्
दध्मौ दरवरं तेषां विषादं शमयन्निव
स उच्चकाशे धवलोदरो दरोऽप्युरुक्रमस्याधरशोणशोणिमा
दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः
तमुपश्रुत्य निनदं जगद्भयभयावहम्
प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः
तत्रोपनीतबलयो रवेर्दीपमिवादृताः
आत्मारामं पूर्णकामं निजलाभेन नित्यदा
प्रीत्युत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा
पितरं सर्वसुहृदमवितारमिवार्भकाः
नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम्
परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत्परः प्रभुः
भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पतिः पिता
त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम
अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानामपि दूरदर्शनम्
प्रेमस्मितस्निग्धनिरीक्षणाननं पश्येम रूपं तव सर्वसौभगम्
यर्ह्यम्बुजाक्षापससार भो भवान्कुरून्मधून्वाथ सुहृद्दिदृक्षया
तत्राब्दकोटिप्रतिमः क्षणो भवेद्रविं विनाक्ष्णोरिव नस्तवाच्युत
कथं वयं नाथ चिरोषिते त्वयि प्रसन्नदृष्ट्याखिलतापशोषणम्
जीवेम ते सुन्दरहासशोभितमपश्यमाना वदनं मनोहरम्
इति चोदीरिता वाचः प्रजानां भक्तवत्सलः
शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन्प्राविशत्पुरम्
मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः
आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीमिव
सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः
उद्यानोपवनारामैर्वृतपद्माकरश्रियम्
गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम्
चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपाम्
सम्मार्जितमहामार्ग रथ्यापणकचत्वराम्
सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः
द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभिः
अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः
निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः
अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः
प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः
प्रहर्षवेगोच्छशितशयनासनभोजनाः
वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः
शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृताः
प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः
वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः
लसत्कुण्डलनिर्भातकपोलवदनश्रियः
नटनर्तकगन्धर्वाःसूतमागधवन्दिनः
गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च
भगवांस्तत्र बन्धूनां पौराणामनुवर्तिनाम्
यथाविध्युपसङ्गम्य सर्वेषां मानमादधे
प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणैः
आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः
स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि
आशीर्भिर्युज्यमानोऽन्यैर्वन्दिभिश्चाविशत्पुरम्
राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः
हर्म्याण्यारुरुहुर्विप्र तदीक्षणमहोत्सवाः
नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम्
न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम्
श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम्
बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम्
सितातपत्रव्यजनैरुपस्कृतः प्रसूनवर्षैरभिवर्षितः पथि
पिशङ्गवासा वनमालया बभौ घनो यथार्कोडुपचापवैद्युतैः
प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः
ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा
ताः पुत्रमङ्कमारोप्य स्नेहस्नुतपयोधराः
हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः
अथाविशत्स्वभवनं सर्वकाममनुत्तमम्
प्रासादा यत्र पत्नीनां सहस्राणि च षोडश
पत्न्यः पतिं प्रोष्य गृहानुपागतं विलोक्य सञ्जातमनोमहोत्सवाः
उत्तस्थुरारात्सहसासनाशयात्साकं व्रतैर्व्रीडितलोचनाननाः
तमात्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम्
निरुद्धमप्यास्रवदम्बु नेत्रयोर्विलज्जतीनां भृगुवर्य वैक्लवात्
यद्यप्यसौ पार्श्वगतो रहोगतस्तथापि तस्याङ्घ्रियुगं नवं नवम्
पदे पदे का विरमेत तत्पदाच्चलापि यच्छ्रीर्न जहाति कर्हिचित्
एवं नृपाणां क्षितिभारजन्मनामक्षौहिणीभिः परिवृत्ततेजसाम्
विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः
स एष नरलोकेऽस्मिन्नवतीर्णः स्वमायया
रेमे स्त्रीरत्नकूटस्थो भगवान्प्राकृतो यथा
उद्दामभावपिशुनामलवल्गुहास
व्रीडावलोकनिहतो मदनोऽपि यासाम्
सम्मुह्य चापमजहात्प्रमदोत्तमास्ता
यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः
तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम्
आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः
एतदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः
न युज्यते सदात्मस्थैर्यथा बुद्धिस्तदाश्रया
तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः
अप्रमाणविदो भर्तुरीश्वरं मतयो यथा

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP