मराठी मुख्य सूची|स्तोत्रे|दशमहाविद्या स्तोत्र|
ओङ्कारपंजरशुकीमुपनिषदुद्य...

श्यामलानवरत्नमालिकास्तोत्रम् - ओङ्कारपंजरशुकीमुपनिषदुद्य...

सती पार्वतीची दहा रूपे - काली,  तारा, छिन्नमस्ता, भुवनेश्वरी, बगलामुखी, धूमावती, त्रिपुर सुंदरी, मातंगी, षोड़शी आणि भैरवी.


ओङ्कारपंजरशुकीमुपनिषदुद्यानकेलिकलकण्ठीम् ।
आगमविपिनमयूरीमार्यामन्तर्विभावये गौरीम् ॥१॥
दयमानदीर्घनयनां देशकरूपेण दर्शिताभ्युदयाम् ।
वामकुचनिहितवीणां वरदां संगीतमातृकां वन्दे ॥२॥
श्यामतनुसौकुमार्यां सौन्दर्यानन्द सम्पदुन्मेषाम् ।
तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे ॥३॥
नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम् ।
मुखमम्ब मोदयतु मां मुक्ताताटंकमुग्धहसितं ते ॥४॥
सरिगमपधनिरतां तां वीणासंक्रांतकांतहस्तां ताम् ।
शांतां मृदुलस्वांतां कुचभरतान्तां नमामि शिवकांताम् ॥५॥
अवटुतटघटितचूलीताडिततालीपलाशताटंकाम् ।
वीणावादनवेलाऽकम्पितशिरसां नमामि मातङ्गीम् ॥६॥
वीणारवानुषङ्गं विकचमुखाम्बोजमाधुरीभृन्ङ्गीम् ।
करुणापूरतरङ्गं कलये मातङ्गकन्यकापांगम् ॥७॥
मणिभङ्गमेचकाङ्गीं मातङ्गीं नौमि सिद्धमातङ्गीम् ।
यौवनवनसारङ्गीं सङ्गीताम्भोरुहानुभव भृङ्गीम् ॥८॥
मेचकमासेचनकं मिथ्यादृष्टान्तमध्यभागं ते ।
मातस्तव स्वरूपं मंगलसंगीतसौरभं मन्ये ॥९॥
॥इति श्यामलानवरत्नमालिकास्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP