मराठी मुख्य सूची|स्तोत्रे|दशमहाविद्या स्तोत्र|
ॐ श्री ललिता महात्रिपुरसु...

श्री महात्रिपुरसुन्दरी सुप्रभातम् - ॐ श्री ललिता महात्रिपुरसु...

सती पार्वतीची दहा रूपे - काली,  तारा, छिन्नमस्ता, भुवनेश्वरी, बगलामुखी, धूमावती, त्रिपुर सुंदरी, मातंगी, षोड़शी आणि भैरवी.


ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका समेताय
श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ॥
ॐ उत्तिष्टोत्तिष्ठ देवेशी उत्तिष्ठ शिवसुन्दरी ।
उत्तिष्ठश्री महाराज्ञी त्रैलोक्यं मङ्गलं कुरु ॥
नीराजनेन जगदीश्वरि भक्तसङ्घैः
नीराज्यसे भुवनमङ्गल सिद्धिहेतोः ।
भक्त्या प्रभातसमये सहवाद्यघोषैः
सम्स्तूयसे जहिहि कैतव योगनिद्राम् ॥
निद्रा न ते त्रिजगदीश्वरि विष्णुमाये
सृष्टिस्थितिप्रलय केलिषु संस्थितायाः ।
मन्मोहपाश निगडस्य विमोक्षणाय
संप्रार्थ्यसे जननि मङ्गलसूक्तिभिस्त्वम् ॥
कल्याणशैलनिलये करुणार्णवे श्री
कामेश्वराङ्कनिहिते कलिदोषहन्त्री ।
कालाम्बुधाभकचबन्धबरे मनोज्ञे
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
एणाङ्कखण्डयुतरत्नलसत्किरीटे
शोणाचलेश सहधर्मिणि बाणहस्ते ।
वीणाधरेण मुनिना परिगीयमाने
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
ईशानमुख्यसुरमौळिलसत्पदाब्जे
श्रीमत्सदाशिव महाफलकाढ्यमञ्चे ।
ईशत्स्मितेन विकसत्सुमनोहरास्ये
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
लज्जनतेन नयनेन विलोकमाने
त्रैलोक्यसुन्दरतनुं परशम्भुनाथम् ।
मन्दस्मितोल्लसित चारु मुखारविन्दे
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
ह्रीङ्कारजापसुहिते हृदयाम्बुजस्थे
हार्दान्धकारविनिहन्त्रि हरित्पतीढ्ये ।
हर्यक्षवाहिनि हलायुध सेविताङ्घ्रे
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
हस्तेन देवि फणिपाशमथेक्षुचापम्
पुष्पास्त्रमङ्कुशवरं सततं दधाने ।
हेमाद्रितुङ्गतरशृङ्ग कृताधिवासे
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
सर्वागमोपनिषदीढ्य महाप्रभावे
सामाभिगानविनुते सरसीरुहाक्षि ।
सच्चित्सुखैकरसिके सकलेष्टदात्री
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
कल्याणदात्रि कमनीयगुणार्णवे श्री
कल्माषपादपरिपूजित पादपद्मे ।
कैवल्यदे कलिमलापह चित्स्वरूपे
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
हत्वाऽसुरेन्द्रमतिबाहुबलावलिप्तम्
भण्डं प्रचण्डसमरोद्यतमात्तशस्त्रम् ।
सम्रक्षित त्रिजगति त्रिपुराधिवासे
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
लब्धुं तव त्रिपुरसुन्दरि सत्कटाक्षम्
कारुण्यपूर्णममरेशमुखादिगीशाः ।
कक्ष्यान्तमेत्य निवसन्ति तव प्रबोधे
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
ह्रीमित्यजस्रमपि ते मनुमादरेण
हृत्पङ्कजेनुकलयन् प्रजपामि नित्यम् ।
हर्षप्रदे हृदयसन्तमसापहन्त्री
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
सत्यात्मिके सकललोकहितप्रदेऽम्ब
सम्पत्करी किटमुखी परिसेविताङ्घ्रे ।
सर्वानवद्यचरिते सुकुमारगात्रि
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
कामोहि तेऽम्ब करुणालवमेव लब्ध्वा
पुष्पायुधोपि भवति त्रिजगद्विजेता ।
कामेश्वरेण परिकाङ्क्षित सत्कटाक्षे
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
लज्जापदाङ्कित मनुप्रतिपाद्यरूपे
लीलाविलोकन विसृष्टजगत्सहस्रे ।
लावण्यपूर्णवदने ललिताभिधाने
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
ह्रीङ्कारमन्त्रनिलये हृदिभावनीये
ह्रीङ्कारगर्भमनुजापक सिद्धिदात्रि ।
ह्रीङ्कारमन्त्रमहनीय निजस्वरूपे
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
श्रीशङ्करार्चितपदे शिवभागधेये
श्रीकामराजमहिषि श्रितकामधेनो ।
श्रीशङ्करस्यकुलमङ्गलदेवतेऽम्ब
श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥
श्री सुप्रभातमहित स्तवमम्बिकायाः
भक्त्या प्रभातसमये भुवि ये पठन्ति ।
श्री मात्रनुग्रहनिरस्तसमस्त खेदाः
सच्चित्सुखात्मक पदं प्रविशन्ति सत्यम् ॥
मुनीन्द्रनारदागस्त्य मान्यायै जय मङ्गलम् ।
प्रणतार्तिनिवारिण्यै पूर्णायै शुभमङ्गलम् ॥
विविधोपनिषद्वेतृ वेद्यायै जय मङ्गलम् ।
शुद्धबुद्धसदानन्द ब्रह्मणे शुभ मङ्गलम् ॥
नतलोकेष्टदायिन्यै नित्यायै नित्य मङ्गलम् ।
सर्वमङ्गलयुक्तायै सत्यायै सर्व मङ्गलम् ॥
सर्वब्रह्माण्डसन्दोह जनन्यै जय मङ्गलम् ।
शङ्करार्चितपादायै शिवाण्यै शुभमङ्गलम् ॥
श्रीचक्रराजनिलयायै श्रीमात्रे जय मङ्गलम् ।
महात्रिपुरसुन्दर्यै शिवायै शुभमङ्गलम् ॥
॥ इति श्री शङ्करानन्दनाथ विरचितं
श्री महात्रिपुरसुन्दरी सुप्रभातम् समाप्तम् ॥ॐ॥

N/A

References : N/A
Last Updated : July 18, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP