हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र|
कालिका सहस्त्रनाम स्तोत्रम्

कालीतंत्र - कालिका सहस्त्रनाम स्तोत्रम्

तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे.


कालिका सहस्त्रनाम स्तोत्रम्

काली सहस्रनाम का नित्य प्रातः व सायं पवित्रतापूर्वक पाठ करने या श्रवण करने से पापों का नाश होता है । दुर्गति दूर होती है । यदि बंध्या, काकबंध्या अथवा मृतवत्सा स्त्री इस स्तोत्र का नित्य श्रद्धाभाव से श्रवण या पाठ करे तो वह निश्चित ही पुत्रवती होती है । इसके अतिरिक्त जो भी मनुष्य जिस कामना को लेकर इसका अनुष्ठानपूर्वक पाठ करता है, उसकी वह कामना अवश्य ही पूरी होती है । यह स्तोत्रों में श्रेष्ठ स्तोत्र है । यह स्तोत्र कुलसर्वस्व तंत्र में दिया गया है ।

शिवोवाच

कथितोऽयं महामंत्रः सर्वमंत्रोत्तमोत्तमः ।
यामासाद्य मया प्राप्तमैश्वर्य पदमुत्तमम् ॥
संयुक्तः परया भक्त्त्या यथोक्त विधिना भवान् ।
कुरुतामर्चनं देव्यास्त्रैलोक्य विजिगीषया ॥

रामोवाच

प्रसन्नो यदि मे देव परमेश पुरातन ।
रहस्यं परमं देव्याः कृपया कथय प्रभो ॥
विनार्चनं विना होमं विना न्यासं विना बलिं ।
विना गंधं विना पुष्पं विना नित्योदितां क्रियां ॥
प्राणायामं विना ध्यानं विना भूतविशोधनम् ।
विना दानं विना जापं येन काली प्रसीदति ॥

शिवोवाच

पृष्टं त्वयोत्तमं प्राज्ञ भृगुवंश समुद्भवः ।
भक्तानामपि भक्तोसि त्वमेव साधयिष्यसि ॥
देवीं दानव कोटिघ्नीं लीलया रुधिर प्रियाम् ।
सदा स्तोत्र प्रियामुग्रां कामकौतुक लालसां ॥
सर्वदानन्द ह्रदयामासवोत्सव मानसाम् ।
माध्वीकमत्स्यमांसानुरागिणीं वैष्णवीं पराम् ॥
श्मशानवासिनीं प्रेतगण नृत्य महोत्सवाम् ।
योगप्रभावां योगेशीं योगीन्द्र ह्रदयस्थिताम् ॥
तामुग्रकालिकां राम प्रसीदयितु मर्हसि ।
तस्याः स्तोत्रं परं पुण्यं स्वयं काल्या प्रकाशितम् ॥
तव तत् कथयिष्यामि श्रुत्वा वत्सावधारय ।
गोपनीयं प्रयत्नेत पठनीयं परात्परम् ॥
यस्यैक कालपठनात् सर्वे विघ्नाः समाकुलाः ।
नश्यन्ति दहने दीप्ते पतङ्गा इव सर्वतः ॥
गद्यपद्यमयी वाणीं तस्य गङ्गा प्रवाहवत् ।
तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः ॥
तस्य ह्स्ते सदैवास्ति सर्वसिद्धिर्न संशयः ।
राजानो ऽपि च दासत्वं भजंते किं परे जनाः ॥
निशीथे मुक्तकेशस्तुः नग्नः शक्ति समाहितः ।
मनसा चिन्तयेत् कालीं महाकालेन चार्चितां ॥
पठेत् सहस्त्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् ।
प्रसन्ना कालिका तस्य पुत्रत्वेनानुकम्पते ॥
यथा ब्रह्मामृतैर्ब्रह्मकुसुमैः पूजिता परा ।
प्रसीदति तथानेन स्तुता काली प्रसीदति ॥

विनियोग

अस्य श्री दक्षिण कालिका सहस्त्रनाम स्तोत्रस्य महाकालभैरव ऋषिस्त्रिष्टु छ्न्दः श्मशानकाली देवता धर्मार्थकामामोक्षार्थे विनियोगः ।

अथ सहस्त्रनामः

श्मशानकालिका काली भद्रकाली कपालिनी ।
गुह्यकाली महाकाली क्रुरुकुल्ला विरोधिनी ॥
कालिका कालरात्रिश्च महाकाल नितम्बिनी ।
कालभैरव भार्या च कुलवर्त्म प्रकाशिनी ॥
कामदा कामिनी कन्या कमनीयस्वरूपिणी ।
कस्तूरीरस लिप्ताङ्गी कुञ्जरेश्वर गामिनी ॥
ककारवर्ण सर्वाङ्गी कामिनी कामसुन्दरी ।
कामार्त्ता कामरूपा च कामधेनुः कलावती ॥
कांता कामस्वरूपा च कामाख्या कुलकामिनी ।
कुलीना कुलवत्यम्बा दुर्गा दुर्गति नाशिनी ॥
कौमारी कलजा कृष्णा कृष्णदेहा कृशोदरी ।
कृशाङ्गी कुलिशांगी क्रीं क्रीङ्कारी कमला कला ॥
करालस्या कराली च कुलकांतापराजिता ।
उग्रा उग्रप्रभा दीप्ता विप्रचित्ता महाबला ॥
नीलाघना मेघनादा मात्रा मुद्रा मितामिता ।
ब्राह्मी नारायणी भद्रा सुभद्रा भक्तवत्सला ॥
माहेश्वरी च चामुण्डा वाराही नारसिंहिका ।
वज्राङ्गी वज्रकङ्काला नृमुण्डस्त्रग्विणी शिवा ॥
मालिनी नरमुण्डाली गलद्रक्त विभूषणा ।
रक्तचन्द्रन सिक्ताङ्गी सिंदूरारुण मस्तका ॥
घोररूपा घोरदंष्ट्रा घोरा घोरतरा शुभा ।
महादंष्ट्रा महामाया सुदन्ती युगदन्तुरा ॥
सुलोचना विरूपाक्षी विशालाक्षी त्रिलोचना ।
शारदेन्दु प्रसन्नास्या स्फुरत् स्मेताम्बुजेक्षणा ॥
अट्टहासा प्रफुल्लास्या स्मेरवक्त्रा सुभाषिणी ।
प्रफुल्ल पद्मवदना स्मितास्या प्रियभाषिणी ॥
कोटराक्षी कुलश्रेष्ठा महती बहुभाषिणी ।
सुमतिः कुमतिश्चण्डा चण्डमुण्डातिवेगिनी ॥
सुकेशी मुक्तकेशी च दीर्घकेशी महाकचा ।
प्रेतदेहा कर्णपूरा प्रेतपाणि सुमेखला ॥
प्रेतासना प्रियप्रेता पुण्यदा कुलपण्डिता ।
पुण्यालया पुण्यदेहा पुण्यश्लोका च पावनी ॥
पूता पवित्रा परमा परा पुण्य विभूषणा ।
पुण्यनाम्नी भीतिहरा वरदा खड्‌गपाशिनी ॥
नृमुण्डह्स्ता शान्ता च छिन्नमस्ता सुनासिका ।
दक्षिणा श्यामला श्यामा शांता पीनोन्नतस्तनी ॥
दिगम्बरी महारावा सृक्कान्त रक्तवाहिनी ।
घोररावा शिवासंगा निःसंगा मदनातुरा ॥
मत्ता प्रमत्ता मदना सुधासिन्धु निवासिनी ।
अभिमत्ता महामत्ता सर्वाकर्षण कारिणी ॥
गीतप्रिया वाद्यरता प्रेतनृत्य परायणा ।
चतुर्भजा दशभुजा अष्टादशभुजा तथा ॥
कात्यायनी जगन्माता जगती परमेश्वरी ।
जगद्‌बन्धुर्जगद्धात्री जगदानन्दकारिणी ॥
जगज्जीववती हेमवती माया महालया ।
नागयज्ञोपवीताङ्गी नागिनी नागशायिनी ॥
नागकन्या देवकन्या गान्धारी किन्नरी सुरी ।
मोहरात्रि दारुणाभा सुरासुरी ॥
विद्याधरी वसुमति यक्षिणी योगिनीजरा ।
राक्षसी डाकिनी वेदमयी वेदविभूषणा ॥
श्रुतिस्मृति महाविद्या गुह्यविद्या पुरातनी ।
चिंताचिंता स्वधा स्वाहा निद्रातंद्रा च पार्वती ॥
अपर्णा निश्चला लोला सर्वविद्या तपस्विनी ।
गङ्गा काशी शची सीता सती सत्यपरायणा ॥
नीतिः सुनीतिः सुरुचिस्तुष्टिः पुष्टिर्धृतिः क्षमा ।
वाणी बुद्धिर्महालक्ष्मी लक्ष्मीर्नीलसरस्व्ती ॥
स्त्रोतस्वती स्त्रोतवती मातंगी विजया जया ।
नदी सिन्धुः सर्वमयी तारा शून्य निवासिनी ॥
शुद्धा तरंगिणी मेधा लाकिनी बहुरूपिणी ।
सदानन्दमयी सत्या सर्वानन्दस्वरूपिणी ॥
सुनन्दा नन्दिनी स्तुत्या स्तवनीया स्वभाविनी ।
रंकिणी टंकिणी चित्रा विचित्रा चित्ररूपिणी ॥
पद्मा पद्मालया पद्ममुखी पद्मविभूषणा ।
शाकिनी हाकिनी क्षान्ता राकिणी रुधिरप्रिया ॥
भ्रान्तिर्भवानी रुद्राणी मृडानी शत्रुमर्दिनी ।
उपेन्द्राणी महेशानी ज्योत्स्ना चन्द्रस्वरूपिणी ॥
सूर्यात्मिका रुद्रपत्नी रौद्री स्त्री प्रकृतिः पुमान् ।
शक्तिः सूक्तिर्मतिमती भुक्तिर्मुक्तिः पतिव्रता ॥
सर्वेश्वरी सर्वमता सर्वाणी हरवल्लभा ।
सर्वज्ञा सिद्धि वा सिद्धा भाव्या भव्या भयापहा ॥
कर्त्री हर्त्री पालयित्री शर्वरी तामसी दया ।
तमिस्त्रा यामिनीस्था च स्थिरा धीरा तपस्विनी ॥
चार्वङ्गी चंचला लोलजिह्वा चारु चरित्रिणी ।
त्रपा त्रपावती लज्जा निर्लज्जा ह्नीं रजोत्रिणी ।
त्रपा त्रपावती लज्जा निर्लज्जा ह्नीं रजोवती ॥
सत्त्ववती धर्मनिष्ठा श्रेष्ठा निष्ठुरवादिनी ।
गरिष्ठा दुष्टसंहर्त्री विशिष्टा श्रेयसीधृणा ॥
भीमा भयानका भीमनादिनी भीः प्रभावती ।
वागीश्वरी श्रीर्यमुना यज्ञकर्त्री यजुःप्रिया ॥
ऋक्सामाथर्वनिलया रागिणी शोभन स्वरा ।
कलकण्ठी कम्बुकण्ठी वेणुवीणापरायणा ॥
वंशिनी वैष्णवी स्वच्छा धात्री त्रिजगदीश्वरी ।
मधुमती कुण्डलिनी ऋद्धिः सिद्धिः शुचिस्मिता ॥
अम्भोर्वशी रति रामा रोहिणी रेवती रमा ।
शङ्खिनी चक्रिणी कृष्णा गदिनी पद्मिनी तथा ॥
शूलिनी परिघास्त्रा च पाशिनी शार्ङ्गपाणिनी ।
पिनाकधारिणी धूम्रा शरभी वनमालिनी ॥
वज्रिणी समरप्रीता वेगिनी रणपण्डिता ।
जटिनी बिम्बिनी नीला लावण्याम्बुधिचन्द्रिका ॥
बलिप्रिया सदा पूज्या पूर्णा दैत्येन्द्रमथिनी ।
महिषासुर संहन्त्री वासिनी रक्तदन्तिका ॥
रक्तपा रुधिराक्ताङ्गी रक्तत खर्परहस्तिनी ।
रक्तप्रिया मांसरुचिरासवासरक्त मानसा ॥
गलच्छोणित मुण्डालि कण्ठमाला विभूषणा ।
शवासना चितान्तस्था माहेशी वृषवाहिनी ॥
व्याघ्रत्वगम्बरा चीनचेलिनी सिंहवाहिनी ।
वामदेवी महादेवी गौरी सर्वज्ञभाविनी ॥
बालिका तरुणी वृद्धा वृद्धमाता जरातुरा ।
शुभ्रर्विलासिनी ब्रह्मवादिनी ब्राह्मणी मही ॥
स्वप्नावती चित्रलेखा लोपामुद्रा सुरेश्वरी ।
अमोघा ऽरुन्धती तीक्ष्णा भोगवश्यनुवादिनी ॥
मन्दाकिनी मन्दहासा ज्वालमुख्य सुरान्तका ।
मानदा मानिनी मान्या माननीया मदोद्धता ॥
मदिरा मदिरान्मादा मेध्या नव्या प्रसादिनी ।
सुमध्यानन्त गुणिनी सर्व लोकोत्तमोत्तमा ॥
जयदा जित्वरा जेत्री जयश्रीर्जयशालिनी ।
सुखदा शुभदा सत्या सभासंक्षोभकारिणी ॥
शिवदूती भूतिमती विभूतिर्भीषणानना ।
कौमारी कुलजा कुन्ती कुलस्त्री कुलपालिका ॥
कीर्तिर्यशस्विनी भूषा भूष्या भूतपतिप्रिया ।
सगुणा निर्गुणा धृष्टा निष्ठाकाष्ठा पतिष्ठिता ॥
धनिष्ठा धनदा धन्यावसुधा स्वप्रकाशिनी ।
उर्वी गुर्वी गुरुश्रेष्ठा सगुणा त्रिगुणात्मिका ॥
महाकुलीना निष्कामा सकामा कामजीवना ।
कामदेवकला रामाभिरामा शिवनर्तकी ॥
चिन्तामणि कल्पलता जाग्रती दीनवत्सला ।
कार्तिकी कीर्त्तिका कृत्या अयोध्या विषमा समा ॥
सुमंत्रा मंत्रिणी घूर्णा ह्लादिनी क्लेशनाशिनी ।
त्रैलोक्य जननी हृष्टा मनोज्ञा मधुरूपिणी ॥
तडाग निम्नजठरा शुष्कमांसास्थि मालिनी ।
आवन्ती मथुरा माया त्रैलोक्यपावनीश्वरी ॥
व्यक्ताव्यक्ता नेकमूर्त्तिः शर्वरी भीमनादिनी ।
क्षेमङ्करी शंकरी च सर्वसम्मोह कारिणी ॥
श्रर्द्धतेजस्विनी क्लिन्ना महातेजस्विनी तथा ।
अद्धैता भोगिनी पूज्या युवती सर्वमङ्गला ॥
सर्वप्रियंकरी भोग्य धरणी पिशिताशना ।
भयङ्करी पापहरा निष्कलङ्का वशङ्करी ॥
आशा तृष्णा चन्द्रकला निद्रान्या वायुवेगिनी ।
सहस्त्रसूर्य संकाशा चन्द्रकोटि समप्रभा ॥
वह्निमण्डलसंस्था च सर्वतत्त्व प्रतिष्ठिता ।
सर्वाचारवती सर्वदेव कन्याधिदेवता ॥
दक्षकन्या दक्षयज्ञनाशिनी दुर्गतारिका ।
ईज्या पूज्या विभाभूतिः सत्कीतिर्ब्रह्मरूपिणी ॥
रम्भोरुश्चतुरा राका जयन्ती करुणा कुहुः ।
मनस्विनी देवमाता यशस्या ब्रह्मचारिणी ॥
ऋद्धिदा वृद्धिदा वृद्धिः सर्वाद्या सर्वदायिनी ।
आधाररूपिणी ध्येया मूलाधार निवासिनी ॥
अज्ञा प्रज्ञापूर्णमनाश्चन्द्र मुख्यनुकूलिनी ।
वावदूका निम्ननाभिः सत्या संध्या दृढव्रता ॥
आन्वीक्षिकी दंडनीतिस्त्रयी त्रिदिव सुन्दरी ।
ज्वलिनी ज्वालिनी शैलतनया विन्ध्यवासिनी ॥
अमेया खेचरी धैर्या तुरीया विमलातुरा ।
प्रगल्भा वारुणीच्छाया शशिनी विस्फुलिंगिनी ॥
भुक्ति सिद्धिः सदा प्राप्तिः प्राकाम्या महिमाणिमा ।
इच्छासिद्धिर्विसिद्धा च वशित्वोर्ध्वनिवासिनी ॥
लघिमा चैव गायत्री सावित्री भुवनेश्वरी ।
मनोहरा चिता दिव्या देव्युदारा मनोरमा ॥
पिंगला कपिला जिह्वारसज्ञा रसिका रसा ।
पाञ्चाली रुक्मिणी राधाराध्या भीमाधिराधिका ।
अमृतातुलसी वृन्दा कैटभी कपटेश्वरी ॥
उग्रचण्डेश्वरी वीरा जननी वीर सुन्दरी ।
उग्रतारा यशोदाख्या देवकी देवमानिता ॥
निरञ्जना चित्रदेवी क्रोधिनी कुलदीपिका ।
कुलवागीश्वरी वाणी मातृका द्राविणी द्रवा ॥
योगेश्वरी महामारी भ्रामरी विन्दुरूपिणी ।
दूती प्राणेश्वरी गुप्ता बहुला चमरी प्रभा ॥
कुब्जिका ज्ञानिनी ज्येष्ठा भुशंडी प्रकटा तिथिः ।
द्रविणी गोपनी माया कामबीजेश्वरी क्रिया ॥
शांभवी केकरा मेना मूषलास्त्रा तिलोत्तमा ।
अमेय विक्रमा क्रूरा सम्पत् शाला त्रिलोचना ॥
सुस्थीहव्यवहा प्रीतिरुष्मा धूम्रार्चिरङ्गदा ।
तपिनी तापिनी विश्वा भोगदा धरिणीधरा ॥
त्रिखंडा बोधिनी वश्या सकला शब्दरूपिणी ।
बीजरूपा महामुद्रा योगिनी योनिरूपिणी ॥
अनंग कुसुमानंग मेखलानंगरूपिणी ।
वज्रेश्वरी च जयिनी सर्वद्वन्द्व क्षयङ्करी ॥
षडंगयुवती योगयुक्ता ज्वालांशुमालिनी ।
दुराशया दुराधारा दुर्जया दुर्गरूपिणी ॥
दुरन्ता दुष्कुतिहरा दुर्ध्येया दुरतिक्रमा ।
हंसेश्वरी त्रिकोणस्था शाकम्भर्यनुकम्पिनी ॥
त्रिकोण निलया नित्या परमामृतरञ्जिता ।
महाविद्येश्वरी श्वेता भेरूण्डा कुलसुन्दरी ॥
त्वरिता भक्ति संसक्ता भक्तवश्या सनातनी ।
भक्तानन्दमयी भक्तभाविका भक्तशङ्करी ॥
सर्वसौन्दर्य निलया सर्वसौभाग्य शालिनी ।
सर्वसंभोग भवना सर्वसौख्य निरूपिणी ॥
कुमारी पूजनरता कुमारीव्रत चारिणी ।
कुमारीभक्ति सुखिनी कुमारीरूपधारिणी ॥
कुमारी पूजकप्रीता कुमारीप्रीतिदा प्रिया ।
कुमारी सेवकासंगा कुमारी सेवकालया ॥
आनन्दभैरवी बालाभैरवी बटुभैरवी ।
श्मशानभैरवी कालभैरवी पुरभैरवी ॥
महाभैरव पत्नी च परमानन्द भैरवी ।
सुधानन्दाभैरवी च उन्मादानन्द भैरवी ॥
मुक्तानन्दा भैरवी च तथा तरुण भैरवी ।
ज्ञाननन्दाभैरवी च अमृतानन्द भैरवी ॥
महाभयङ्करी तीव्रा तीव्रवेगा तपस्विनी ।
त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी ॥
त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी ।
महासप्तदशी चैव षोडशी त्रिपुरेश्वरी ॥
महांकुश स्वरूपा च महाचक्रेश्वरी तथा ।
नवचक्रेश्वरी चक्रेश्वरी त्रिपुरमालिनी ॥
राजराजेश्वरी धीरा महात्रिपुर सुन्दरी ।
सिन्दूर पूर रुचिरा श्रीमत्निपुरसुन्दरी ॥
सर्वाङ्ग सुन्दरी रक्ता रक्तवस्त्रोत्तरीयिणी ।
जावायावकसिन्दूर रक्तचन्दनधारिणी ॥
जावायावकसिन्द्र्र रक्तचन्दनरूपधृक् ।
चामरी बालकुटिलनिर्मला श्यामकेशिनी ॥
वज्रमौक्तिक रत्नाढ्‌य किरीट मुकुटोज्ज्वला ।
रत्नकुण्डल संसक्त स्फुरद्‌गण्ड मनोरमा ॥
कुंजरेश्वर कुम्भोत्थ मुक्तारञ्जित नासिका ।
मुक्ताविद्रुम माणिक्यहाराढ्‌य स्तनमण्डला ॥
सूर्यकान्तेन्दु कान्ताढ‌यः स्पर्शाश्मकंठभूषणा ।
बीजपूर स्फुरद्वीज दन्तपंक्तिरनुत्तमा ॥
कामकोदण्डकाभुग्न भ्रू-कटाक्ष प्रवर्षिणी ।
मातङ्ग कुम्भवक्षोजा लसत्कोक नदेक्षणा ॥
मनोज्ञ शष्कुली कर्णा हंसीगति विडम्बिनी ।
पद्यरागांगद ज्योतिर्दोश्चतुष्क प्रकाशिनी ॥
नानाभाव परिस्फूर्जच्छुद्ध कांचन कंकना ।
नागेन्द्रदन्त निर्माणवलयांकित पाणिनी ॥
अंगुरीयक चित्रांगी विचित्रं क्षुद्रघण्टिका ।
पट्ट्म्बर परीधाना कलमञ्जीर शिंजिनी ॥
कर्पूरागरु कस्तूरी कुंकुम द्रव लेपिता ।
विचित्र रत्ना पृथिवी कल्पशाखितलस्थिरता ॥
रत्नद्वीप स्फुरद्रक्त सिंहासन विलासिनी ।
षट्‌चक्रभेदनकरी परमानन्दरूपिणी ॥
सहस्त्रदलपद्मान्तश्चन्द्रमण्डलवर्त्तिनी ।
ब्रह्मरूपशिव क्रोड नानासुख विलासिनी ॥
हर विष्णु विरिंचीन्द्र ग्रहनायक सेविता ।
शिवा शैवा च रुद्राणी तथैव शिववादिनी ॥
मातङ्गिनी श्रीमती च तथैवानन्द मेखला ।
डाकिनी योगिनी चैव तथोपयोगिनी मता ॥
माहेश्वरी वैष्णवी च भ्रामरी शिवरूपिणी ।
अलम्बुषा वेगवती क्रोधरूपा शुमेखला ॥
गान्धारी हस्तजिह्वा च इडा चैव सुभङ्करी ।
पिङ्गला ब्रह्मदूती च सुषुम्ना चैव गन्धिनी ॥
आत्मयोनिर्ब्रह्मयोनिर्जगद् योनिरयोनिजा ।
भगरूपा भगस्थात्री भगिनी भगरूपिणी ॥
भगात्मिका भगाधाररूपिणी भगमालिनी ।
लिंगाख्यां चैव लिंगेशी त्रिपुराभैरवी तथा ॥
लिंगगीतिः सुगीतिश्च लिंगस्था लिंगरूपधक् ।
लिंगमाना लिंगभवा लिंगलिंगा च पार्वती ॥
भगवती कौशिकी च प्रेमा चैव प्रियंवदा ।
गृध्ररूपा शिवारूपा चक्रिणी चक्ररूपधृक् ॥
लिंगाभिधायिनी लिंगप्रिया लिंगनिवासिनी ।
लिंगस्था लिंगिनी लिंगरूपिणी लिंगसुन्दरी ॥
लिंगगीतिर्महाप्रीता भगगीतिर्महासुखा ।
लिंगनाम सदानन्दा भगनाम सदागतिः ॥
लिंगमालाकण्ठभूषा भगमाला विभूषणा ।
भगलिंगामृतप्रीता भगलिंग स्वरूपिणी ॥
भगलिंगस्य रूपा च भगलिंग सुखावहा ।
स्वयम्भू कुसुमप्रीता स्वयम्भू कुसुमार्चिता ॥
स्वयम्भू कुसुमप्राणा स्वयम्भू पुष्पतर्पिता ।
स्वयम्भू पुष्प घटिता स्वयम्भू पुष्पधारिणी ॥
स्वयम्भू पुषतिलका स्वयम्भू पुष्प चर्चिता ।
स्वयम्भू पुष्पनिरता स्वयम्भू कुसुमग्रहा ॥
स्वयम्भू पुष्पयज्ञांशा स्वयम्भू कुसुमात्मिका ।
स्वयम्भू पुष्पनिचिता स्वयम्भू कुसुमप्रिया ॥
स्वयम्भू कुसुमादान लालसोन्मत्तमानसा ।
स्वयम्भू कुसुमानन्दलहरी स्निग्धदेहिनी ॥
स्वयम्भू कुसुमाधारा स्वयम्भू कुसुमाकुला ।
स्वयम्भू पुष्पनिलया स्वयम्भू पुष्पवासिनी ॥
स्वयम्भू कुसुमस्निग्धा स्वयम्भू कुसुमात्मिका ।
स्वयम्भू पुष्पकरिणी स्वयम्भू पुष्पवाणिका ॥
स्वयम्भू कुसुमध्याना स्वयम्भू कुसुम प्रभा ।
स्वयम्भू कुसुमज्ञाना स्वयम्भू पुष्पभागिनी ॥
स्वयम्भू कुसुमोल्लासा स्वयम्भू पुष्पवर्षिणी ।
स्वयम्भू कुसुमोत्साहा स्वयम्भू पुष्परूपिणी ॥
स्वयम्भू कुसुमोन्मादा स्वयम्भू पुष्पसुन्दरी ।
स्वयम्भू कुसुमाराध्या स्वयम्भू कुसुमोद्भवा ॥
स्वयम्भू कुसुमव्याग्रा स्वयम्भू पुष्पपूर्णिता ।
स्वयम्भू पूजक प्रज्ञा स्वयम्भू होतृमातृका ॥
स्वयम्भू दातृरक्षित्री स्वयम्भू रक्ततारिका ।
स्वयम्भू पूजकग्रस्ता स्वयम्भू पूजकप्रिया ॥
स्वयम्भू वन्दकाधारा स्वयम्भू निन्दकान्तिका ।
स्वयम्भू प्रदसर्वस्वा स्वयम्भू प्रदपुत्रिणी ॥
स्वयम्भू प्रदसस्मेरा स्वयम्भू च शरीरिणी ।
सर्वकालोद्भव प्रीता सर्वकालोद् भवात्मिका ॥
सर्वकालोद्भवोद्भावा सर्वकालोद्भवोदभवा ।
कुण्डपुष्प सदा प्रीतिगोल पुष्पसदारतिः ॥
कुण्डगोलोद्भव प्राणा कुण्डगोलोद्भवात्मिका ।
स्वयम्भू वा शिवा धात्री पावनी लोकपावनी ॥
कीर्तिर्यशस्विनी मेधा विमेधा शुक्रसुन्दरी ।
अश्विनी कृत्तिका पुष्या तेजस्का चन्द्रमण्डला ॥
सूक्ष्माति सूक्ष्मा वलाका च वरदा भयनाशिनी ।
वरदाभयद चैव मुक्तबन्ध विनाशिनी ॥
कामुका कामदा कान्ता कामाख्या कुलसुन्दरी ।
दुःखदा सुखदा मोक्षा मोक्षदार्थ प्रकाशिनी ॥
दुष्टादुष्ट मतिश्चैव सर्वकार्य विनाशिनी ।
शुक्राधारा शुक्ररूपा शुक्रसिन्धु निवासिनी ।
शुक्रालया शुक्रभोगः शुक्रपूजा सदारतिः ॥
शुक्रपूज्या शुक्रहोमा सन्तुष्टा शुक्रवत्सला ।
शुक्रमूर्तिः शुक्रदेहा शुक्रपूजक पुत्रिणी ॥
शुक्रस्था शुक्रिणी शुक्र संस्पृहा शुक्रसुन्दरी ।
शुक्रस्नाता शुक्रकरी शुक्रसेव्याति शुक्रिणी ॥
महाशुक्रा शुक्रभवा शुक्रवृष्टि विधायिनी ।
शुक्राभिधेया शुक्रार्हा शुक्रवन्दक वन्दिता ॥
शुक्रानन्दकरी शुक्रसदानन्दाभिधायिका ।
शुक्रोत्सवा सदाशुक्रपूर्णा शुक्रमनोरमा ॥
शुक्रपूजक सर्वस्वा शुक्र निन्दक नाशिनी ।
शुक्रात्मिका शुक्रसम्वत् शुक्राकर्षण कारिणी ॥
शारदा साधक प्राणा साधकासक्तमानसा ।
साधकोत्तम सर्वस्वा साधकाऽभक्तरक्तपा ॥
साधकानन्द सन्तोषा साधकानन्दकारिणी ।
आत्मविद्या ब्रह्मविद्या परब्रह्मस्वरूपिणी ॥
त्रिकूटस्था पञ्चकूटा सर्वकूतशरीरिणी ।
सर्ववर्णमयी वर्णजपमाला विधायिनी ॥
इति श्रीकालिका नाम सहस्त्रं शिवभाषितम् ।
गुह्याद् गुह्यतरं साक्षात् महापातक नाशनम् ॥
पूजाकाले निशीथे च सन्ध्ययोरुभयोरपि ।
लभते गाणपत्यं स यः पठेत् साधकोत्तमः ॥
यः पठेत् पाठयेद्वापि श्रृणोति श्रावयेदथ ।
सर्वपाप विनिर्मुक्तः स कश्चिम्मानवः स्मरेत् ।
दुर्ग दुर्गशतं तीर्त्वा स याति परमां गतिम् ॥
बंध्या वा काकबंध्या वा मृतवत्सा च यांगना ।
श्रुत्या स्तोत्रमिदं पुत्रान् लभते चिरजीविनः ॥
यं यं कामयते कामं पठन् स्तोत्रमनुत्तमम् ।
देवीपाद प्रसादेन तत्तदाप्नोति निश्चितम् ॥

N/A

References : N/A
Last Updated : December 28, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP