हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र| काली कीलकम् कालीतंत्र महाकाली काली पूजा बलिदान काली मंत्र एवं ध्यान गुप्त काली मंत्र साधना विधि अर्घ्य स्थापन पूजन यंत्र भैरव पूजन कालविनाशिनी काली काली के रूप भद्रकाली के फलदायी मंत्र महाकाली के ऐश्वर्यदायी मंत्र आवरण पूजा भैरव-पूजन भैरवी-पूजन श्मशानकाली साधना अन्य मंत्र दक्षिणकालिका कवचम् काली कीलकम् श्री जगन्मंगल कवचम् कालीक्रम स्तवम् अथ अर्गलम् काली स्तवः महाकौतूहल दक्षिणकाली ह्रदय स्तोत्रम् कालीकर्पूर स्तोत्रम् कालिका हृदय स्तोत्रम् कालिका सहस्त्रनाम स्तोत्रम् काली सहस्त्राक्षरी काली बीज सहस्त्राक्षरी काली अष्टोत्तरशतनाम स्तोत्रम् काली के १०८ नाम काली शतनाम स्तोत्रम् काली क्षमापराध स्तोत्रम् ककारादि काली शतनाम स्तोत्रम् गुरु-पूजा विधि महाकाली मंत्र वर्णन मनोपूरक रहस्य पुरश्चरण विधि आदि-अंत का रहस्य मातृका ध्यान विधि कालीतंत्र - काली कीलकम् तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे. Tags : kalishastratantraकालीतंत्रशास्त्रहिन्दी काली कीलकम् Translation - भाषांतर काली कीलकम् मंत्र से अधिक प्रभाव कवच का होता है और कवच से गुना अधिक प्रभाव कीलक का कहा गया है । अतः काली पूजन के पश्चात कीलक का पाठ अवश्य करना चाहिए । इसका पाठ किए बिना मंत्र, स्तोत्र, कवच आदि के पाठ का फल नष्ट हो जाता है । कीलक पठ करने वाला मनुष्य धनवान, पुत्रवान, समाज में प्रमुख, धीर, निरोगी रहता है । उसके सभी कार्य निर्विघ्न संपन्न होते हैं । शत्रु या जंगली जीवों से उसे भय नहीं रहता । इस कीलक के प्रभाव से ही दुर्वासा, वशिष्ठ, दत्तात्रेय, देवगुरु बृहस्पति, इंद्र, कुबेर अंगिरा, भृगु, च्यवन, कार्तिकेय, कश्यप, ब्रह्मा आदि ऐश्वर्य संपन्न हुए हैं । काली ही परतत्त्व हैं, अतः उसका यह कीलक भी प्रभावशाली है, ऐसा शिवकथन है ।विनियोग ॐ अस्य श्री कालिका कीलकस्य सदाशिव ऋषिरनुष्टप् छन्दः, श्री दक्षिण कालिका देवता, सर्वार्थ सिद्धि साधने कीलक न्यासे जपे विनियोगः ।अथातः सम्प्रवक्ष्यामि कीलकं सर्वकामदम् ।कालिकायाः परं तत्त्वं सत्यं सत्यं त्रिभिर्ममः ॥दुर्वासाश्च वशिष्ठश्च दत्तात्रेयो बृहस्पतिः ।सुरेशो धनदश्चैव अङ्गराश्च भृभूद्वाहः ॥च्यवनः कार्तवीर्यश्च कश्यपोऽथ प्रजापतिः ।कीलकस्य प्रसादेन सर्वैश्वर्चमवाप्नुयुः ॥अथ कीलकम् ॐ कारं तु शिखाप्रान्ते लम्बिका स्थान उत्तमे ।सहस्त्रारे पङ्कजे तु क्रीं क्रीं वाग्विलासिनी ॥कूर्चबीजयुगं भाले नाभौ लज्जायुगं प्रिये ।दक्षिणे कालिके पातु स्वनासापुट युग्मके ॥हूंकारद्वन्द्वं गण्डे द्वे द्वे माये श्रवणद्वये ।आद्यातृतीयं विन्यस्य उत्तराधर सम्पुटे ॥स्वाहा दशनमध्ये तु सर्व वर्णन्न्यसेत् क्रमात् ।मुण्डमाला असिकरा काली सर्वार्थसिद्धिदा ॥चतुरक्षरी महाविद्या क्रीं क्रीं हृदय पङ्कजे ।ॐ हूं ह्नीं क्रीं ततो हूं हट् स्वाहा च कंठकूपके ॥अष्टाक्षरी कालिकाया नाभौ विन्यस्य पार्वति । क्रीं दक्षिणे कालिके क्रीं स्वाहान्ते च दशाक्षरी ॥मम बाहु युगे तिष्ठ मम कुण्डलिकुण्डले ।हूं ह्नीं मे वह्निजाया च हूं विद्या तिष्ठ पृष्ठके ॥क्रीं हूं ह्नीं वक्षदेशे च दक्षिणे कालिके सदा ।क्रीं हूं ह्नीं वह्निजायाऽन्ते चतुर्दशाक्षरेश्वरी ॥क्रीं तिष्ठ गुह्यदेशे मे एकाक्षरी च कालिका ।ह्नीं हूं फट् च महाकाली मूलाधार निवासिनी ॥सर्वरोमाणि मे काली करांगुल्यङ्क पालिनी ।कुल्ला कटिं कुरुकुल्ला तिष्ठ तिष्ठ सदा मम ॥विरोधिनी जानुयुग्मे विप्रचित्ता पदद्वये ।तिष्ठ मे च तथा चोग्रा पादमूले न्यसेत्क्रमात् ॥प्रभा तिष्ठतु पादाग्रे दीप्ता पादांगुलीनपि ।नीली न्यसेद्विन्दु देशे घना नादे च तिष्ठ मे ॥वलाका विन्दुमार्गे च न्यसेत्सर्वाङ्ग सुन्दरी ।मम पातालके मात्रा तिष्ठ स्वकुल कायिके ॥मुद्रा तिष्ठ स्वमत्येमां मितास्वङ्गाकुलेषु च ।एता नृमुण्डमालास्त्रग्धारिण्य: खड्गपाणयः ॥तिष्ठन्तु मम गात्राणि सन्धिकूपानि सर्वशः ।ब्राह्मी च ब्रह्मरंध्रे तु तिष्ठ स्व घटिका परा ॥नारायणी नेत्रयुगे मुखे माहेश्वरी तथा ।चामुण्डा श्रवणद्वन्द्वे कौमारी चिबुके शुभे ॥तथामुदरमध्ये तु तिष्ठ मे चापराजिता ।वाराही चास्थिसन्धौ च नारसिंही नृसिंहके ॥आयुधानि गृहीतानि तिष्ठस्वेतानि मे सदा ।इति ते कीलकं दिव्यं नित्यं यः कीलयेत्स्वकम् ॥कवचादौ महेशानि तस्यः सिद्धिर्न संशयः ।श्मशाने प्रेतयोर्वापि प्रेतदर्शनतत्परः ॥यः पठेत्पाठयेद्वापि सर्वसिद्धीश्वरो भवेत् ।सवाग्मी धनवान्दक्षः सर्वाध्यक्ष: कुलेश्वर: ॥पुत्र बांधव सम्पन्नः समीर सदृशो बले ।न रोगवान् सदा धीरस्तापत्रय निषूदनः ॥मुच्यते कालिका पायात् तृणराशिमिवानला ।न शत्रुभ्यो भयं तस्य दुर्गमेभ्यो न बाध्यते ॥यस्य य देशे कीलकं तु धारणं सर्वदाम्बिके ।तस्य सर्वार्थसिद्धि: स्यात्सत्यं सत्यं वरानने ॥मंत्रच्छतगुणं देवि कवचं यन्मयोदितम् ।तस्माच्छतगुणं चैव कीलकं सर्वकामदम् ॥तथा चाप्यसिता मंत्रं नील सारस्वते मनौ ।न सिध्यति वरारोहे कीलकार्गलके विना ॥विहीने कीलकार्गलके काली कवच यः पठेत् ।तस्य सर्वाणि मंत्राणि स्तोत्राण्यन सिद्धये प्रिये ॥ N/A References : N/A Last Updated : December 28, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP