हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र|
काली मंत्र एवं ध्यान

कालीतंत्र - काली मंत्र एवं ध्यान

तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे.


काली मंत्र व ध्यान

इस अध्याय में काली शक्ति के विभिन्न रूपों का परिचय व तत्संबंधी साधना विधि का वर्णन है ।

काली-प्रणव को एकाक्षर मंत्र क्रीं  भी कहा जाता है, जो चित्नामणि काली का मंत्र है, चित्नामणि कालीके  मंत्रको महामंत्र भी कहा जाता है । हूं हूं यह क्रोध बीजद्वय मंत्र स्पर्शमणि काली का है । इस मंत्र से शब्दज्ञान होता है । हूं क्रीं हीं यह त्र्यक्षर मंत्र सन्ततिप्रदा काली का है । ॐ हीं क्रीं मे स्वाहा यह मंत्र सिद्ध काली का है ।

साधक किसी भी मंत्र की साधना योग्य गुरु के मार्गनिर्देशन में ही करे ।

भैरव तंत्र में काली के सभी मंत्रों को महामंत्र कहा गया है । इनके ध्यान मात्र से ही मनुष्य जीवन्मुक्त हो जाता है । जो साधक काली का ध्यान तथा मंत्र-जप करता है, उसे सम्पूर्ण सिद्धियां प्राप्त हो जाती हैं तथा मरणोपरांत मां काली के दिव्यधाम में विश्राम पाता है । ध्यान के बिना पूजा, जप, पाठ आदि सब निष्फल होते हैं । ध्यान की परमावस्था को ही जप कहा जाता है । यहां काली के ध्यान की विविध पद्धतियों को बताया जा रहा है-- ।

वागादि

चतुर्भुजां कृष्णवर्णां मुण्डमाला विभूषिताम् ।
खड्‌र्भुजां कृष्णवर्णां मुण्डमाला विभूषिताम् ।
मुण्डञ्च खर्परञ्चैव क्रमाद् वामेन विभ्रतीम् ।
द्यो लिखन्ती जटामेकां विभ्रती शिरसा स्वयं ॥
मुण्डमाला धरा शीर्षे ग्रीवायामपि सर्वदा ।
वक्षसा नागाहारं तु विभ्रतीं रक्तलोचनाम् ॥
कृष्ण वस्त्र धरां कट्‌यां व्याघ्राजिन समन्विताम् ।
वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ॥
विन्यस्य सिंह पृष्ठे च लेलिहानां शवं स्वयं ।
साट्टहासां महाघोररावयुक्ता सुभीषणाम् ॥

हादि

देव्याध्यानमयो वक्ष्ये सर्वदेवोऽपशोभितम् ।
अंजनाद्रिनिभां देवीं करालवदनां शिवाम् ॥
मुण्डमालावलीकीर्णां मुक्तकेशीं स्तिताननाम् ।
महाकालह्रदम्भोज स्थितां पीन पयोधरम् ॥
विपरीतरतासक्तां घोर दंष्ट्रां शिवेन वै ।
नागयज्ञोपवीताञ्च चन्द्रार्द्धकृत शेखराम् ॥
सर्वांलङ्कार संयुक्तां मुक्तामणि विभूषिताम् ।
मृतहस्त सहस्त्रैस्तु बद्धकाञ्वीं दिगम्बराम् ॥
शिवाकोटि सहस्त्रैस्तु योगिनीभिर्विराजिताम् ।
रक्तपूर्ण मुखाम्बोजां मद्यपान प्रमत्तिकाम् ॥
सद्यश्छिन्न शिरः खड्‌गवामोर्ध्वाध: कराम्बुजाम् ।
अभयोवरदक्षीर्ध्वाध: करां परमेश्वरीम् ॥
वहन्यर्क शशि नेत्रां च रक्त विस्फुरिताननाम् ।
विगतासु किशोराभ्यां कृत कर्णावतंसिनीम् ॥
कण्ठावसक्त मुण्डाली गलद्रुधिर चर्चिताम् ।
श्मशानवह्नि मध्यस्थां ब्रह्म केशव वन्दिताम् ॥

क्रोधादि

दीपं त्रिकोणं विपुलं सर्वतः सुमनोहरम् ।
कूजत् कोकिल नादाढ्यं मन्दमारुत सेवितम् ॥
भृंगपुष्प लताकीर्णमुद्यच्चन्द्र दिवाकरम् ।
स्मृत्वा सुधाब्धि मध्यस्थं तस्मिन माणिक्यमण्डपे ॥
रत्नसिंहासने पद्मे त्रिकोणोज्ज्वलकर्णिके ।
पीठे सञ्चिन्तयेत देवीं साक्षात् त्रौलोक्यसुन्दरीम् ॥
नीलनीरजसंकाशा प्रत्यालीढपद स्थिताम् ।
चतुर्भुजां त्रिनयनां खण्डेन्दुकृत शेखराम् ॥
लम्बोदरी विशालाक्षीं श्वेत प्रेतासन स्थिताम् ।
दक्षिणोर्ध्वेन निस्तृंशं वामोर्ध्व नीलनीरजम् ॥
कपालं दधतीञ्चैव दक्षिणाधश्च कर्तृकाम् ।
नागाष्टकेन सम्बद्ध जटाजूटां सुरार्चिताम् ॥
रक्तवर्तुल नेत्रांश्च प्रव्यक्त दशनोज्ज्वलाम् ।
व्याघ्रचर्म परीधानां गंधाष्टक प्रलेपिताम् ॥
ताम्बूलपूर्ण वदनां सुरासुर नमस्कृताम्
एवं सञ्चितयेत् कालीं सर्वाभीष्टप्रदां शिवाम् ॥

कादि

करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालिकां दक्षिणां दिव्यां मुण्डमाला विभूषिताम् ॥
सद्यः छिन्नशिरः खड्गवामाधोर्ध्व कराम्बुजाम् ।
अभयं वरदञ्चैव दक्षिणोर्ध्वाध: पाणिकाम् ॥
महामेघ प्रभां श्यामां तथा चैव दिगम्बरीम् ।
कण्ठावसक्तमुण्डाली गलद्‌रुधिर चर्चिताम् ॥
कर्णावतंसतानीत शवयुग्म भयानकां ।
घोरदंष्ट्रां करालास्यां पीनोन्नत पयोधराम् ॥
शवानां कर संघातैः कृतकाञ्ची हसन्मुखीम् ।
सृक्कद्वयगलद् रक्तधारां विस्फुरिताननाम् ॥
घोररावां महारौद्रीं श्मशानालय वासिनीम् ।
बालर्क मण्डलाकार लोचन त्रितयान्विताम् ॥
दन्तुरां दक्षिण व्यापि मुक्तालम्बिकचोच्चयाम् ।
शवरूप महादेव ह्रदयोपरि संस्थिताम् ॥
शिवाभिर्घोर रावाभिश्चतुर्दिक्षु समन्विताम् ।
महाकालेन च समं विपरीत रतातुराम् ॥
सुक प्रसन्नावदनां स्मेरानन सरोरुहाम् ।
एवं सञ्चियन्तयेत् काली सर्वकाम समृद्धिदां ॥

दादि

सद्य: कृन्तशिरः खड्‌गमूर्ध्वद्वय कराम्बुजाम् ।
अभयं वरदं चैव तयोद्वय करान्विताम् ॥

नादि

खड्‌गञ्च दक्षिणे पाणौ विभ्रतीन्दीवरद्वयम् ।
कर्तुकां खर्परञ्चैव क्रमाद वामेन विभ्रतीं ॥

काली गायत्री

कालिकायै विद्महे श्मशानवासिन्यै धीमहि तन्नो देवी प्रचोदयात् ।

विशेषः काली के विशिष्ट मंत्रों व साधना विधि की विशेष जानकारी के लिए हमारे प्रतिष्ठान द्वारा प्रकाशित काली उपासना व काली किताब नामक पुस्तकों का अवलोकन करें ।

N/A

References : N/A
Last Updated : December 28, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP