गृहवास्तुप्रकरणम् - वास्तुशांतिप्रयोगः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


ससंक्षपेणोच्यते - कर्ता शुभे दिने आचम्य पवित्रपाणिः देशकालौ स्मृत्वा ममास्य वास्तोः शुभतासिद्ध्यर्थं सनवग्रहमखां वास्तुशांतिं करिष्ये तदंगतयादौ निर्विघ्नतासिद्ध्यर्थं गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यादिवरणं च करिष्ये इति संकल्प्य तानि आचार्यादिवरणांतानि कुर्यात् । तत आचार्यो देशकालौ स्मृत्वा अस्मिन् वास्तुशांत्यांख्ये कर्मणि यजमानेन वृतोऽहं आचार्यकर्म करिष्ये इति संकल्प्य यदत्रेति सर्षपान् विकीर्य - शुचिरग्निः शुचिर्वायुः शुचिः सूर्यः शुचिर्विधुः । शुचिः कविः शुचिर्गंगा कुर्वंत्वेते स्थलं शुचि । इति मंत्रेण पंचगव्येन गृहप्रदेशं प्रोक्ष्य अपवित्रः पवित्रो वेति शुद्धोदकेन च प्रोक्ष्य गृहमध्ये प्राच्यामैशान्यां वा चतुरस्रां चतुरंगुलोच्चां वेदीं कृत्वा तदीशानादिचतुष्कोणेषु चतुरो लोहशंकूनारोपयेत् । तत्र मंत्रः - विशंतु भूतले नागा लोकपालाश्च सर्वशः । अस्मिन् गृहेऽवतिष्ठंतु आयुर्बलकराः सदा ॥ इति प्रतिशंकुं मंत्रावृत्तिः । तत ईशानादि क्रमेण कोणचतुष्टये - अग्निभ्योप्यथ सर्पेभ्यो ये चान्ये तत्समाश्रिताः । तेभ्यो बलिं प्रयच्छामि पुण्यपिष्टमनुत्तमम् । इति मंत्रावृत्त्या माषपिष्टबलीन् दद्यात् । ततो वेद्युपरि कुंकुमादिना हेमशलाकया पश्चादारभ्य प्रागंता उदक्संस्था द्व्यंगुलांतराः दशरेखा दशनामभिः कुर्यात् । ता एवं - ईशानायै नमः यशोवत्यै० कांतायै० विशालायै० प्राणवाहिन्यै० सत्यै० सुमत्यै० नंदायै० सुभद्रायै० सुरथायै० तथैव दक्षिणोत्तरायता उदगंताः प्राक्संस्था दशरेखाः कुर्यात् । यथा - हिरण्यायै० सुव्रतायै० लक्ष्म्यै० विभूत्यै० विमलायै० प्रियायै० बालायै० विशोकायै० इडायै नमः । एवमेवाशीतिपदमंडलं संपद्यते तत्र मध्यस्थनवपदं ब्रह्मस्थानं तस्य चतुर्दिक्षु चत्वारि पदानि विदिक्षु शृंखलाकाराणि द्वादशकोणचतुष्टयोभयतश्चाष्टाविंशत्येकपदानि ।
अवशिष्टानि प्रतिदिशं पंच पंचेति विंशतिपदानि । तेषु नमोंतैश्चतुर्थ्यंतैर्नामभिर्देवता आवाह्य पूजयेत् । मंडलस्यैशानकोणपदादिषु क्रमेण शिख्यादिदेवतानां नामान्यवलोक्य तद्वत्स्थापनं कुर्यात् । ततः ‘ शिख्यादिवास्तुपीठदेवताभ्यो नमः ’ इति संपूज्य मंडलादीशान्यां विधिवत्कलशं संस्थाप्य तत्र वरुणमावाह्य संपूज्य प्रार्थयेत् - यथा मेरुगिरेः शृंगे देवानामालयः सदा । तथा ब्रह्मादि देवानां गृहे मम स्थिरो भव । इति संप्रार्थ्य वास्तुमंडलान्नैऋत्यां पश्चिमायां वा कुंडे स्थंडिले वा वरदनामाग्निं प्रतिष्ठाप्य ध्यात्वा अग्नेरीशान्यां ग्रहान् कलशं च संस्थाप्य कलशे वरुणमावाह्य संपूज्य सर्वे समुद्राः सरित इति देवदानवसंवादे इत्यादि मंत्रैः संप्रार्थ्य अन्वाधानं कुर्यात् । तद्यथा - समिदद्वयमादाय तिथ्यादि संकीर्त्य क्रियमाणे सनवग्रहवास्तुशांतिहोमे देवतापरिग्रहार्थमित्यादि चक्षुषी आज्येनेत्यंतमुक्त्वा अत्र प्रधानं - आदित्यादिनवग्रहदेवताः प्रत्येकं प्रतिद्रव्यं  अष्टाविंशत्यष्टान्यतरसंख्याभिर्यथालाभमर्कादिसमित्तंडुलाज्याहुतिभिः, अधिदेवताः प्रत्यधिदेवताश्च प्रत्येकं प्रतिद्रव्यं अष्टचतुरन्यतरसंख्याभिः पूर्वोक्तद्रव्याहुतिभिः क्रतुसाद्गुण्यदेवताः क्रतुसंरक्षकदेवताश्च प्रत्येकं प्रतिद्रव्यं चतुर्व्द्यन्यतरसंख्याभिः पूर्वोक्तद्रव्याहुतिभिर्यक्ष्ये, पुनरत्र प्रधानं - शिखिनं पर्जन्यं जयंतं कुलिशायुधं सूर्यं सत्यं भृशं आकाशं वायुं पूषणं वितथं ग्रहक्षतं यमं गंधर्वं भृंगराजं मृगं पितृन् दौवारिकं सुग्रीवं पुष्पदंतं जलाधिपं असुरं शेषं पापं रोगं अहिर्बुध्न्यं मुख्यं भल्लाटं सोमं सर्पं अदितिं दितिं आपं सावित्रं जयं रुद्रं अर्यमणं सवितारं विवस्वंतं विबुधाधिपं मित्रं राजयक्ष्माणं पृथ्वीधरं आपवत्सं ब्रह्माणं च एताः पंचचत्वारिंशद्देवताः प्रत्येकं प्रतिद्रव्यं समित्तिलक्षीराक्ततंदुलाज्याहुतिभिः अष्टाविंशातिसंख्याभिरष्टसंख्याभिर्वा, तथा वास्तोष्पतिं प्रतिद्रव्यं अष्टोत्तरशतसंख्याभिः अष्टाविंशतिसंख्याभिर्वा पूर्वोक्तद्रव्याहुतिभिः, तथा पंचसंख्याभिर्बिल्वपत्राहुतिभिस्तद्बीजाहुतिभिर्वा, तथा - चरकीं विदारीं पूतनां पापराक्षसीं स्कंन्दं अर्यमण जम्भकं पिलिपिच्छंच प्रत्येकं प्रतिद्रव्यं अष्टाष्टसंख्याभिश्चतुश्चतुः संख्याभिर्वा पूर्वोक्तद्रव्याहुतिभिः, इंद्रोद्यष्टौलोकपालान् प्रत्येकं प्रतिद्रव्यं द्वाभ्यां द्वाभ्यां पूर्वोक्तद्रव्याहुतिभ्यां यक्ष्ये । शेषेण स्विष्टकृतमित्यादिपर्युक्षणांतं कृत्वा पात्रासादने तिलस्थाली क्षीराक्ततंदुलस्थालीप्रोक्षण्यः दर्वीस्रुवावित्यादि सर्वमविकृतमाज्यभागांतं कुर्यात् । ततो यजमानः ‘ अस्मिन् कर्मणि इमानि उपकल्पितहवनीयद्रव्याणि या या यक्ष्यमाणदेवतास्ताभ्यस्ताभ्यः परित्यक्तानि न मम यथादैवतमस्तु ’ एवं त्यागं कुर्यात् । ततो ऋत्विजो यथान्वाधानं ग्रहहोमं समाप्य शिख्यादिपंचचत्वारिंशद्देवताहोमं नाममंत्रैः कृत्वा वास्तोष्पतिं समिदादिभिर्बिल्वदलैर्बिल्वर्बीजैर्वा जुहुयात् । तत्र मंत्रः - । वास्तोष्पते नमस्तेऽस्तु भूशय्याभिरत प्रभो । मद्गेहं धनधान्यादि समृद्धं कुरु सर्वदा - नमः ॥ यद्वा - पूजितोसि मया वास्तो होमाद्यैरर्चनैः शुभैः । प्रसीद पाहि विश्वेश देहि मे गृहजं सुखम् - नमः ॥ ततश्चरक्यादि देवताभ्यो नाममंत्रैर्हुत्वा आचार्यः स्विष्टकृदादि प्रायश्चित्तहोमांतं कृत्वा बलीन् दद्यात् । अद्येत्यादि० कृतस्य सग्रहमखवास्तुशांतिकर्मणः सांगतासिद्ध्यर्थं इंद्रादिलोकपालप्रीत्यर्थं आदित्यादिनवग्रहप्रीत्यर्थं शिख्यादि देवताप्रीत्यर्थं क्षेत्रपालप्रीत्यर्थं च बलिदानानि करिष्ये इति संकल्प्य इंद्रादिक्षेत्रपालांतेभ्यः सदीपमाषपिष्टबलीन् दद्यात् । ततः पूर्णाहुतिं हुत्वा शिख्यादिदेवताभ्यः प्रत्येकं युगपद्वा ‘ एष पयः माषपिष्टबलिर्न मम ’ इति दत्त्वा शिख्यादिदेवताप्रीत्यर्थं ब्राह्मणाय स्वर्णदानं ब्रह्मप्रीतये धेनुं च दद्यात् । ततो ग्रहकलशोदकवास्तुकलशोदकाभ्यां सकुटुंबं सामात्यं यजमानं सर्त्विगाचार्योऽभिषिंचेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP