गृहवास्तुप्रकरणम् - वृषवास्तुस्थापनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


ततः सकुटुंबो यजमानो वाद्यतूर्यघोषपूर्वकं ऋत्विगाचर्यैः सह गृहं त्रिसूत्र्या वेष्टयित्वा गृहसमंतात्सहिरण्यव्रीहियवादिभिरद्भिः क्षीरधारया च ‘ करोतु स्वस्ति ते ब्रह्मा ’ ( पृ० ३२ ) इत्यादि मंत्रैः अविच्छिन्नां धारां त्रिः प्रदक्षिणं परिभ्रमन् परितो दद्यात् । ततो वास्तुमंडलमध्यनवपदे सुरुपां पृथिवीं ध्यात्वा तत्र पृथिव्यै नमः इति संपूज्य । ‘ सर्वदेवमयं वास्तु सर्वदेवमयं परम् ’ इति भावयित्वा ततो गृहस्याग्नेयकोणे जानुमात्रं गर्तं खात्वा तं गोमयेनोपलिप्य शुक्लचंदनपुष्पाक्षतादिभिरलंकृत्य शाल्यादिसप्तधान्यानि दध्योदनं च क्षिप्त्वा जलपूर्णं नवं कुंभं शुक्लपुष्पयुतं गंधादिभिरलंकृतं हस्तद्वयेनादाय जानुभ्यामवनिं गत्वा नमो वरुणाय ’ इति कुंभजलेन गर्तं पूरयेत् । ततो मृत्पेटिकायां सप्तबीजदध्योदनशैवालपुष्पाणि प्रक्षिप्य पूर्वस्थापितवृषवास्तुप्रतिमां तूर्यमंगलघोषेणानीय पेटिकायां संस्थाप्य गंधादिभिः संपूज्य प्रार्थयेत् - पूजितोऽसि मया वास्तो होमाद्यैरर्चनैः शुभैः । प्रसीद पाहि विश्वेश देहि मे गृहजं सुखम् ॥ वास्तुमूर्ते नमस्तेस्तु भूशय्याभिरत प्रभो । मदगेहं धनधान्यादि समृद्धं कुरु सर्वदा - इति ॥ ततः पेटिकामाच्छाद्य तस्मिन् गर्ते शनैर्निक्षिपेत् । तत्र मंत्रः - सशैलसागरा पृथ्वीं यथा वहसि मूर्धनि । तथा मां वह कल्याण संपत्संततिभिः सह - इति ॥ ततो गर्तं मृदापूर्य तदुपरि गोमयेनोपलिप्य शुक्लगंधपुष्पाक्षताद्यैर्धूपयेत् । ततोऽग्नेरंतिकमागत्य अद्येत्याद्युक्त्वा कृतस्यास्य सग्रहवास्तुशांतिकर्मणः सांगतासिद्ध्यर्थं अग्निपूजनं शिख्याद्यावाहितदेवतापूजनं आचार्यादि पूजनं श्रेयोग्रहणं च करिष्ये इति संकल्प्य अग्निं संपूज्य विभूतिं धृत्वा शिख्यादि देवताः संपूज्य आचार्यं संपूज्य तस्मै सवत्सां गां यथाशक्त्यलंकृतां तन्निष्क्रयीभूतं द्रव्यं वा दत्त्वा अन्यर्त्विग्भ्यो दक्षिणां दत्त्वा तेभ्यो होमफलं श्रेयो गृहीत्वा देवतानां ‘ यां तु देवगणाः ’ इति विसर्जनं कृत्वा तत्पीठमाचार्याय दत्त्वा ‘ गच्छ गच्छ ’ इत्यग्निं विसृज्य यथाशक्तिन आमान्नादिना ब्राह्मणसमाराधनं कृत्वा भूयसीं दक्षिणां दत्त्वा आशिषो गृहीत्वा कर्मेश्वरार्पणं कुर्यात् । एवं गृहप्रवेशनात्पूर्वेह्णि सद्यो वा शांतिं कुर्यात् ॥ ॥ इति कृत्यदिवाकरे वास्तुशांतिप्रकरणम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP