गृहवास्तुप्रकरणम् - तत्रादौ गृहारंभे शिलान्यासविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


सपत्नीको यजमानः कृतमंगलस्नानः आचम्य देशकालौ संकीर्त्य अस्माकं सर्वेषां सहकुटुंबानां द्विपदचतुष्पदसहितानां क्षेमस्थैर्यविजयाभयायुरारोग्यैश्वर्याभिवृद्ध्यर्थं समस्तदुरितोपशांत्यर्थं समस्तमंगलावाप्त्यर्थं समस्ताभ्युदयार्थं च मम सकलगृह्यकर्माचरणसिद्धिपुत्रपौत्रादिसंततिधनधान्यद्विपदचतुष्पदाद्यैश्वर्याभिवृद्ध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं अद्य गृहारंभं करिष्ये तदादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं पंचवाक्यैः पुण्याहवाचनं गृहारंभशिलान्यासं उक्तदेवतास्थापनं पूजनं च करिष्ये इति संकल्प्य गणपतिं संपूज्य पंचवाक्यैः पुण्याहं वाचयेत् । तत्र ‘ मह्यमित्यादिवाक्यं ’ उक्त्वा ‘ मम करिष्यमाणगृहारंभाख्यस्य कर्मणः पुण्याहं भवंतो ब्रवंतु ’ इत्यादिवदेत् ३। ततश्चतस्र एकां वा शिलां स्त्रीलक्षणां हस्तदीर्घां वितस्तिविस्तृतां पद्मस्वस्तिकादिचिह्नयुतां संपाद्य पंचगव्यपंचामृतशुद्धोदकैः पृथक्पृथक्स्नापयित्वा हरिद्राकुकुंमादिनाऽलंकृत्य वस्त्रेण सूत्रेण वा वेष्टयित्वा पूजयेत् । तत्र मंत्रः - पूर्णे त्वं तु महाविद्ये सर्वसंदोहलक्षणे । सर्वं संपूर्णमेवात्र कुरुष्वांगिरसः सुते ॥ ‘ पूर्णानाम्न्यै शिलायै नमः ’ इति षोडशोपचारैः संपूज्य तंडुलपुंजेषु पृथ्वीं वराहं कूर्मं शेषं चावाह्य संपूज्य आग्नेय्यां दिशि गर्तं खात्वा तत्र शैवालपंचरत्नसप्तधान्यादि उदकं च तूष्णीं क्षिप्त्वा दध्योदनं गर्ते निक्षिप्य ज्योतिर्विदुक्ते शुभे मुहूर्ते ‘ तदेव लग्नं ’ इति मंत्रेण शिला तत्र न्यसेत् । चतुः शिलान्यासपक्षे आग्नेय्यादि चतुर्विदिक्षु एकैकस्या निक्षेपः तत्रान्यत्र तासां नामानि मंत्राश्च ज्ञेयाः । ततो गणपत्यादीनां विसर्जनं कृत्वा विधिवत्स्वस्तिवाचनं कृत्वा ब्राह्मणान् संपूज्य तेभ्यो दक्षिणां दत्त्वा तेभ्य आशिषो गृहीत्वा कर्मेश्वरार्पणं कुर्यात् । अन्यत्र शिलान्यासांते दिक्पालपूजनं बलिदानं चोक्तं तदपि यथेच्छं कुर्यात् ॥ ॥ इति कृत्यदिवाकरे गृहारंभे शिलान्यासविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP