संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ४१

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


श्रीविष्णुरुवाच ।
वृषोत्सर्गं प्रकुर्वीत विधिपूर्वं खगेश्वर ।
कार्तिकादिषु मासेषु पौर्णमास्यां शुभे दिने ॥१॥

विवाहोत्सर्जनं श्राद्धं नान्दीमुखमुपक्रमेत् ।
कुर्याद्भुवश्च संस्कारानग्निस्थापनमेव च ॥२॥

वाप्यां कूपे गवां गोष्ठे स्थाप्याग्निं विधिवत्ततः ।
विवाहविधिना सर्वं कुर्याद्ब्राह्मणवाचनम् ॥३॥

पात्रासादनं श्रपणमुपयमनकुशादिकम् ।
पुर्युक्षणान्ते होमं च कर्या द्वै ब्राह्मणेन तु ॥४॥

आघारावाज्यभागौ च चक्षुषी च प्रदा पयेत् ।
प्रथमेऽहरिति मन्त्रेण होतव्याश्च षडाहुतीः (तयः) ॥५॥

आघारावाज्यभागौ तु पायसेनाङ्गदेवताः ।
अग्नये रुद्राय शर्वाय पशुपतये उग्राय शिवाय ।
भवाय महादेवायेशानाय यमाय च ॥६॥

पिष्टकेन सकृद्धोमं पूषागा इति मन्त्रतः ।
उभयोः स्विष्टिकूद्धोमश्चरुणा पायसेन च ॥७॥

प्रथमं व्याहृतिहोमः प्रायश्चित्तं प्रजापतिः ।
संस्त्रवप्राशनं कुर्यात्प्रणीतापरिमोक्षणम् ॥८॥

पवित्रप्रतिपत्तिश्च ब्राह्मणे दक्षैणा ततः ।
षडङ्गरुद्रजाप्येन प्रोतो मोक्षमवाप्नुयात् ॥९॥

एकवर्णं वृषञ्चैव सकृद्वत्सतरीं खग ।
स्नापयित्वा ततः कुर्यात्सर्वालङ्कारभूषितम् ॥१०॥

प्रतिष्ठाप्य च तद्युग्मं प्रेतो मोक्षमवाप्नुयात् ।
पुच्छेच तर्पणं कार्यमुच्छ्रिते मन्त्रपूर्वकम् ।
ब्राह्मणान् भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत् ॥११॥

ततः श्राद्धं समुद्दिष्टमेकोद्दिष्टं यथाविधि ।
जलमन्नं तथा देयं प्रेतोद्धरणहेतवे ॥१२॥

द्वादशाहे ततः कुर्यान्मासेमासे पृथक्पथक् ।
एवं विधिः समायुक्तः प्रेतमोक्षे करोति हि ॥१३॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे वृषोत्सर्गनिरूपणं नामै कचत्वारिंशत्तमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP