संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः २६

पूर्वार्धम् - अध्यायः २६

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
अहो विस्मयनीयानि रहस्यानि महामते।
त्वयोक्तानि यथातत्त्वं लोकानुग्रहकारणात् ॥१॥

तत्र वै संशयो मह्यमवता (वा) रेषु शूलिनः।
किं कारणं महादेवः कलिं प्राप्य सुदारुणम्।
हित्वा युगानि पूर्वाणि अवतारं करोति वै ॥२॥

अस्मिन्मन्वन्तरे चैव प्राप्ते वैवस्वते प्रभो।
अवतारं कथञ्चक्रे एतदिच्छामि वेदितुम् ॥३॥

न तेऽस्त्यविदितं किञ्चिदिह लोके परत्र च।
भक्तानामुपदेशार्थं विनयात् पृच्छतो मम।
कथयस्व महाप्राज्ञ यदि श्राव्यं महामतम् ॥४॥

॥लोमश उवाच॥
एवं पृष्टोऽथ भगवान् वायुर्लोकहिते रतः।
इदमाह महातेजा वायुर्लोकनमस्कृतः ॥५॥

एतद्घुप्ततमं लोके यन्मान्त्वं परिपृच्छसि।
तत्सर्वं श्रृणु गाधेय उच्यमानं यथाक्रमम् ॥६॥

पुरा ह्येकार्णवे वृत्ते दिव्ये वर्षसहस्रके।
स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःशितः ॥७॥

तस्य चिन्तयमानस्य प्रादुर्भूतः कुमारकः।
दिव्यगन्धः सुधापेक्षी दिव्यां श्रुतिमुदीरयन् ॥८॥

अशब्दस्पर्शरूपान्तामगन्धां रसवर्ज्जिताम्।
श्रुतिं ह्युदीरयन् देवो यामविन्दच्चतुर्म्मुखः ॥९॥

ततस्तु ध्यानसंयुक्तस्तप आस्थाय भैरवम्।
चिन्तयामास मनसा त्रितयं कोऽन्वयन्त्विति ॥१०॥

तस्य चिन्तयमानस्य प्रादुर्भूतं तदक्षरम्।
अशब्दस्पर्शरूपञ्च रसगन्धविवर्ज्जितम् ॥११॥

अथोत्तमं स लोकेषु स्वमूर्त्तिञ्चापि पश्यति।
ध्यायन्वै स तदा देवमथैनं पश्यते पुनः ॥१२॥

तं श्वेतमथ रक्तञ्च पीतं कृष्णं तदा पुनः।
वर्णस्थं तत्र पश्येत न स्त्री न च नपुंसकम् ॥१३॥

तत्सर्वं सुचिरं ज्ञात्वा चिन्तयन् हि तदक्षरम् ।
तस्य चिन्तयमानस्य कण्ठादुत्तिष्ठतेऽक्षरः ॥१४॥

एकमात्रो महाघोषः श्वेतवर्णः सुनिर्मलः।
स ओङ्कारो भवेद्वेदः अक्षरं वै महेश्वरः ॥१५॥

ततश्चिन्तयमानस्य त्वक्षरं वै स्वयम्भुवः।
प्रादुर्भूतन्तु रक्तन्तु स देवः प्रथमः स्मृतः ॥१६॥

ऋग्वेदं प्रथमं तस्य त्वग्निमीळे पुरोहितम्।
एतां दृष्ट्वा ऋचं ब्रह्मा चिन्तयामास वै पुनः।
तदक्षरं महातेजाः किमेतदिति लोककृत् ॥१७॥

तस्य चिन्तयमानस्य तस्मिन्नथ महेश्वरः ।
द्विमात्रमक्षरं जज्ञे ईशित्वेन द्विमात्रिकम् ॥१८॥

ततः पुनर्द्विमात्रं तु चिन्तयामास चाक्षरम्।
प्रादुर्भूतं च रक्तं तच्छेदने गृह्य सा यजुः ॥१९॥

इषे त्वोर्ज्जेत्वा वायवस्थ देवो वः सविता पुनः।
ऋग्वेद एकमात्रस्तु द्विमात्रन्तु यजुः स्मृतम् ॥२०॥

ततो वेदं द्विमात्रं तु दृष्ट्वा चैव तदक्षरम्।
द्विमात्रं चिन्तयन् ब्रह्म त्वक्षरं पुनरीश्वरः ॥२१॥

तस्य चिन्तयमानस्य चोङ्कारः सम्बभूव ह।
ततस्तदक्षरं ब्रह्मा ओङ्कारं समचिन्तयत् ॥२२॥

अथापश्यत्ततः पीतामृचं चैव समुत्थिताम्।
अग्न आयाहि वीतये गृणानो हव्यदातये ॥२३॥

ततस्तु स महातेजा दृष्ट्वा वेदानुपस्थितान्।
चिन्तयित्वा च भगवांस्त्रिसन्ध्यं यत्र्रिरक्षरम्।
त्रिवर्णं यत् त्रिषवणमोङ्कारं ब्रह्मसंज्ञितम् ॥२४॥

ततश्वैव त्रिसंयोगात् त्रिवर्णं तु तदक्षरम्।
लक्ष्यालक्ष्यप्रदृश्यं च सहितं त्रिदिवं त्रिकम् ॥२५॥

त्रिमात्रं त्रिपदं चैव त्रियोगं चैव शाश्वतम्।
तस्मात्तदक्षरं ब्रह्मा चिन्तयामास वै प्रभुः ॥२६॥

तस्मात्तदक्षरं सोऽथ ब्रह्मरूपं स्वयम्भुवः।
चतुर्द्दशमुखं देवं पश्यते दीप्ततेजसम्।
तमोङ्कारं स कृत्वादौ विज्ञेयः स स्वयम्भुवः ॥२७॥

चतुर्मुखमुखात्तस्मादजायन्त चतुर्द्दश।
नानावर्णाः स्वरा दिव्यमाद्यं तच्च तदक्षरम्।
तस्मात् त्रिषष्टिवर्णा वै अकारप्रभवाः स्मृताः ॥२८॥

ततः साधारणार्थाय वर्णानान्तु स्वयम्भुवः।
अकाररूप आदौ तु स्थितः स प्रथमः स्वरः ॥२९॥

ततस्तेभ्यः स्वरेभ्यस्तु चतुर्द्दश महामुखाः।
मनवः सम्प्रसूयन्ते दिव्या मन्वन्तरे स्वराः ॥३०॥

चतुर्द्दशमुखो यश्च अकारो ब्रह्मसंज्ञितः।
ब्रह्मकल्पः समाख्यातः सर्ववर्णः प्रजापतिः ॥३१॥

मुखात्तु प्रथमात्तस्य मनुः स्वायम्भुवः स्मृतः।
अकारस्तु स विज्ञेयः श्वेतवर्णः स्वयम्भुवः ॥३२॥

द्वितीयात्तु मुखात्तस्य आकारो वै मुखः स्मृतः।
नाम्ना स्वारोचिषो नाम वर्णः पाण्डुर उच्यते ॥३३॥

तृतीयात्तु मुखात्तस्य इकारो यजुषां वरः।
यजुर्मयः स चादित्यो यजुर्वेदो यतः स्मृतः ॥३४॥

ईकारः स मनुर्ज्ञेयो रक्तवर्णः प्रतापवान्।
ततः क्षत्रं प्रवर्त्तन्त तस्माद्रक्तस्तु क्षत्रियः ॥३५॥

चतुर्थात्तु मुखात्तस्य उकारः स्वर उच्यते।
वर्णतस्तु स्मृतस्ताम्रः स मनुस्तामसः स्मृतः ॥३६॥

पञ्चमात्तु मुखात्तस्य ऊकारो नाम जायते।
पीतको वर्णतश्चैव मनुश्चापि चरिष्णवः ॥३७॥

ततः षष्ठान्मुखात्तस्य ओङ्कारः कपिलः स्मृतः।
वरिष्ठश्च ततः षष्ठो विजयः स महातपाः ॥३८॥

सप्तमात्तु मुखात्तस्य ततो वैवस्वतो मनुः।
ऋकारश्च स्वरस्तत्र वर्णतः कुष्ण उच्यते ॥३९॥

अष्टमात्तु मुखात्तस्य ॠकारः श्यामवर्णतः।
श्यामाक्षरसवर्णश्च ततः सावर्णिरुच्यते ॥४०॥

मुखात्तु नवमात्तस्य लृकारो नवमः स्मृतः।
धूम्रो वै वर्णतश्चापि धूम्रस्व मनुरुच्यते ॥४१॥

दशमात्तु मुखात्तस्य लृकारः प्रभुरुच्यते।
समश्चैव सवर्णश्च बभौ सावर्णिको मनुः ॥४२॥

मुखादेकादशात्तस्य एकारो मनुरुच्यते।
पिशङ्गो वर्णतश्चैव पिशङ्गो वर्ण उच्यते ॥४३॥

द्वादशात्तु मुखात्तस्य ऐकारो नाम उच्यते।
पिशङ्गो भस्मवर्णाभः पिशङ्गो मनुरुच्यते ॥४४॥

त्रयोदशान्मुखात्तस्य ओकारो वर्ण उच्यते।
पञ्चवर्णसमायुक्त ओकारो वर्ण उत्तमः ॥४५॥

चतुर्द्दशमुखात्तस्य औकारो वर्ण उच्यते।
कर्बूरो वर्णतश्चैव मनुः सावर्णिरुच्यते ॥४६॥

इत्येते मनवश्चैव स्वरा वर्णाश्च कल्पतः।
विज्ञेया हि यथातत्त्वं स्वरतो वर्णतस्तथा ॥४७॥

परस्परसवर्णाश्च स्वरा यस्माद् वृता हि वै ।
तस्मात्तेषां सवर्णत्वादन्वयस्तु प्रकीर्तितः ॥४८॥

सवर्णाः सदृशाश्चैव यस्माज्जातास्तु कल्पजाः।
तस्मात् प्रजानां लोकेऽस्मिन् सवर्णाः सर्वसन्धयः ॥४९॥

भविष्यन्ति यथाशैलं वर्णाश्च न्यायतोऽर्थतः।
अभ्यासात्सन्धयश्चैव तस्माज्ज्ञेयाः स्वरा इति ॥५०॥

इति श्रीमहापुराणे वायुप्रोक्ते स्वरोत्पत्तिर्नाम षड्‌विंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP