संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः १९

पूर्वार्धम् - अध्यायः १९

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥ वायुरुवाच॥
अत ऊर्द्ध्वं प्रवक्ष्यामि अरिष्टानि निबोधत।
येन ज्ञानविशेषेण मृत्युं पश्यति चात्मनः ॥१॥

अरुन्धतीं ध्रुवञ्चैव सोमच्छायां महापथम्।
यो न पश्येत्स नो जीवेन्नरः संवत्सरात्परम् ॥२॥

अरश्मिवन्तमादित्यं रश्मिवन्तञ्च पावकम्।
यः पश्येन्न च जीवेत मासादेकादशात्परम् ॥३॥

वमेन्मूत्रं करीषं वा सुवर्णं रजतं तथा।
प्रत्यक्षमथ वा स्वप्ने दशमासान् स जीवति ॥४॥

अग्रतः पृष्ठतो वापि खण्टं यस्य पदम्भवेत्।
पांसुले कर्दमे वापि सप्तमासान् स जीवति ॥५॥

काकः कपोतो गृध्रो वा निलीयेद्यस्य मूर्द्धनि।
क्रव्यादो वा खगः कश्चित् षण्मासान्नातिवर्त्तते ॥६॥

बध्ये द्वायसपङ्क्तीभिः पांशुवर्षैण वा पुनः।
छायां वा विकृतां पश्येच्चतुःपञ्च स जीवति ॥७॥

अनभ्रे विद्युतं पश्येद्दक्षिणां दिशमाश्रिताम्।
उदकेन्द्रध नुर्वापि त्रयो द्वौवा स जीवति ॥८॥

अप्सु वा यदि वाऽऽदर्शे आत्मानं यो न पश्यति।
अशिरस्कं तथात्मानं मासादूर्द्ध्वं न जीवति ॥९॥

शवगन्धि भवेद्गात्रं वसागन्धि ह्यथापि वा।
मृत्युर्ह्युपस्थितस्तस्य अर्द्धमासं स जीवति ॥१०॥

सम्भिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति ।
अद्भिः स्पृष्टो न दृष्येच्च तस्य मृत्युरुपस्थितः ॥११॥

ऋक्षवानरयुक्तेन रथेनाशान्तु दक्षिणाम् ।
गायन्नथ व्रजेत् स्वप्ने विद्यान्मृत्युरुपस्थितः ॥१२॥

कृष्णाम्ब रधरा श्यामा गायन्ती वाथ चाङ्गना।
यन्नयेद्दक्षिणामाशां स्वप्ने सोऽपि न जीवति ॥१३॥

छिद्रं वासशचव कृष्णञ्च स्वप्रे यो विधृयान्नरः ।
भग्नं वा श्रवणं दृष्ट्वा विद्यान्मृत्युरुपस्थितः ॥१४॥

आमस्तकतलाद्यस्तु निमज्जेत्पङ्कसागरे।
दृष्ट्वा तु तादृशं स्वप्नं सद्य एव न जीवति ॥१५॥

भस्माङ्गाराश्च केशांश्च नदीं शुष्कां भुजङ्गमान्।
पश्येद्यो दशरात्रन्तु न स जीवेत तादृशः ॥१६॥

कृष्णैश्च विकटैश्चैव पुरुषैरुद्यतायुधैः।
पाषाणैस्ताड्यते स्वप्ने यः सद्यो न स जीवति ॥१७॥

सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवा।
क्रोशन्ती सम्मुखाभ्येति म गतायुर्भवेन्नरः ॥१८॥

यस्य वै स्रातमात्रस्य हृदयं पीङ्यते भृशम्।
जायते दन्तहर्षश्च तं गतायुषमादिशेत् ॥१९॥

भूयो भूयः श्वसेद्यस्तु रात्रौ वा यदि वा दिवा।
दीपगन्धञ्च नो वेत्ति विद्यान्मृत्युमुपस्थितम् ॥२०॥

रात्रौ चेन्द्रायुधं पश्येद्दिवा नक्षत्रमण्डलम्।
परनेत्रेषु चात्मानं न पश्येन्न स जीवति ॥२१॥

नेत्रमेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः।
नासा च वक्रा भवति स ज्ञेयो गतजीवितः ॥२२॥

यस्य कृष्णा खरा जिह्वा पङ्कभासञ्च वै मुखम्।
गण्डे चिपिटके रक्ते तस्य मृत्युरुपस्थितः ॥२३॥

मुक्तकेशो हसंश्चैव गायन् नृत्यंश्च यो नरः।
याम्याशाभिमुखो गच्छेत्तदन्तं तस्य जीवितम् ॥२४॥

यस्य स्वेदसमुद्भूताः श्वेतसर्षपसन्निभाः।
स्वेदा भवन्ति ह्यसकृत्तस्य मृत्युरुपश्थितः ॥२५॥

उष्ठ्रा वा रासभा वापि युक्ताः स्व्परे रथेऽशुभाः।
यस्य सोपि न जीवेत दक्षिणाभिमुखो गतः ॥२६॥

द्वे चात्र परमेऽरिष्टे एतद्रूपं परं भवेत्।
घोषं न श्रृणुयात् कर्णे ज्योतिर्न्नेत्रे न पश्यति ॥२७॥

श्वभ्रेयो निपतेत् स्वप्ने द्वारञ्चास्य न विद्यते।
न चोतिष्ठति यः श्वब्रात्तदन्तं तस्य जीवितम् ॥२८॥

ऊर्द्ध्वा च दृष्टिर्न च सम्प्रतिष्ठा रक्ता पुनः सम्परिवर्त्तमाना।
मुखस्य चोष्मा मुषिरा च नाभिरत्युष्णमूत्रो विषमस्थ एव ॥२९॥

दिवा वा यति वा रात्रौ प्रत्यक्षं योऽभिहन्यते।
तं पश्येदथ हन्तारं स हतस्तु न जीवति ॥३०॥

अग्निप्रवेशं कुरुते स्वप्नान्ते यस्तु मानवः।
स्मृतिं नोपलभेच्चापि तदन्तं तस्य जीवितम् ॥३१॥

यस्तु प्रावरणं शुक्लं स्वकं पश्यति मानवः।
रक्तं कृष्णमपि स्वप्ने तस्य मृत्युरुपस्थितः ॥३२॥

अरिष्टसूचिते देहे तस्मिन् काल उपागते।
त्यक्त्वा भयविषादञ्च उद्गच्छेदूभुद्धिमान्नरः ॥३३॥

प्राचीं वा यदि वोदीचीं दिशं निष्क्रम्य वै शुचिः।
समेऽतिस्थावरे देशे विविक्ते जनवर्ज्जिते ॥३४॥

उदङ्मुखः प्राङ्मुखो वा स्वस्थः स्वाचान्त एव च।
स्वस्तिकोपनिविष्टश्च नमस्कृत्य महेश्वरम्।
समकायशिरोग्रीवं धार्येन्नावलोकयेत् ॥३५॥

यथा दीपो निवातस्यो नेङ्गते सोपमा स्मृता।
प्रागुदक्प्रवणे देशे तस्माद्युञ्जीत योगवित् ॥३६॥

प्राणे च रमते नित्यं चक्षुषोः स्पर्शने तथा।
श्रोत्रे मनसि बुद्धौ च तथा वक्षसि धारयेत्।
न तस्य धारणायोगाद्वायुः सर्वं प्रवर्त्तते ॥३७॥

कालघर्मझ्च विज्ञाय समूह़ञ्चैव सर्वशः।
द्वादशाध्यात्ममित्येवं योगधारणमुच्यते ॥३८॥

शतमष्ट शतं वापि धारणां मूर्ध्नि धारयेत्।
न तस्य धारणायोगाद्वायुः सर्वं प्रवर्तते ॥३९॥

ततस्त्वापूरयेद्देहमोङ्कारेण समाहितः।
अथोङ्कारमयो योगी न क्षरेत्त्वक्षरी भवेत् ॥४०॥

इति श्रीमहापुराणे वायुप्रोक्ते अरिष्टानि नामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP