संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकर| अध्याय ९ रसप्रकाशसुधाकर अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ रसप्रकाशसुधाकर - अध्याय ९ आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला. Tags : rasaprakashasudhakarVedआयुर्वेदयशोधररसप्रकाशसुधाकर अध्याय ९ Translation - भाषांतर -दिव्यौषधी-दिव्यौषधीनां नामानि कथ्यन्तेऽत्र मयाधुना ।चतुषष्टिमिता सम्यग् रसबन्धकरा शुभा ।सोमवल्ली तथा सोभवृक्षं सोमकला लता ॥१॥भूपद्मिनी गोनसा चेदुच्चटा चेश्वरी लता ।भूतकेशी कृष्णलता लशुनी च रुदन्तिका ।वाराही सप्तपत्त्रा च नागिनी सर्पिणी तथा ॥२॥छत्त्रिणी चैव गोशृंगी ज्योतिर्नाम्नी च रक्तिका ।पत्त्रवल्ली काकिनी च चाण्डाली ताम्रवल्लिका ॥३॥पीतवल्ली च विजया महौषध्यमरी लता ।नवनीता रुद्रवल्ली लम्बिनी भूमितुम्बिका ॥४॥गान्धर्वी व्याघ्रपादी च गोमारी च त्रिशूलिनी ।त्रिदण्डी करसी भृंग वल्ली चमरिका तथा ॥५॥करवल्ली लता चैव वज्राङ्गी चिरवल्ल्यपि ।रोहिणी बिल्विनी भूत शोचनी चैव कथ्यते ॥६॥मार्कण्डी च करीरी च ह्यक्षरा कुटजा तथा ।मूलकन्दाम्बुवल्ली च मुनिवल्ली च कीर्तिता ॥७॥घृतगन्धा निम्बुवल्ली तिलकन्दातसीतला ।बोधवल्ली सत्त्वगन्धा कूर्मवल्ली च माधवी ॥८॥विशाला च महानागी मण्डूकी क्षीरगन्धिका ।चतुषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबला ॥९॥एकैकाया रसेनापि सूतो बन्धत्वमाप्नुयात् ।अनया साधित सूतो जरादारिद्र्यनाशन ॥१०॥तास्तु लक्षणसंयुक्ता सोमदेवेन भाषिता ।ग्रन्थविस्तरभीत्यात्र नाममात्रेण कीर्तिता ॥११॥-रसौध्य-अत परं रसौषध्य प्रोच्यन्ते शास्त्रवर्त्मना ।जलोत्पला चिञ्चिका च जलापामार्गमांसिके ॥१२॥जलकुम्भी मेघनादा ईश्वरी चापराजिता ।मालार्जुनी वेणुका च शिखिपादा च तिक्तिका ॥१३॥काश्मर्यतिविषा प्रोक्ता समङ्गा जालिनी तथा ।तुषम्बुका च दुर्गन्धा पाषाणी शुकनासिका ॥१४॥वनमाली च वाराही गोजिह्वा मुसली तथा ।पटोली शठिका मूर्वा पाटला जलमूलका ॥१५॥रसाजमारी कथिता शिंशिका सितगन्धिका ।पोतकी च विषघ्नी च बृहती गरुडी तथा ॥१६॥तुलसी च विदारी च मञ्जिष्ठा चित्रपालिका ।जलपिप्पलिका भारंगी मण्डूकी चोत्तमा तथा ॥१७॥चन्द्रोदका सारिवा च हरिणी कुक्कुटापि च ।सर्पाक्षी हंसपादी च वनकुष्माण्डवल्लिका ॥१८॥मर्कस्फोटी धन्वयास पागव स्थलसारिणी ।अर्धचन्द्रा हेमपुष्पी मोहिनी वज्रकन्दिका ॥१९॥अलम्बुषा च हलिनी रसचित्रा च नन्दिनी ।वृश्चिकाली गुडूची च वासा शृङ्गी च कथ्यते ॥२०॥अष्टषष्टिरिति प्रोक्ता रसौषध्यो महाबला ।सूतस्य मारणे प्रोक्ता जारणे च नियामने ॥२१॥-महौषध्य-अष्टषष्टिर्महौषध्य प्रोच्यन्ते रसशास्त्रत ।ऋद्धि शोषिण्यधोगुप्ता श्रावणी सारिवा तथा ॥२२॥ज्योतिष्मती तेजवती रास्ना बाकुची बिम्बिका ।विषाणिका चाश्वगन्धा वर्षाभू शरपुष्पिका ॥२३॥बला चातिबला नाग बला दन्ती महाबला ।द्रवन्ती नीलिनी चैव शतपुष्पा प्रसारणी ॥२४॥वरा शतावरी चैला हपुषा सातला त्रिवृत् ।स्वर्णक्षीरी तुगा पृथ्वी विशाला नलिकामली ॥२५॥इन्द्रवारुणिकाकाह्वे सिन्दुवारोऽजमोदिका ।त्रायमाणासुरी शंख पुष्पी च गिरिकर्णिका ॥२६॥धातकी कदली दूर्वा अम्लिका कासमर्दिका ।जन्तुपादी च निर्गुण्डी द्राक्षा नीलोत्पलं शमी ॥२७॥नालिकेरी च खर्जूरी फल्गु शिंशी च मल्लिका ।वार्षिकी शाल्मली जाती ग्रीष्मवर्षा तु यूथिका ॥२८॥केकिचूडाजगन्धा च लक्ष्मणा तरुणीति च ।अष्टषष्टिरिति प्रोक्ता महौषध्यो महाबला ॥२९॥-सिद्धौषध्य-अथेदानीं प्रवक्ष्यामि सिद्धौषध्यो रसाधिका ।देवीलता कालवर्णी विजयासुरी सिंहिका ॥३०॥पालाशतिलका क्षेत्री संवीरा ताम्रवल्लिका ।नाही कन्या तथा सोम राजिका च टुटुम्भटी ॥३१॥कुबेराक्षी गृध्रनखी पर्पटी छिद्रलम्बिका ।क्षुत्कारी दुग्धिका भृंगी गङ्गेटी शरपुङ्खिका ॥३२॥अष्टावल्ली राजशमी पनसी च जयन्तिका ।विषखर्परिकावन्ती काकाण्डोलाम्बुमूलिका ॥३३॥सिद्धेश्वरी हंसपादी खोटका शृङ्गरीटिका ।अधपुष्पी मधुराख्या शृङ्खला गृञ्जनीति च ॥३४॥जारावली महाराष्ट्री सहदेवेश्वरी तथा ।काष्ठगोधामती देव गान्धारी रजनीङ्गुदी ॥३५॥पलाशिनी नाकुली च काम्बोजिकाश्विनी तथा ।चक्रवल्ली सर्पदंष्ट्रा शल्लकी रोहिता तथा ॥३६॥तौवरी वङ्गजा राज पद्मा जम्बीरवल्लिका ।गजपिप्पलिका भृंग वल्ली चैवार्कवल्लिका ॥३७॥जन्तुकारी शिग्रुवल्ली करवीरा शिवाटिका ।नाराची काञ्चनी चाज गन्धा सूतेन्द्रसिद्धिदा ॥३८॥अष्टषष्टिरिति प्रोक्ता सिद्धौषध्यो रसाधिका ।सर्वकार्यकरा देह लोहसिद्धिप्रदायका ॥३९॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP