रसप्रकाशसुधाकर - अध्याय ९

आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला.


-दिव्यौषधी-
दिव्यौषधीनां नामानि कथ्यन्तेऽत्र मयाधुना ।
चतुषष्टिमिता सम्यग् रसबन्धकरा शुभा ।
सोमवल्ली तथा सोभवृक्षं सोमकला लता ॥१॥
भूपद्मिनी गोनसा चेदुच्चटा चेश्वरी लता ।
भूतकेशी कृष्णलता लशुनी च रुदन्तिका ।
वाराही सप्तपत्त्रा च नागिनी सर्पिणी तथा ॥२॥
छत्त्रिणी चैव गोशृंगी ज्योतिर्नाम्नी च रक्तिका ।
पत्त्रवल्ली काकिनी च चाण्डाली ताम्रवल्लिका ॥३॥
पीतवल्ली च विजया महौषध्यमरी लता ।
नवनीता रुद्रवल्ली लम्बिनी भूमितुम्बिका ॥४॥
गान्धर्वी व्याघ्रपादी च गोमारी च त्रिशूलिनी ।
त्रिदण्डी करसी भृंग वल्ली चमरिका तथा ॥५॥
करवल्ली लता चैव वज्राङ्गी चिरवल्ल्यपि ।
रोहिणी बिल्विनी भूत शोचनी चैव कथ्यते ॥६॥
मार्कण्डी च करीरी च ह्यक्षरा कुटजा तथा ।
मूलकन्दाम्बुवल्ली च मुनिवल्ली च कीर्तिता ॥७॥
घृतगन्धा निम्बुवल्ली तिलकन्दातसीतला ।
बोधवल्ली सत्त्वगन्धा कूर्मवल्ली च माधवी ॥८॥
विशाला च महानागी मण्डूकी क्षीरगन्धिका ।
चतुषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबला ॥९॥
एकैकाया रसेनापि सूतो बन्धत्वमाप्नुयात् ।
अनया साधित सूतो जरादारिद्र्यनाशन ॥१०॥
तास्तु लक्षणसंयुक्ता सोमदेवेन भाषिता ।
ग्रन्थविस्तरभीत्यात्र नाममात्रेण कीर्तिता ॥११॥
-रसौध्य-
अत परं रसौषध्य प्रोच्यन्ते शास्त्रवर्त्मना ।
जलोत्पला चिञ्चिका च जलापामार्गमांसिके ॥१२॥
जलकुम्भी मेघनादा ईश्वरी चापराजिता ।
मालार्जुनी वेणुका च शिखिपादा च तिक्तिका ॥१३॥
काश्मर्यतिविषा प्रोक्ता समङ्गा जालिनी तथा ।
तुषम्बुका च दुर्गन्धा पाषाणी शुकनासिका ॥१४॥
वनमाली च वाराही गोजिह्वा मुसली तथा ।
पटोली शठिका मूर्वा पाटला जलमूलका ॥१५॥
रसाजमारी कथिता शिंशिका सितगन्धिका ।
पोतकी च विषघ्नी च बृहती गरुडी तथा ॥१६॥
तुलसी च विदारी च मञ्जिष्ठा चित्रपालिका ।
जलपिप्पलिका भारंगी मण्डूकी चोत्तमा तथा ॥१७॥
चन्द्रोदका सारिवा च हरिणी कुक्कुटापि च ।
सर्पाक्षी हंसपादी च वनकुष्माण्डवल्लिका ॥१८॥
मर्कस्फोटी धन्वयास पागव स्थलसारिणी ।
अर्धचन्द्रा हेमपुष्पी मोहिनी वज्रकन्दिका ॥१९॥
अलम्बुषा च हलिनी रसचित्रा च नन्दिनी ।
वृश्चिकाली गुडूची च वासा शृङ्गी च कथ्यते ॥२०॥
अष्टषष्टिरिति प्रोक्ता रसौषध्यो महाबला ।
सूतस्य मारणे प्रोक्ता जारणे च नियामने ॥२१॥
-महौषध्य-
अष्टषष्टिर्महौषध्य प्रोच्यन्ते रसशास्त्रत ।
ऋद्धि शोषिण्यधोगुप्ता श्रावणी सारिवा तथा ॥२२॥
ज्योतिष्मती तेजवती रास्ना बाकुची बिम्बिका ।
विषाणिका चाश्वगन्धा वर्षाभू शरपुष्पिका ॥२३॥
बला चातिबला नाग बला दन्ती महाबला ।
द्रवन्ती नीलिनी चैव शतपुष्पा प्रसारणी ॥२४॥
वरा शतावरी चैला हपुषा सातला त्रिवृत् ।
स्वर्णक्षीरी तुगा पृथ्वी विशाला नलिकामली ॥२५॥
इन्द्रवारुणिकाकाह्वे सिन्दुवारोऽजमोदिका ।
त्रायमाणासुरी शंख पुष्पी च गिरिकर्णिका ॥२६॥
धातकी कदली दूर्वा अम्लिका कासमर्दिका ।
जन्तुपादी च निर्गुण्डी द्राक्षा नीलोत्पलं शमी ॥२७॥
नालिकेरी च खर्जूरी फल्गु शिंशी च मल्लिका ।
वार्षिकी शाल्मली जाती ग्रीष्मवर्षा तु यूथिका ॥२८॥
केकिचूडाजगन्धा च लक्ष्मणा तरुणीति च ।
अष्टषष्टिरिति प्रोक्ता महौषध्यो महाबला ॥२९॥
-सिद्धौषध्य-
अथेदानीं प्रवक्ष्यामि सिद्धौषध्यो रसाधिका ।
देवीलता कालवर्णी विजयासुरी सिंहिका ॥३०॥
पालाशतिलका क्षेत्री संवीरा ताम्रवल्लिका ।
नाही कन्या तथा सोम राजिका च टुटुम्भटी ॥३१॥
कुबेराक्षी गृध्रनखी पर्पटी छिद्रलम्बिका ।
क्षुत्कारी दुग्धिका भृंगी गङ्गेटी शरपुङ्खिका ॥३२॥
अष्टावल्ली राजशमी पनसी च जयन्तिका ।
विषखर्परिकावन्ती काकाण्डोलाम्बुमूलिका ॥३३॥
सिद्धेश्वरी हंसपादी खोटका शृङ्गरीटिका ।
अधपुष्पी मधुराख्या शृङ्खला गृञ्जनीति च ॥३४॥
जारावली महाराष्ट्री सहदेवेश्वरी तथा ।
काष्ठगोधामती देव गान्धारी रजनीङ्गुदी ॥३५॥
पलाशिनी नाकुली च काम्बोजिकाश्विनी तथा ।
चक्रवल्ली सर्पदंष्ट्रा शल्लकी रोहिता तथा ॥३६॥
तौवरी वङ्गजा राज पद्मा जम्बीरवल्लिका ।
गजपिप्पलिका भृंग वल्ली चैवार्कवल्लिका ॥३७॥
जन्तुकारी शिग्रुवल्ली करवीरा शिवाटिका ।
नाराची काञ्चनी चाज गन्धा सूतेन्द्रसिद्धिदा ॥३८॥
अष्टषष्टिरिति प्रोक्ता सिद्धौषध्यो रसाधिका ।
सर्वकार्यकरा देह लोहसिद्धिप्रदायका ॥३९॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP