चाटुप्रवाहवीचयः - सुभाषित १५८१ - १६००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


४३. अरिवधूः

कान्तारेषु करावलम्बिशिशवः पादैः स्रवल्लोहितैर्
अर्चन्त्यः पदवीं विलोचनजलैरावेदयन्त्यः शुचम् ।
दृष्टाः पान्थजनैर्विवृत्य सकृपं हाशब्दगर्भैर्मुखैर्
यन्त्यह्ना सकलेन योजनतुरीयांशं तवारिस्त्रियः ॥१५८१॥

पुरुषोत्तमस्य ।

पारेकन्दरमिङ्गुदीवनमितो नीवारकेदारिका
स्वच्छन्दं सरसस्तटे कमलिनीवृन्दाढ्यमन्दानिलः ।
स्वच्छं निर्झरवारिवारणरदोत्खातास्ततो भूरुहा
इत्थं व्याधवधूर्विबोध्य नयति त्वद्वैरिवीराङ्गनाः ॥१५८२॥

विभाकरस्य ।

घ्रातं तालफलाशया स्तनयुगं बिम्बभ्रमेणाधरो
दष्टं पाकविदीर्णदाडिमधिया लीढाः स्फुरन्तो रदाः ।
भ्राम्यन्ती श्रमनिःसहानुविपिनं यद्वैरिसीमन्तिनी
निद्राणा मुहुराहता म्हुरधिक्षिप्ता च शाखामृगैः ॥१५८३॥

धनञ्जयस्य ।

कुरु तरुषु गृहास्थां तल्पबुद्धिं तृणेषु
त्वचि निवसनवाञ्छामन्नतृष्णां फलेषु ।
इति विनयति देव प्रेयसीं त्वद्रिपूणाम्
अभिनववनवासोद्वेगमुग्धां किराती ॥१५८४॥

वीरभद्रस्य ।

न्यञ्चन्नीवीनिबद्धान्यकलिततिलकान्यक्वणत्कङ्कणानि
भ्रश्यन्मञ्जीरशिञ्जान्यचलितवलयस्रञ्जि धौताञ्जनानि ।
अप्रेङ्खत्तारहाराण्यवसितहसितश्रीणि शीर्णालकानि
त्रुट्यत्सिन्दूरबिन्दूरबिन्दून्यसकृदकृत यः शात्रवान्तःपुराणि ॥१५८५॥

उमापतिधरस्य ।

४४. अरिवधूबाष्पः

हा चित्राङ्गि कुरङ्गि # # # # # हा राजहंसप्रिये
हा चूतद्रुम हा प्रियङ्गुलतिके त्यक्ताः स्थ हा धिक्कथम् ।
इत्थं त्वत्परिपन्थिपार्थिवपुरन्ध्रीणां वनप्रस्थितौ
धाराधौतिकपोलयोर्नयनयोरस्रं न विश्राम्यति ॥१५८६॥

गदाधरनाथस्य ।

संदिष्टं मरुभूमिभूरुहचयैर्भूयाद्भवान्भूपतिर्
निर्जेता नवखण्डमण्डलभुवो यत्त्वत्प्रसादाद्वयम् ।
प्रत्यासन्नविपन्नहूणतरुणीनेत्रप्रणालीगलद्
बाष्पाम्भःप्लवपूरपिच्छिलतलाः श्रीमुञ्ज मोदामहे ॥१५८७॥

कस्यचित। (सु.र. १३९८)

एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती
स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थि तोन्निद्रचन्द्रा ।
आक्रन्दद्भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्ब
प्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन्न्यश्वसीच्च ॥१५८८॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.२८)

गम्भीरनीरसरसीरपि पुरुषाः
कुर्वन्ति ये दिनकरस्य करास्त एव ।
त्वद्वैरिवीरवनितानयनाम्बुलेश
शोषे कथं प्रतिहता इति मे वितर्कः ॥१५८९॥

कल्पदत्तस्य । (सु.र. १४२४)

के य्¨¨उयं मुनयः किमत्र तपसे स्थानं समीहामहे
नीवाराङ्कुरदन्तुरा नियमितव्याधास्ति विन्ध्याटवी ।
सा सम्प्रत्यवनीमहेन्द्र भवतो विद्वेषिवामभ्रुवाम्
अश्रान्तच्युतलोललोचनपयोवन्याभिरन्यादृशी ॥१५९०॥

कविराजसोमस्य ।

४५. अरिपुरम्

अधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतरद्
विशल्यां सौमित्रैरयमुपनिनायौषधिवराम् ।
इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं
हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥१५९१॥

परिमलस्य । (शा.प. १२६७)

लूतातन्तुपटावनद्धशिरसो वेल्लल्लतासंततेर्
अन्योन्यं मिलनाच्चिरस्पृहमिव व्यासक्तकण्ठग्रहाः ।
क्रीडानिर्वृतघूत्कृतिरवैः साक्रन्दबद्धारवं
क्रन्दन्ति त्वदरातिराजनगरीरथ्याभुवो वीरुधः ॥१५९२॥

युवराजस्य ।

वर्षासम्भृतपीतिमानमनवं स्तब्धाङ्घ्रिहस्तद्वयं
भेकं मूर्ध्नि निगृह्य कज्जलरजःश्यामं भुजङ्गं स्थितम् ।
मुग्धाव्याधवधूस्तवारिनगरे शून्ये चिरात्सम्प्रति
स्वर्णोपस्कृतमुष्टिसायकधिया साकूतमाकर्षति ॥१५९३॥

छित्तपस्य । (सु.र. १४०१)


लीलाचूततमालकेशरतरुस्कन्धे प्रवृद्धालय
स्वेच्छोन्मदकर्करेटुरटितैर्भीमं बहिः काननम् ।
अन्तर्वेश्मविलोलचर्मचटकापक्ष्माञ्चलोद्वीजन
क्रीडासुप्तपिशाचदम्पतिपुरं राजन्भवद्विद्विषाम् ॥१५९४॥

विश्वेश्वरस्य ।

क्रूरोत्कूजत्करेटुप्रतिरवविरसज्जर्जरग्रन्थिबन्धाः
स्थाआर्थिप्रेतमल्लद्वयकलहसमावर्जितस्थूलशाखाः ।
गोलोमीच्छन्नमातृप्रतिकृतिविरतप्रत्यभिज्ञा दिवापि
त्वच्छत्रुग्रामदेवीनिलयनतरवस्त्रासमुत्पादयन्ति ॥१५९५॥

कस्यचित।

४६. अरिगृहम्

द्वारं खड्गिभिरावृतं बहिरपि प्रसिव्न्नगण्डैर्गजैर्
अन्तः कञ्चुकिभिः स्फूरन्मणिधरैरध्यासिता भूमयः ।
आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे
राजन्सैव चिरन्तनप्रणयिनीशून्येऽपि राज्यस्थितिः ॥१५९६॥

योगेश्वरस्य । (सु.र. १४०३, स्व२५६९, सूक्तिमुक्तावलि ९७.७८, Kउवल्, प्. १६१)

वन्यो हस्ती स्फटिकघटिते भित्तभोगेषु बिम्बं
दृष्ट्वा रुष्टः प्रतिगज इति त्वद्द्विषां मन्दिरेषु ।
दन्ताघाताकुलितदशनस्तत्पुनर्वीक्षमाणो
मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्कः ॥१५९७॥

वेतालस्य ।

रन्ध्रे संन्यस्तदृष्टिः क्षितिनिहिततनुः क्रीडसंलीनपुच्छः
प्रत्याशायोजितात्मा ग्रहणपरिणतः स्तब्धकर्णो विशङ्कः ।
संकोचाबद्धदेहो नियमितचरणः प्रस्फुरच्छ्मश्रुजालः
शून्ये राजन्विडालस्तव रिपुभवने मूषिकानुच्छिनत्ति ॥१५९८॥

योगेश्वरस्य ।

वत्से माधवि तात चम्पक शिशो माकन्द कौन्दि प्रिये
हा मातर्मदयन्ति हा कुरवक भ्रातः खसर्मालति ।
इत्येवं रिपुमन्दिरेषु भवतः शृण्वन्ति नक्तंचरा
गोलाङ्गूलविमर्दसंभ्रमवशादुद्यानदेवीगिरः ॥१५९९॥

शुभाङ्कस्य । (सु.र. १४१२)

स्नातः सम्प्रति वारिवाहसलिलैः संरूढशप्पाङ्कुर
व्याजेनात्तकुशाः प्रणालसलिलैर्दत्त्वा निवापाञ्जलिम् ।
प्रासादास्तव विद्विषां परिपत्कुड्यस्य पिण्डच्छलात्
कुर्वन्ति प्रतिवासरं निजपतिप्रेताय पिण्डक्रियाम् ॥१६००॥

महादेवस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP