चाटुप्रवाहवीचयः - सुभाषित १४८१ - १५००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


२३. तेजः

शुष्यन्त्येव पयोधयो न मणयः कुर्युः पदं चेदधः
शुष्यत्यण्डमपीदमम्बुजभुवो मन्त्रा भवेयुर्न चेत।
किं चैते कणशः स्फुटन्ति गिरयो दध्युर्न चेदौषधीस्
तेजोभिस्तव देव भूरपि भुजच्छायासु विश्राम्यति ॥१४८१॥

हरेः ।

त्वत्तेजःसविता पितामहपुरीमध्यास्त यल्लीलया
यच्चक्रे भुजेन्द्रसद्मसु तमश्छेदं न तत्राद्भुतम् ।
चित्रं यत्परिपन्थिपार्थिवमुखाम्भोजान्यनुज्जागरी
कुर्वाणस्त्रिजगद्विलङ्घनपरो नास्ताचलं चुम्बति ॥१४८२॥

श्रीकरस्य ।

पीत्वा सान्द्रतमं तमस्तिमिरहा देवः प्रसूते यमं
कालिन्दीं च शनैश्चरं च तिमिराहारानुसारादिव ।
तेजस्त्वस्य पुनर्विरोधिवसुधापालाङ्गनाकज्जलान्य्
आचामद्गुरुगर्भहूणतरुणीगण्डावदातं यशः ॥१४८३॥

आचार्यगोपीकस्य ।

एकं धाम शमीषु लीनमपरं सूर्योपलज्योतिषां
व्याजादद्रिषु गूढमन्यदुदधौ संगुप्तमौर्वायते ।
त्वत्तेजस्तपनांशुमांसलसमुत्तापेन दुर्गं भयाद्
वार्क्षं पार्वतमौदकं यदि ययुस्तेजांसि किं पार्थिवाः ॥१४८४॥

जयदेवस्य ।

व्योमन्युल्केत्यरण्ये दव इति बडवावह्निरित्यम्बुराशौ
पक्षेषु क्ष्माधराणां पविरिति तडिदित्यम्बुवाहावलीषु ।
भालोत्सङ्गे पुरारेर्नयनमिति पुनर्भाविकल्पान्तकाले
कालाग्निश्चेति देव त्रिजगति भवनस्तेजसः स्फूर्जितानि ॥१४८५॥

शुभाङ्कस्य ।
२४. हस्ती

भूर्भूदाररदाङ्कुरेण जलधेरन्तः पुरवोद्धृता
प्रागेवाभ्रमु वल्लभस्य दशनैर्भिन्नो हिमानीगिरिः ।
इत्थं देव निजोष्मणा तव गजः क्षुण्णं वपुर्वीजयन्
कर्णाभ्यां करयन्त्रमुक्तमथुस्यन्दैरयं सिञ्चति ॥१४८६॥

भट्टशालीयपीताम्बरस्य ।

एतद्देव यशस्करं नरपतेर्यत्तस्करे निग्रहो
दीर्घं जीव यथापराधमधुरं दण्डं जगत्यावहन।
येनायं परिपन्थिपार्थिववधूसिन्दूरचौरस्त्वया
बद्धश्च प्रतिदण्डभैरवकरी क्षिप्तश्च कारागृहे ॥१४८७॥

शुङ्गोकस्य ।

उग्रावग्राहमग्ना कुशधुवनधुताधोरणास्फालिताङ्गैः
प्रत्यग्रोद्दण्डशुण्डोड्डमरणसमरत्रस्तदिङ्नागचक्रैः ।
आलोक्यालोक्य शैलानुरुचरणरणच्छृङ्खलाघट्टयद्भिर्
यस्याशाभित्तिजेतुर्मदकलकरिभिः क्वापि न प्रापि रङ्गः ॥१४८८॥

महानिधिकुमारस्य ।

अयमयमसावाकर्ण्यारात्प्रतिद्विपडिण्डिमं
मदकलुषिते नेत्रे मार्जन्नुदस्तकरार्गलः ।
अगणितसृणिः क्रोधस्तब्धायतश्रुतिपल्लवः
प्रविशति नृपस्यान्तःकक्षां जवादरिमुद्गरः ॥१४८९॥

विरिञ्चेः ।

सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावधिश्यामिके
व्योमान्तःस्पृशि सिन्धुरेऽस्य समरारम्भोद्धुरे धावति ।
जानीमोऽनुपदप्रदोषतिमिरव्यामिश्रसन्ध्याधिये
वास्तं वान्ति समस्तबाहुजभुजातेजः सहस्रांशवः ॥१४९०॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.३६, सूक्तिमुक्तावलि १०१.८)

२५. अश्वः

आकर्षन्निव गां वमन्निव खुरान्पश्चार्धमुज्झन्निव
स्वीकुर्वन्निव खं पिबन्निव दिशश्छायाममर्षन्निव ।
साङ्गारप्रकरां स्पृशन्निव धरां वातं समश्नन्निव
श्रीमन्नाथ स वाजिराट्तव कथं मादृग्गिरां गोचरः ॥१४९१॥

छित्तपस्य । (स्व२४१९, शा.प. ५८३)

कियत्पदं विष्णुपदं मम क्रमे
धरा वराकी च पयोधिरोधिता ।
इतीव हेलाविनतोरुकन्धरः
करोत्ययं मण्डलिकारयं हयः ॥१४९२॥

हरिदत्तस्य । (सूक्तिमुक्तावलि १०२.१)

प्रयातुमस्माकमियं कियत्पदं
धरा तदम्भोधिरपि स्थलायताम् ।
इतीव वाहैर्निजवेगदर्पितैः
पयोधिरोधक्षममद्भुतं रजः ॥१४९३॥

श्रीहर्षस्य । (ण्च्१.६९, सूक्तिमुक्तावलि १०२.८)

धूलीभिर्दिवमन्धयन्वधिरयन्नाशाः खुराणां रवैर्
वातं संयति खञ्जयन्जवजयैः स्तोत्èन्गुणैर्मूकयन।
धर्माराधनसंनियुक्तजगता राज्ञामुनाधिष्ठितः
सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरङ्गोऽपि गाम् ॥१४९४॥

तस्यैव । (ण्च्१२.९९, स्व२६०१, सूक्तिमुक्तावलि १०२.१०)

क्षौणी नः क्षितिपालमौलिमहिषी द्यौर्देवकीनन्दन
स्याङ्घ्रिः क्वाङ्घ्रिरिहास्यतामिति मनश्चिन्तानमत्कन्धरः ।
अङ्गान्यङ्गलतासु भङ्गुरखुरन्यासैः समावेशयन्न्
उत्क्रोशन्निव वारिधीनधिचलत्युच्चैस्तवायं हयः ॥१४९५॥

आकाशपालीयशालूकस्य ।

२६. नौका

भृङ्गैर्नाविकसंनिभैः परिगतं शुद्धान्तवामभ्रुवां
कर्णभ्रष्टमवेक्ष्य केतकदलं वापीजले सन्तरत।
श्रीमत्साहसमल्लवीर भवतो नौसार्थमन्तः स्मरन्न्
उत्त्रस्तोऽद्य पुनः करोति सलिलक्रीडां न गौडाधिपः ॥१४९६॥

वसुकल्पस्य ।

जितपवनजवाभिर्नौभिरास्कन्द्य सद्यस्
त्रिदिवमपि विजेतुं नाक्षमः क्षत्रियोऽयम् ।
यदि न शिरसि भर्गः स्वर्गिणां भागधेयैर्
दधदमरधुनीं स्यादन्तरालेऽन्तरायः ॥१४९७॥

शुङ्गोकस्य ।

नौकाभिनीतजलकेलिषु केनिपात
पातोच्छलत्सलिलशीकरसंचयेन ।
देव त्वया विरचितो नभसि प्रगल्भ
वाचालवीचिवलितः प्रचलः पयोधिः ॥१४९८॥

हरिवंशस्य ।

नखाङ्कं नारीणामनिललुलितं केतकदलं
कलामिन्दोः पत्रं परिणतिविशीर्णजलरुहाम् ।
निरीक्षन्ते यस्य द्रुतमिलितनौकाटकघटा
हठाकृष्टिभ्रष्टाश्चकितमिव काशीजनपदाः ॥१४९९॥

उमापतिधरस्य ।

नौकानिर्गमकेनिपातपतनोदञ्चत्पयोबिन्दुभिर्
धारालापैर्विपरीतवृष्टिषु कथावृद्धो न वृद्धश्रवाः ।
किं च द्वेषिपुरे पुरन्दरपुरीवस्त्राञ्चलीकुङ्कुम
क्षोदक्षालनवारिपातरुधिरभ्रान्तो जनस्ताम्यति ॥१५००॥

नरसिंहस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP