चाटुप्रवाहवीचयः - सुभाषित १५२१ - १५४०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


३१. चापः

ज्यां बिभ्रद्भुजगो भुजङ्गमयुवा चापस्तवास्मिन्पुनः
शेते कुण्डलिते विपक्षकषणो नाराचनारायणः ।
बिभ्राणा हृदयेन यं क्षणमपि क्षोणीभुजो भेजिरे
भित्त्वाम्भोरुहबन्धुबिम्बमचिरादानन्दसान्द्रं महः ॥१५२१॥

आचार्यगोपीकस्य ।

यः पृष्ठं युधि दर्शयत्यरिभटश्रेणीषु यो वक्रताम्
अस्मिन्नेव बिभर्ति यश्च किरति क्रूरध्वनिं निष्ठुरः ।
दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन्गुणं
विख्यातः स्फुटमेक एष नृपतिः सीमा गुणग्राहिणाम् ॥१५२२॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.९७, स्व२५०८)

भुजेऽपसर्पत्यपि दक्षिणे गुणं
सहेषुणादाय पुरः प्रसर्पिणे ।
धनुःपरीरम्भमिवास्य संमदान्
महाहवे यच्छति वामबाहवे ॥१५२३॥

तस्यैव । (ण्च्१२.६४, स्व२५२५)

भ्रूचापप्रहितेन दृष्टिविशिखेनैवास्य विद्वेषिणो
ध्वस्ताः पूर्वमतस्तदीयदलने संभावि मे दुर्यशः ।
इत्यालोच्य कराम्बुजार्चितमपि न्यस्तं पुरस्तादपि
द्राग्जातं समरेषु यस्य निविडव्रीडाविनम्रं धनुः ॥१५२४॥

गोतिथीयदिवाकरस्य ।

प्रागष्टादशपर्व भारतमिदं निर्माय कर्माद्भुतं
भूपानामनपायपौरुषमिह व्यासेन यत्कीर्तितम् ।
संग्रामाङ्गणसीम्नि सम्यगधुना देव त्वदीयो भुजस्
तत्पर्वत्रयबन्धुरेण धनुषा व्याकर्तुमेष क्षमः ॥१५२५॥

जलचन्द्रस्य ।

३२. प्रयाणम्

नृपतिमुकुटरत्नं त्वत्प्रयाणप्रशस्तिं
प्रबलभरनिमज्जद्भूधराक्रान्तभोगः ।
लिखति दशनटङ्कैरुत्पतद्भिः पतद्भिर्
जरठकमठभर्तुः कर्परे सर्पराजः ॥१५२६॥

त्रिपुरारिपालस्य ।

दिग्यात्रासु तदीयसैनिकभरक्षुब्धाब्धिकोलाहल
त्रस्तश्रीपरिरम्भमीलितदृशो देवस्य कंसद्विषः ।
सस्वेदालसपाणिपल्लवगलत्कौमोदकीमादराद्
उद्गम्यानमत्फणः फणभृतां भर्ता बिभर्ति क्षितिम् ॥१५२७॥

तस्यैव ।

राजन्दुःसहदोःप्रतापदलिताशेषक्षितीशस्य ते
वेलालोकनकौतुकेन भवतः कोऽयं प्रयाणे रसः ।
यद्दन्तीन्द्रचमूमहाभरनमन्नेमिः क्रमादेकतो
भूरन्यत्र समुन्नता फणिपतेर्मौलौ न वर्तिष्यते ॥१५२८॥

गदाधरनाथस्य ।

ते दिक्पालविलासिनीकुचतटे कस्तूरिकाकान्तयो
वैरिस्त्रीवदनेषु साञ्जनगलन्नेत्राम्बुमैत्रीधराः ।
स्वर्गङ्गाकमलेषु भृङ्गरुचयो यस्य प्रयाणे बभुर्
निर्धूताः पवनेन मत्तकरिणां दानाम्भसां बिन्दवः ॥१५२९॥

विश्वेश्वरस्य ।

अम्भः कर्दमतामुपैति सहसा पङ्कद्रवः पांशुतां
पांशुर्वारणकर्णतालपवनैर्दिक्प्रान्तनीहारताम् ।
निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानतां
निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगत॥१५३०॥

महोदधेः । (सु.र. १४२८)

३३. भोगावली

राजन्नुद्दामनिद्राभरविवशभुजावल्लरीणामिदानीं
विश्राम्यन्तु त्वदन्तःपुरहरिणदृशां चामरभ्रामणानि ।
सेवन्ते देवमेते तुहिनकणभृतः सौधजालान्तराल
प्राप्ताः प्रत्यग्रजाग्रन्नलिनवनरजोग्राहिणो गन्धवाहाः ॥१५३१॥

उमापतिधरस्य ।

भिन्दानः सुन्दरीणां पतिषु रुषमयं हर्म्यपारावतानां
वाचालत्वं दधानः कवितृषु च गुणं प्रातिभं सन्दधानः ।
प्रातस्त्यस्तूर्यघोषः स्थगयति गगनं मांसलः पांशुतल्पाद्
अस्वल्पादुत्थितानां नरवर करिणां शृङ्खलशिञ्जितेन ॥१५३२॥

राजशेखरस्य । (वि.शा.भ. १.१२, स्व२२२३, शा.प. ३७२२)

निद्राजिह्मदृशः सखीष्वपि सवैलक्ष्या नखाङ्कव्रण
व्यादष्टांशुखलेखया प्रतिपदं सीत्कारिवक्त्रेन्दवः ।
त्वत्सेवासमुपागतक्षितिभुजां निर्यान्ति लीलागृहाद्
एताः प्रौढरतिश्रमप्रशिथिलैरङ्गैः कुरङ्गीदृशः ॥१५३३॥

धोयीकस्य ।

अम्लानस्तवकन्ति कुन्तलभरे सीमन्तसीमास्विमाः
सिन्दूरन्ति कपोलभित्तिषु मिलन्मैरेयरागन्ति च ।
प्रौढेर्ष्याद्युतिविश्रमन्ति नयनोपान्ते कुरङ्गीदृशः
बिम्बोष्ठे क्षितिपाल बालतरणेर्लाक्षारसन्ति त्विषः ॥१५३४॥

साञ्चाधरस्य ।

उत्कर्णं करिणां गणेन विकसन्मोदं चिराद्बर्हिभिः
क्रीडाकेशरिभिश्च पञ्जरगतैः कोपस्फुरल्लोचनम् ।
कुञ्जोत्सङ्गभुवि प्रकम्पतरलं सीमन्तिनीभिः क्षणात्
पीतः श्रोत्रपुटेन देव परितः प्रातर्मृदङ्गध्वनिः ॥१५३५॥

तस्यैव ।


३४. तूर्यध्वनिः

हेरम्बध्वनिडम्बरप्रतिनिधिः क्रीडन्नृपञ्चानन
क्ष्वेडोत्पीडसुहृन्नदीपतिनदद्वेलोमिगर्जासखः ।
संवर्ताम्बुदवृन्दमन्दरसितस्पर्धी तवायं मृधे
शत्रुश्रोत्रदरीषु मूर्च्छति चमूभेरीरवो भैरवः ॥१५३६॥

हरेः ।

देव त्वद्विजयप्रयाणसमये ढक्का हताः सैनिकैर्
मन्द्रं दध्वनुरद्रिकुक्षिषु जरत्पारीन्द्रनिद्राद्रुहः ।
तन्वाना मलयाद्रिषु प्रतिरवं ध्यानक्षतिं योगिषु
क्रोधं दिक्करिषु प्रकम्पमरिषु त्रासं रवेर्वाजिषु ॥१५३७॥

कस्यचित।

गुञ्जत्क्रौञ्चनिकुञ्जकुञ्जरघटाविस्तीर्णकर्णज्वराः
प्राक्प्रत्यग्धरणीन्द्रकन्दरजरत्पारीन्द्रनिद्राद्रुहः ।
लङ्काङ्क त्रिककुत्प्रतिध्वनिघनाः पर्यन्तयात्राजये
यस्य भ्रेमुरमन्दमन्दररवैराशारुधो घोषणाः ॥१५३८॥

जयदेवस्य । (सु.र. १५६७)

यस्याविर्भूतभीतिप्रतिभटपृतनागर्भिणीभ्रूणभार
भ्रंशभ्रेशाभिभूत्यै प्लवनमिव भजन्नम्भसाम्भोनिधीनाम् ।
संभारं सम्भ्रमस्य त्रिभुवनमभितो भूभृतां बिभ्रदुच्चैः
संरम्भोज्जृम्भणाय प्रतिरणमभवद्भूरिभेरीनिनादः ॥१५३९॥

तस्यैव ।

विघट्टयन्नेष हठादकुण्ठ
वैकुण्ठकण्ठीरवकण्ठगर्जाम् ।
भयङ्करो दिक्करिणां रणाग्रे
भेरीरवो भैरवदुःश्रवस्ते ॥१५४०॥

तस्यैव ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP