दशावतारचरित्रम् - कविपरिचयः

क्षेमेंद्र के पूर्वपुरूष राज्य के अमात्य पद पर प्रतिष्ठित थे। क्षेमेंद्र संस्कृत के प्रतिभासंपन्न काश्मीरी महाकवि थे।


यो मत्स्यकूर्मादिविचित्ररूपैर्
आश्चर्यकारी हृदयस्थरत्नः ।
श्रीमाननन्तः स्फुटशङ्खचक्रः
श्रियेऽस्तु विष्णुर्विभवोदधिर्वः ॥१॥

कश्मीरेषु बभूव सिन्दुरधिकः सिन्धोश्च निम्नाशयः
प्राप्तस्तस्य गुणप्रकर्षयशसा पुत्रः प्रकाशेन्द्रताम् ।
विप्रेन्द्रप्रतिपादितान्नधनभूगोसङ्घकृष्णाजिनैः
प्रख्यातातिशयस्य तस्य तनयः क्षेमेन्द्रनामाभवत॥२॥

तेन श्रीत्रिपुरेशशैलशिखरे विश्रान्तिसन्तोषिणा
विष्णोः स्वल्पविलोकिता कृतिसुधासंवर्धितोत्कण्ठया ।
वाक्पुष्पैरमलैर्गुणप्रणिहितैरम्लानशोभैः स्थिरैर्
भक्तिव्यक्तदशावतारसरसः पूजाप्रबन्धः कृतः ॥३॥

स्तुतिसङ्कीर्तनाद्विष्णोर्विपुलं यन्मयार्जितम् ।
तेनास्तु सर्वलोकानां कल्याणकुशलोदयः ॥४॥

एकाधिकेऽब्दे विहितश्चत्वारिंशे सकार्त्तिके ।
राज्ये कलशभूभर्तुः कश्मीरेष्वच्युतस्तवः ॥५॥

समाप्तोऽयं ग्रन्थः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP