दशावतारचरित्रम् - कर्क्यवतारो दशमः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्.


अथ स्वं वैष्णवं धाम गते सुगतभास्वति ।
कलौ प्रबलतां याते तमसीव सुदुःसहे ॥१॥
मर्त्यभूमिं परित्यज्य सदाचारविवर्जिताम् ।
जग्मुः कलापिग्रामाख्यं दिव्यदेशं महर्षयः ॥२॥
अवदन्मुनयस्तत्र मार्कण्डेयं चिरायुषम् ।
भगवन्कलिकालोऽयं कलुषः प्रत्युपस्थितः ॥३॥
अतोऽपि कीदृक्पर्यन्ते मलिनत्व प्रयास्यति ।
जानीमहि नहि मही भारार्ता किं करिष्यति ॥४॥
विप्रा मद्यघृतक्षीरलाक्षालवणविक्रयैः ।
जीवन्ति प्रेष्यनिरता निराचारा निरग्नयः ॥५॥
अश्रोत्रियाः किर्याहीनाः श्रुतिस्मृतिविवर्जिताः ।
विप्राः सुखेन मोक्षाप्त्यै याताः पाखण्डिशिष्यताम् ॥६॥
वृषलोपतयः प्राप्ताः क्रीडाहासकतां द्विजाः ।
नृत्तगीतकलाजालशिल्पचारणवृत्तयः ॥७॥
क्रोधलोभपराः क्रूरास्तमोमूढा द्विजातयः ।
त्यजन्ति जीवितं रज्जुविषशस्त्रानलाश्मभिः ॥८॥
अक्षत्रियाः क्षितिं सर्वाः क्षत्रसंज्ञाः क्षितीश्वराः ।
ये रक्षितारः पौराणां ते प्राणधनहारिणः ॥९॥
प्रजोपतापशापोष्णैः पापाप्तैर्भूभुजां धनैः ।
जलैः सलवणैः पीतैरिव तृष्णा प्रवर्धते ॥१०॥
कृपणाक्रन्दवधिरा मदान्धान्यायमौनिनः ।
भूपालाः कुब्जहृदया लोकपीडारताः सदा ॥११॥
अलक्ष्यं भक्षयन्त्येव क्षितीशानां दिवानिशम् ।
समुद्रं कोषमखिलं कायस्था बडवाग्नयः ॥१२॥
गायनक्षपिता लक्ष्मीर्दस्युनिर्दलिता दिशः ।
कायस्थदुःस्था पृथिवी राज्ञामज्ञावृताः सभाः ॥१३॥
मन्त्रिसेनापतिद्वाःस्थसभापतिपुरोहितैः ।
उत्कोचद्रविणोत्तानपाणिभिः क्षपिताः प्रजाः ॥१४॥
वश्यस्य क्रौर्यवक्रत्वकार्कश्याइः क्रकचोपमाः ।
सरलच्छेदिनो वैश्या वैरस्मरणतत्पराः ॥१५॥
निर्माल्यमलिनां जातिं वर्जयन्ति शनैः शनैः ।
वैश्या विप्रविवाहेन ब्राह्मण्याभिनिवेशिनः ॥१६॥
दृश्यते सरलः शङ्खः फणी च विषवर्जितः ।
कृतान्तः करुणार्तो वा न तु वैश्यः कदाचन ॥१७॥
जीव्यते कालकूटेन जीव्यते खदिराग्निना ।
जीव्यते संनिपातेन न तु वैश्येन वैरिणा ॥१८॥
निशिताः सविषा वैश्या रोषनिर्घर्षधूमिनः ।
दृश्यन्ते कलिकालस्य कठिना दशना इव ॥१९॥
शूद्राः क्षत्रियतां याता वैशतामपरे श्रिताः ।
विप्रार्हां गुरुतामन्ये होतारो ब्रह्मवादिनः ॥२०॥
श्राद्धेषु शूद्राः शूद्राणां भुञ्जते गुरुतापसाः ।
ब्रह्मस्वदारहरणे प्रवृत्ताश्च महीभुजः ॥२१॥
शूद्रस्य ब्राह्मणो दासः शिष्यश्च चरणच्युतः ।
भूमिश्च ब्रह्मदेवाख्या प्रवृत्तमधरोत्तमम् ॥२२॥
इत्येष चातुर्वर्ण्यस्य जातः कलिविपर्ययः ।
प्रतिलोमेन दृश्यन्ते प्रजानां वर्णसङ्करः ॥२३॥
ब्रह्मचर्यमतिक्रान्तं गृहिणो वेश्ययोषितः ।
वानप्रस्थस्थितिर्नास्ति यतीनां संयतिः कुतः ॥२४॥

उक्तं स्वयं भगवता गिरिशेन शास्त्रं
यद्वेदविद्भिरधिगम्यमशेषविद्यैः ।
तन्मे प्रमूर्खगुरवः प्रविहाय कष्टं
कुर्वन्ति कल्यकुरवैरुपदेशचर्चाम् ॥२५॥

चक्रस्थितौ रजकवायकचर्मकार
कापालिकप्रमुखशिल्पिभिरेकपात्रे ।
पानेन मुक्तिमविकल्परतोत्सवेन
वृत्तेन चोत्सववता गुरवो वदन्ति ॥२६॥

लब्धनिर्मलमोक्षधाम मुनिभिर्भृग्वङ्गिरः कश्यपा
गस्त्यात्रेयमुखैर्युगैरपि न यत्तत्प्राप्तमेवाबुधाः ।
मन्यन्ते खलु कौलगोलगुरुभिर्ग्रस्तार्थधाराः क्षणाद्
उच्छिष्टार्पणदेवधूननकथामात्रेण निर्यन्त्रणाः ॥२७॥

दम्भः सर्वस्य लोभान्निरवधिरधिकक्रोधकामस्तपस्वी
द्रष्टा मूढः सभायां वणिगतिघनतामल्पकालेन यातः ।
वैद्यः कायोपजीवी गृहपतिरदयः क्रूरकर्माधिकारी
बन्धुर्दारापहारी नवककलिकलिकाकोमलश्रेणिरेषा ॥२८॥

श्मशानव्रततापसार्पितचित्ताभस्मास्थिचूर्णादिभिः
सूनाबद्धपशूपमं निजपतिं निःशङ्कशून्याशयम् ।
कृत्वा गर्वगृहीतगेहविभवाः प्रागल्भ्यलब्धोदयाः
स्वातन्त्र्येण धरन्ति शीलविरहव्यापाअरधीराः स्त्रियः ॥२९॥

इत्येव विपुलः कालः कलेः प्रबलतां गतः ।
भगवन्कीदृशः प्रान्ते भविता भविता जनः ॥३०॥
श्रुत्वैतदुक्तं मुनिभिर्देवर्षिस्तानभाषत ।
यास्यत्यतोऽपि मालिन्यं सहस्रगुणतां कलेः ॥३१॥

कलिविषतरोः प्रातः प्रातर्घनप्रसरः परं
नवनवभरः पाके पाके प्रमोहकृदुत्कटः ।
अतिबहलतां पापामोदः प्रयाति सुदुःसहः
पतति जनता येनाधोधः कृतेव पदे पदे ॥३२॥

सप्तवर्षासु नारीषु पुरुषा दशवत्सराः ।
तनयान्जनयिष्यन्ति ह्रस्वाः स्वल्पबलायुषः ॥३३॥
दरत्तुरुष्कयवनाफगानशकनन्दनैः ।
सङ्कोचमेष्यति मही कुष्ठैरिव विसर्पिभिः ॥३४॥
म्लेच्छाच्छादितसर्वाशा कृपणाक्रन्दनादिनी ।
मेदः कर्दमिनी क्लेदं रक्तैर्यास्यति मेदिनी ॥३५॥
तस्मिन्काले निरालोके लोके पापतमोदये ।
उत्पत्स्यतेऽर्कसङ्काशः शिशुः कर्किकुले द्विजः ॥३६॥
विष्णुर्भूभारशान्त्यर्थी सोऽथ विष्णुयशाः क्षितौ ।
चरिष्यत्यश्वमारुह्य म्लेच्छसङ्क्षयदीक्षितः ॥३७॥

तत्खड्गाघातकृतच्युतभुजशिरसां म्लेच्छयूथाधिपानां
रक्तैः प्रक्षाल्य लीनं कलिकलुषजनासङ्गसङ्क्रान्तपापम् ।
कङ्कालाङ्काकपालव्यतिकरशबला व्यावलत्केशकन्या
त्यक्ष्यन्तेऽनुतापं व्रतमिव दधती भूतभृद्भूतधात्री ॥३८॥

निर्म्लेच्छां वसुधां विधाय सकलां देवः स्वयं माधवः
फुल्लाशोकदलोज्ज्वलां कृतयुगाविर्भावभव्यां विभुः ।
लोकानां कुशलोदयाय दशभिः स्वेच्छावतारक्रमैर्
धर्माधानधिया करिष्यति पुनर्भारावतारं भुवः ॥३९॥

श्रुत्वेति देवर्षिगिरं यथार्थां तथेति निश्चित्य महर्षयस्ते ।
विष्णोः क्षितौ कर्किकुलावतारनिवेशिताशाः सुखिनो बभूवुः ॥४०॥

इत्येष विष्णोरवतारमूर्तेः
कथामृतास्वादविशेषभक्त्या ।
श्रीव्यासदासान्यतमाभिधेन
क्षेमेन्द्रनाम्ना विहितः स्तवाग्र्यः ॥४१॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते
दशावतारचरिते कर्क्यवतारो दशमः
॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP