दशावतारचरित्रम् - परशुरामावतारः षष्ठः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्.


बद्धे बलौ निश्चलधर्मसेतौ
भग्नेषु दैत्येषु निराश्रयेषु ।
बभूव निर्विघ्नं महोत्सवश्रीर्
विशल्यकल्याणवती त्रिलोकी ॥१॥

शक्रेण वृत्रे निहते सजम्भे
सुम्भे निसुम्भे प्रसभं भवान्या ।
जीर्णेऽप्यगस्त्येन समस्तलोक
शोकेऽथवा तापिनि सेल्वले च ॥२॥

चामुण्डया चण्डपराक्रमे च
ग्रस्ते च पातालततानतेन ।
रुरौ रणप्रच्युतरक्तबिन्दु
वृन्दोदरोद्यद्रुरुकोटिलक्ष्मी ॥३॥

गुहेन भिन्ने युधि तारके च
गजासुरे धूर्जटिनान्धके च ।
दैत्येषु चान्येषु हतेषु देवैर्
निःशङ्कमासीत्सुरराजराज्यम् ॥४॥

यातेऽथ काले शनकैर्विशाले
दैत्येश्वराः क्ष्मामवतीर्य सर्वे ।
क्रमेण ते दुर्मददस्युरूपाः
सपापशापाः क्षितिपा बभूवुः ॥५॥

शशास तस्मिन्समये महीयान्
महीपतिर्हैहेयवंशजन्मा ।
प्राज्योतिर्जितश्रीर्जगदर्जुनाख्यः
सहस्रबाहुः कृतवीर्यसूनुः ॥६॥

स्पर्धानुबन्धोद्धतदर्पयुद्ध
संनद्धधीरं दशकन्धरं यः ।
गदाग्रहेलाहतिनष्टचेष्टं
शय्याङ्कपर्यङ्कतले बबन्ध ॥७॥

अत्रान्तरे शौर्यनिधिर्भृगूणां
कुले विशाले जमदग्निपुत्रः ।
हरिस्तमः कुञ्जरपुञ्जभेदी
प्रतापदीप्तोऽवततार रामा ॥८॥

तस्योपदेष्टा भगवान्बभूव
शार्ङ्गे धनुर्वेदविधौ पिनाकी ।
आदानसन्धानदृढातिदूर
लक्ष्येषु दत्ताद्भुतलक्षशिक्षः ॥९॥

शस्त्रास्त्रविद्याविदितप्रकर्ष
सङ्घर्षयुद्धे जिततारकारिः ।
पुत्राधिकां वल्लभतां गुणेन
जगाम रामस्त्रिपुरान्तकस्य ॥१०॥

मदग्रहोदग्रगजासुरास्थि
विसंस्थुलाखण्डनखण्डधारम् ।
ददौ त्रिशूली परशुं स्वमस्मै
क्रूरं कुमारावजयेन तुष्टः ॥११॥

ततः कदाचिन्मृगयारसेन
स कार्तवीर्यः प्रविसारिसैन्यः ।
वनं विगाह्य क्षयेषुश्चक्रे
मृगद्वीपि मृगेश्वराणाम् ॥१२॥

मन्त्रद्विषां दुःसहमोहहेतुर्
दयादरिद्रं हृदयं सदैव ।
कर्षत्यलं शोणितमांसलुब्धा
धराधराणां मृगयापिशाची ॥१३॥

तुरङ्गसेनामृदितस्थलानि
शराहताशेषमृगद्विपानि ।
विश्वद्रुतोपद्रुतपादपानि
प्रविश्य चक्रे स तपोवनानि ॥१४॥

अथाश्रमाग्रं जमदग्निजुष्टं
भग्नद्रुमं रुग्णविविग्नसत्त्वम् ।
कृत्वा शनैः श्रान्तहयः स तस्थौ
विश्रामकामः कुसुमस्थलीषु ॥१५॥

होमावशेषैः सकुशैः पयोभिः
संवर्धितानां स कुरङ्गकाणाम् ।
मुनीन्द्रशिष्यैरपि वार्यमाणः
सेन्यैः क्षयं निष्करणश्चकार ॥१६॥

स कामधेनुं मुनिहोमहव्य
योग्यां सवत्सां गुणगौरवेण ।
कण्ठे गृहीत्वा जमदग्निनापि
रुद्धां मदान्धस्तरसा जहार ॥१७॥

क्रौर्येण कीर्तिव्यसनेन लक्ष्मीर्
द्वेषेण विद्या विनतिर्मदेन ।
क्षमातिकोपेन धृतिर्भयेन
प्रयाति लोभेन च सर्वमेव ॥१८॥

यातः स हृत्वा मुनिहोमधेनुं
लोभेन विक्रीतविवेकसत्त्वः ।
यशांसि लोकत्रयविश्रुतानि
चकार धिक्कारकलङ्कितानि ॥१९॥

निरुद्धाशाः सर्वे दधति भृशमुद्वेगकलनां
विवेकालोकस्य प्रभवति न लेशः क्वचिदपि ।
न मित्रस्यालोको भवति परिहारेण वदने
घने लोभे जन्तोः स्थितिमुपगते कस्य सुगतिः ॥२०॥

गतेऽथ तस्मिन्नृपतौ स्वदेशं
महामुनीनां विहितापकारे ।
रामः समभ्येत्य गजाश्वभग्नं
तपोवनं निर्मृगमालुलोके ॥२१॥

निवृत्तवेदस्मृतियज्ञविद्या
पुराणज्ञानं विरताग्निकार्यम् ।
भग्नाननोद्विग्नजनं विलोक्य
तपोवनं प्राप च शोकशङ्कुम् ॥२२॥

विज्ञाय राज्ञा तदशर्मकर्म
स कार्तवीर्येण कृतं सकोपः ।
शुश्राव तेनैव पितुः सवत्सां
बलेन नीतामपि होमधेनुम् ॥२३॥

स निःश्वसन्दुःसहकोपकम्प
लुठज्जटाभारभृतांसकूटः ।
क्षत्त्रक्षयोत्कण्ठमकुण्ठधारं
कुठारमादाय जवाज्जगाम ॥२४॥

स हैहेयीं हेममयी अवाप्य
प्रतापदीप्तामिव राजधानीम् ।
युद्धाय संनद्धभुजासहस्रम्
अस्रस्तधैर्योऽर्जुनमाजुहाव ॥२५॥

तयोः प्रवृत्ते भुवनपकम्प
दीक्षाक्षमे सङ्क्षयधाम्नि युद्धे ।
क्षोभः प्रभूताद्भुतसम्भ्रमोऽभूद्
अभूत भूताभिभवप्रगल्भः ॥२६॥

तस्याषण्ढप्रतापः कठिनमदभराकुण्ठस्य वेगान्
निक्षिप्तस्कन्धपीठे गिरिदलनसहं घोरधारं कुठारम् ।
भूभर्तुर्धेनुचौर्याचरणघनरुषा कार्तवीर्यस्य रामः
स्रस्तांसं दोःसहस्रं युधि नवनलिनीनाललावं लुलाव ॥२७॥

प्रतापमित्रे निहते सहस्र
करेऽथ तस्मिन्भुवनैकशूरे ।
रामस्य निर्यत्ननिपातितारेर्
मम प्रसारी न शशाम मन्युः ॥२८॥

द्विबाहुना बाहुसहस्रदीप्ते
हते नृशक्रे मुनिना प्रसह्य ।
स शृङ्गभङ्गः क्षितिभृत्कुलस्य
तीव्रः परं मानविनाशनोऽभूत॥२९॥

कालेन तन्मन्युघनानुतापाः
पापाय सर्वे मिलिताः क्षितीशाः ।
वैरप्रतीकारविधानसज्जा
जग्मुर्वनं भार्गवकुञ्जरस्य ॥३०॥

रामे फलेध्माहरणाय याते
शून्यं प्रविश्याथ तपोवनं ते ।
निष्कृत्तकण्ठस्रतशोणितौघ
मग्नं निर्जघ्नुर्जमदग्निमेव ॥३१॥

रामस्ततः पितृवधोद्धतशोकवह्नेः
शान्तिं न बाष्पजलबिन्दुभिरप्यवेत्य ।
आसीत्क्षणं क्षितिपजीवितजातलज्जस्
तद्रक्तसागरनिमज्जनसज्ज एव ॥३२॥

गत्वा जवेन रणयज्ञविधानदीक्षा
क्षेत्रं क्षणात्क्षितिपवंशवनोग्रवह्निः ।
कृत्वा समस्तनृपसंहृतिमेकवारं
वैरक्षयेण न मनाग्विरराम रामः ॥३३॥

स स्नात्वा रक्तपूर्णे रणसरसि लसत्कीर्तिघोतोत्तरीयः
क्रोधानृण्यं विधातुं कृतसकलजगत्क्षत्त्रवंशाग्निकार्यः ।
शार्द्धश्रद्धाविधानं व्यधितशरकुशाकीर्णभूपालमौलि
श्रेणीहेमांशुनिर्यत्तिललवकलितन्यस्ततन्मुण्डपिण्डः ॥३४॥

निक्षत्त्रां क्षत्रियारिर्जलनिधिपरिखामेखलान्तामखिन्नः
कृत्वा त्रिसप्तकृत्वः पितृवरनिधनक्रोधनः क्ष्मां क्षणेन ।
यः प्रादादेकविप्रार्पितजलचुलुकस्तोकदानातिलज्जा
मज्जन्मानाननाब्जः स्मितसितयशस्तस्य किं वर्ण्यन्तेऽन्यत॥३५॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते
परशुरामावतारः षष्ठः
॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP