नारायणीय - भाग ६

"नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते.


६-२२-१-१ अजामिलो नाम महीसुरः पुरा चरन्विभो! धर्मपथान्गृहाश्रमी ।
६-२२-१-२ गुरोर्गिरा काननमेत्य दृष्टवान्सुघृष्टशीलां कुलटां मदाकुलां ॥
६-२२-२-१ स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्ममुत्सृज तया समारमन् ।
६-२२-२-२ अधर्मकारी दशमी भवन्पुनर्दधौ भवन्नामयुते सुते रतिं ॥
६-२२-३-१ स मृत्युकाले यमराजकिङ्गरान्भयङ्कराम्स्त्रीनभिलक्षयन्भिया ।
६-२२-३-२ पुरा मनाक्त्वत्स्मृतिवासनाबलाज्जुहाव नारायणनामकं सुतं ॥
६-२२-४-१ दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् ।
६-२२-४-२ पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोहराः ॥
६-२२-५-१ अमुं च सम्पाश्य विकर्षतो भटान्विमुञ्चतेत्यारुरुधुर्बलादमी ।
६-२२-५-२ निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥
६-२२-६-१ भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिताः! ।
६-२२-६-२ न निष्कृतिः किईं विदिता भवादृशामिति प्रभो! त्वत्पुरुषा बभाषिरे ॥
६-२२-७-१ श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनां ।
६-२२-७-२ अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो! त्वत्पुरुषा बभाषिरे ॥
६-२२-८-१ अनेन भो! जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता ।
६-२२-८-२ तदग्रहीन्नाम भयाकुलो हरेरिति प्रभो! त्वत्पुरुषा बभाषिरे ॥
६-२२-९-१ नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान्महिमास्य तादृशः ।
६-२२-९-२ यथाग्निरेधांसि यथौषेधं गदानिति प्रभो! त्वत्पुरुषा बभाषिरे ॥
६-२२-१०-१ इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते ।
६-२२-१०-२ भवत्स्मृतिं कञ्चन कालमाचरन्भवत्पदं प्रापि भवद्भटैरसौ ॥
६-२२-११-१ स्वकिङ्गरावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति ।
६-२२-११-२ स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव! वातालय्नाथ! पाहि मां ॥
६-२३-१-१ प्रचेतस्तु भगवन्नपरोऽपि दक्षस्-
६-२३-१-२ त्वत्सेवनं व्यधित सर्गविवृद्धिकामः ।
६-२३-१-३ आविर्बभूविथ तदा लसदष्टबाहुस्-
६-२३-१-४ तस्मै वरं ददिथ तां च वधूमसिक्नीं ॥
६-२३-२-१ तस्यात्मजास्त्वयुतमीश! पुनः सहस्रं
६-२३-२-२ श्रीनारदस्य वचसा तव मार्गमापुः ।
६-२३-२-३ नैकत्रवासमृषये मुमुचे स शापं
६-२३-२-४ भक्तोत्तमस्त्वृषिरनुग्नहमेव मेने ॥
६-२३-३-१ षष्ट्या ततो दुहितृभिः सृजतः कुलौघान्
६-२३-३-२ दौहित्रसूनुरथ तस्य स विश्वरूपः ।
६-२३-३-३ त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ
६-२३-३-४ देव! त्वदीयमहिमा खलु सर्वजैत्रः ॥
६-२३-४-१ प्राक्शूरसेनविषये किल चित्रकेतुः
६-२३-४-२ पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् ।
६-२३-४-३ लब्ध्वैकपुत्रमथ तत्र हते सपत्नी-
६-२३-४-४ सङ्घैरमुह्यदवशस्तव माययासौ ॥
६-२३-५-१ तं नारदस्तु सममङ्गिरसा दयालुः
६-२३-५-२ सम्प्राप्य तावदुपदर्श्य सुतस्य जीवं ।
६-२३-५-३ कस्यास्मि पुत्र इति तस्य गिरा विमोहं
६-२३-५-४ त्यकत्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥
६-२३-६-१ स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा
६-२३-६-२ तोषाय शेषवपुषो ननु ते तपस्यन् ।
६-२३-६-३ विद्याधराधिपतितां स हि सप्तरात्रे
६-२३-६-४ लब्ध्वात्युकुण्टःअमतिरन्वभजद्भवन्तं ॥
६-२३-७-१ तस्मै मृणालधवलेन सहस्रशीर्ष्णा
६-२३-७-२ रूपेण बद्धनुतिसिद्धगणावृतेण ।
६-२३-७-३ प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो
६-२३-७-४ दत्त्वात्मतत्त्वमनुगृह्य तिरोदधाथ ॥
६-२३-८-१ त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं
६-२३-८-२ वर्षाणि हर्षुलमना भुवनेषु कामं ।
६-२३-८-३ सन्ङ्गापयन्गुणगणं तव सुन्दरीभिः
६-२३-८-४ सङ्गतिरेकरहितो ललितं चचार ॥
६-२३-९-१ अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो
६-२३-९-२ नूनं स रूप्यगिरिमाप्य महत्समाजे ।
६-२३-९-३ निश्शङ्कमङ्ककृतवल्लभमङ्गजारिं
६-२३-९-४ तं शङ्करं परिहसन्नुमयाभिशेपे ॥
६-२३-१०-१ निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो
६-२३-१०-२ वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी ।
६-२३-१०-३ भक्त्यात्मतत्त्वकथनैः समरे विचित्रं
६-२३-१०-४ शत्रोरपि भ्रममपास्य गतः पदं ते ॥
६-२३-११-१ त्वत्सेवनेन दितिरिन्द्रवधोद्यतापि
६-२३-११-२ तान्प्र्त्युतेन्द्रसुहृदो मरुतोऽभिलेभे ।
६-२३-११-३ दुष्टाशयेऽपि शुभदैव भवन्निषेवा
६-२३-११-४ तत्तादृशस्त्वमव मां पवनालयेश! ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP