नवमोऽध्यायः - प्रथममह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


९ - १ - १ क्रियागुणव्यपदेशाभावात् प्रागसत्।

९ - १ - २ सदसत्।

९ - १ - ३ असतः क्रियागुणव्यपदेशाभावादर्थान्तरम्।

९ - १ - ४ सच्चासत्.

९ - १ - ५ यच्चान्यदसदतस्तदसत्।

९ - १ - ६ असदिति भूतप्रत्यक्षाभावात् भूतस्मृतेर्विरोधिप्रत्यक्षवत्।

९ - १ - ७ तथाऽभावे भावप्रत्यक्षत्वाच्च।

९ - १ - ८ एतेनाघटोऽगौरधर्मश्च व्याख्यातः।

९ - १ - ९ अभूतं नास्तीत्यनर्थान्तरम्।

९ - १ - १० नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः।

९ - १ - ११ आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम्।

९ - १ - १२ तथा द्रव्यान्तरेषु प्रत्यक्षम्।

९ - १ - १३ असमाहितान्तःकरणा उपसंहृतसमाधयस्तेषां च ।

९ - १ - १४ तत्समवायात् कर्मगुणेषु।

९ - १ - १५ आत्मसमवायादात्मगुणेषु।

इति कणादसूत्रपाठे नवमोऽध्यायस्य प्रथममह्निकम्।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP