षष्ठोऽध्यायः - द्वितीयमाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


६ - २ - १ दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय।

६ - २ - २ अभिषेचनोपवासब्रह्मचर्यगुरूकुलवासवानप्रस्थयज्ञदानप्रक्षणदिङ्नक्षत्रमन्त्रकालनियमाश्चादृष्टाय।

६ - २ - ३ चातुराश्रम्यमुपधा अनुपधाश्च।

६ - २ - ४ भावदोष उपधाऽदोषोऽनुपधा।

६ - २ - ५ यदिष्टरूपरसगन्धस्पर्श प्रोक्षितमभ्युक्षितं च तच्छुचि।

६ - २ - ६ अशुचीति शुचिप्रतिषेधः।

६ - २ - ७ अर्थान्तरं च ।

६ - २ - ८ अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद् विद्यते वाऽर्थान्तरत्वाद् यमस्य।

६ - २ - ९ असति चाभावात्।

६ - २ - १० सुखाद्रागः।

६ - २ - ११ तन्मयत्वाच्च।

६ - २ - १२ अदृष्टाच्च।

६ - २ - १३ जातिविशेषाच्च।

६ - २ - १४ इच्छाद्वेषपूर्विका धर्माधर्मप्रवृत्तिः।

६ - २ - १५ ततः संयोगो विभागश्च।

६ - २ - १६ आत्मकर्मसु मोक्षो व्याख्यातः।

इति कणादसूत्रपाठे षष्ठोऽध्यायस्य द्वितीयमाह्निकम्, षष्ठोऽध्यायश्च।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP