सप्तमोऽध्यायः - प्रथममाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


७ - १ - १ उक्ता गुणाः।

७ - १ - २ पृथिव्यादिरूपरसगन्धस्पर्शाद्रव्यानित्यत्वादनित्याश्च।

७ - १ - ३ अग्निसंयोगाच्च।

७ - १ - ४ गुणान्तरप्रादुर्भावात्।

७ - १ - ५ एतेन नित्येषु अनित्यत्वमुक्तम्।

७ - १ - ६ अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात्।

७ - १ - ७ अनित्येष्वनित्या द्रव्यान्त्यत्वात्।

७ - १ - ८ कारणगुणपूर्वकाः पृथिव्यां पाकजाः।

७ - १ - ९ एकद्रव्यत्वात्।

७ - १ - १० अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते।

७ - १ - ११ कारणबहुत्वाच्च।

७ - १ - १२ अतो विपरीतमणु।

७ - १ - १३ अणु महदिति तस्मिन् विशेषभावात् विशेषाभावाच्च।

७ - १ - १४ एककात्वात्।

७ - १ - १५ दृष्टान्ताच्च।

७ - १ - १६ अणुत्वमह्त्त्वायोरणुत्वमह्त्त्वाभावः कर्मगुणैर्व्याख्यातः।

७ - १ - १७ कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः।

७ - १ - १८ अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः।

७ - १ - १९ एतेन दीर्घत्वह्रस्तवत्वे व्याख्याते।

७ - १ - २० अनित्येऽनित्यम्।

७ - १ - २१ नित्ये नित्यम्।

७ - १ - २२ नित्यं परिमण्डलम्।

७ - १ - २३ अविद्या च विद्यालिङ्गम्।

७ - १ - २४ विभवान्महानाकाशस्तथा चात्मा।

७ - १ - २५ तद्भावादणु मनः।

७ - १ - २६ गुणैर्दिग्व्याख्याता।

७ - १ - २७ कारणे कालः।

इति कणादसूत्रपाठे सप्तमोऽध्यायस्य प्रथममाह्निकम्॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP