वाक्यकांड - भाग ४

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


भावनानुगताद् एतद् आगमाद् एव जायते ।
आसत्तिविप्रकर्षाभ्याम् आगमस् तु विशिष्यते ॥१५१॥

स्वभाववरणाभास- योगादृष्टोपपादिताम् ।
विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः ॥१५२॥

यथा संयोगिभिर् द्रव्यैर् लक्षिते ऽर्थे प्रयुज्यते ।
गोशब्दो न त्व् असौ तेषां विशेशाणां प्रकाशकः ॥१५३॥

आकारवर्णावयवैः संसृष्टेषु गवादिषु ।
शब्दः प्रवर्तमानो ऽपि न तान् अङ्गीकरोत्य् असौ ॥१५४॥

संस्थानवर्णावयवैर् विशिष्टे ऽर्थे प्रयुज्यते ।
शब्दो न तस्यावयवे प्रवृत्तिर् उपलभ्यते ॥१५५॥

दुर्लभं कस्य चिल् लोके सर्वावयवदर्शनं ।
कैश् चित् त्व् अवयवैर् दृष्टैर् अर्थः कृत्सो ऽनुमीयते ॥१५६॥

तथा जात्युत्पलादीनां गन्धेन सहचारिणाम् ।
नित्यसंबन्धिनां दृष्टं गुणानाम् अवधारणम् ॥१५७॥

संख्याप्रमाणसंस्थान- निरपेक्षः प्रवर्तते ।
बिन्दौ च समुदाये च वाचकः सलिलादिषु ॥१५८॥

संस्कारादिपरिच्छिन्ने तैलादौ यो व्यवस्थितः ।
आहैकदेशं तत्त्वेन तस्यावयववर्तिना ॥१५९॥

येनार्थेनाभिसंबद्धम् अभिधानं प्रयुज्यते ।
तदर्थापगमे तस्य प्रयोगो विनिवर्तते ॥१६०॥

यांस् तु संभविनो धर्मान् अन्तर्णीय प्रयुज्यते ।
शब्दस् तेषां न सांनिध्यं नियमेन व्यपेक्षते ॥१६१॥

यथा रोमशफादीनां व्यभिचारे ऽपि दृश्यते ।
गोशब्दो न तथा जातेर् विप्रयोगे प्रवर्तते ॥१६२॥

तस्मात् संभविनो ऽर्थस्य शब्दात् संप्रत्यये सति ।
अदृष्टविप्रयोगार्थः संबन्धित्वेन गम्यते ॥१६३॥

वाचिका द्योतिका व स्युर् द्वित्वादीनां विभक्तयः ।
स्याद् वा संख्यावतो ऽर्थस्य समुदायो ऽभिधायकः ॥१६४॥

विना संख्याभिधानाद् वा संख्याभेदसमन्वितान् ।
अर्थान् स्वरूपभेदेन काम्श् चिद् आहुर् गवादयः ॥१६५॥

ये शब्दा नित्यसंबन्धा विवेके ज्ञातशक्तयः ।
अन्वयव्यतिरेकाभ्यां तेषाम् अर्थो विभज्यते ॥१६६॥

यावच् चाव्यभिचारेण तयोः शक्यं प्रकल्पनम् ।
नियमस् तत्र न त्व् एवं नियमो नुट्शबादिषु ॥१६७॥

संभवे नाभिधानस्य लक्षणत्वं प्रकल्पते ।
आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः ॥१६८॥

न कूपसूपयूपानाम् अन्वयो ऽर्थस्य दृश्यते ।
अतो ऽर्थान्तरवाचित्वं संघातस्यैव गम्यते ॥१६९॥

अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु ।
बहूनां संभवे ऽर्थानां निमित्तं किं चिद् इष्यते ॥१७०॥

वैरवासिष्ठगिरिशास् तथैकागारिकादयः ।
कैश् चित् कथं चिद् आख्याता निमित्तावधिसंकरैः ॥१७१॥

यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः ।
अविरुद्धं गवादीनां भिन्नैश् च सहचारिभिः ॥१७२॥

अन्यथा च समाख्यानम् अवस्थाभेददर्शिभिः ।
क्रियते किंशुकादीनाम् एकदेशावधारणं ॥१७३॥

कैश् चिन् निर्वचनं भिन्नं गिरतेर् गर्जतेर् गमेः ।
गवतेर् गदतेर् वापि गौर् इत्य् अत्रानुदर्शितम् ॥१७४॥

गौर् इत्य् एव स्वरूपाद् वा गोशब्दो गोषु वर्तते ।
व्युत्पाद्यते न वा सर्वं कैश् चिच् चोभयथेष्यते ॥१७५॥

सामान्येनोपदेशश् च शास्त्रे लघ्वर्थम् आश्रितः ।
जात्यन्तरवद् अन्यस्य विशेषाः प्रतिपादकाः ॥१७६॥

अर्थान्तरे च यद् वृत्तं तत् प्रकृत्यन्तरं विदुः ।
तुल्यरूपं न तद् रूढाव् अन्यस्मिन्न् अनुषज्यते ॥१७७॥

भिन्नाव् इजियजी धातू नियतौ विषयान्तरे ।
कैश् चित् कथं चिद् उद्दिष्टौ चित्रं हि प्रतिपादनम् ॥१७८॥

एवं च वालवायादि जित्वरीवद् उपाचरेत् ।
भेदाभेदाभ्युपगमे न विरोधो ऽस्ति कश् चन ॥१७९॥

अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् ।
धातूपसर्गयोः शास्त्रे धातुर् एव तु तादृशः ॥१८०॥

तथा हि संग्रामयतेः सोपसर्गाद् विधिः स्मृतः ।
क्रियाविशेषाः सम्घाते प्रक्रम्यन्ते तथाविधाः ॥१८१॥

कार्याणाम् अन्तरङ्गत्वम् एवं धातूपसर्गयोः ।
साधनैर् याति संबन्धं तथाभूतैव सा क्रिया ॥१८२॥

प्रयोगार्थेषु सिद्धः सन् भेत्तव्यो ऽर्थो विशिष्यते ।
प्राक् च साधनसंबन्धात् क्रिया नैवोपजायते ॥१८३॥

धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा ।
धातुत्वं कर्मभावश् च तथान्यद् अपि दृश्यताम् ॥१८४॥

बीजकालेषु संबन्धाद् यथा लाक्षारसादयः ।
वर्णादिपरिणामेन फलानाम् उपकुर्वते ॥१८५॥

बुद्धिस्थाद् अभिसंबन्धात् तथा धातूपसर्गयोः ।
अभ्यन्तरीकृताद् भेदः पदकाले प्रकाशते ॥१८६॥

क्व चित् संभविनो भेदाः केवलैर् अनिदर्शिताः ।
उपसर्गेण संबन्धे व्यज्यन्ते प्रनिरादिना ॥१८७॥

स वाचको विशेषाणां संभवाद् द्योतको ऽपि वा ।
शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते ॥१८८॥

स्थादिभिः केवलैर् यच् च गमनादि न गम्यते ।
तत्रानुमानाद् द्विविधात् तद्धर्मा प्रादिर् उच्यते ॥१८९॥

अप्रयोगे ऽधिपर्योश् च यावद् दृष्टं क्रियान्तरम् ।
तस्याभिधायको धातुः सह ताभ्याम् अनर्थकः ॥१९०॥

तथैव स्वार्थिकाः के चित् संघातान्तरवृत्तयः ।
अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः ॥१९१॥

निपाता द्योतकाः के चित् पृथगर्थप्रकल्पने ।
आगमा इव के चित् तु संभूयार्थस्य साधकाः ॥१९२॥

उपरिष्टात् पुरस्ताद् वा द्योतकत्वं न भिद्यते ।
तेषु प्रयुज्यमानेषु भिन्नार्थेष्व् अपि सर्वथा ॥१९३॥

चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः ।
प्रत्ययो वाचकत्वे ऽपि केवलो न प्रयुज्यते ॥१९४॥

समुच्चिताभिधाने तु व्यतिरेको न विद्यते ।
असत्त्वभूतो भावश् च तिङ्पदैर् अभिधीयते ॥१९५॥

समुच्चिताभिधाने ऽपि विशिष्टार्थाभिधायिनाम् ।
गुणैर् पदानां संबन्धः परतन्त्रास् तु चादयः ॥१९६॥

जनयित्वा क्रिया का चित् संबन्धं विनिवर्तते ।
श्रूयमाणे क्रियाशब्दे संबन्धो जायते क्व चित् ॥१९७॥

तत्र षष्ठी प्रतिपदं समासस्य निवृत्तये ।
विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् ॥१९८॥

स चोपजातः संबन्धो विनिवृत्ते क्रियापदे ।
कर्मप्रवचनीयेन तत्र तत्र नियम्यते ॥१९९॥

येन क्रियापदाक्षेपः स कारकविभक्तिभिः ।
युज्यते विर् यथा तस्य लिखाव् अनुपसर्गता ॥२००॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP