तृतीयपरिच्छेदः - परिच्छेदः १

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


नमस्कृत्य गुरुं देवं शर्वं सर्वेश्र्वरं हरम् ।
अम्बां तां शारदां नत्वा चक्रुः सांख्यविचारणाम् ॥१॥
येषां गिरोऽज्ञानतमोहराश्र्च श्रुतौ गताःपुण्यवशेन लभ्याः ॥
गुरुश्र्च तानात्मविदां वरिष्ठान्नमामि नित्यं प्रतिबोधरूपान् ॥२॥
प्रचंडपाखंडविखण्डनोद्यतं त्रयीशिरोर्थप्रतिपादने रतम् ॥
बुधैर्नुतं योगकलाभिरावृत्तं नमामि नित्यं गुरुशंकरार्यम् ॥३॥

पूर्वपरिच्छेदे परमाणूनां प्रवृत्तिस्वभावत्वे प्रलयाभावप्रसंगः ।
निवृत्तिस्वभावत्वे सृष्ट्यनुत्पादप्रसंग इत्यादिदोषैः परमाणुकारणतावदस्य भ्रांतिमूलत्वं
समर्थितं पुनश्र्च रूपादिमत्त्वात्परमाणवो न नित्या नाप्यणवः किंतु स्थूला अनित्याः
घटपटदिवत् इत्याद्यनुमानैः परमाणुकारणतावादस्य भ्रांतिमूलत्वं सम्यक् प्रदर्शितम्
इदानीं जडकारणतावादसाम्येन स्मृतत्वात्प्रधानमल्लत्वेन उपेक्षानर्हत्वात् तत्त्वप्रसंख्यानार्थं
प्रवृत्तस्य सांख्यस्य जगत्कारणत्वांशेपि श्रुतिसंमतत्वभ्रमो माभूदित्येतदर्थं प्राधान्ये
सांख्यानां तदितराणामश्रौतानां पुराणमात्रोपजीविनां च निरासोऽस्मिन् तृतीयपरिच्छेदे क्रियते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP