तृतीयपरिच्छेदः - परिच्छेदः ६

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


कलिकृतकुमनीषागर्वदर्वीविपाकोन्मदजनमथनोत्थध्वांतलीढोपगूढान् ।
अभित अनुकृतार्का यन्मुखांभोजवाचः श्रुतिगतिमतितर्कैः प्रीणयंतुस्वधर्मान् ॥

अध्यात्मब्रह्मविद्या तु सर्वविद्याभरणमौलिभूत उपनिषदर्थविज्ञान परविद्यारूपा
भगवन्महर्षिव्याससिद्धांतदर्शनानुसारेण परपक्षखंडनपूर्वकं सूचिता आत्मविद्योपायतया
भगवन्महर्षि जैमिनिप्रणीताधर्मज्ञानरूपाऽपरविद्यारूपाप्यस्माकमभिसंमता परंतु
विशिष्टाद्वैताद्यधुनातनानां वादानामार्षदर्शनेषु कुत्रापि मूलमनुपलभ्य
वसिष्ठहारीतपराशरादिस्मृतिषु भार्ग वपुराणादिषु देवद्विजनिंदापरा बहवो
विभागा विरच्य प्रक्षेपिताः येषु बहूनामपरिशीलितश्रुतिस्मृतिकानां
सत्यत्वभ्रमो जायते तैः पाराशरादिस्मृतिषु यथेष्टं कल्पिता मंत्राः
"श्रीमन्नारायणचरणौ शरणं प्रपद्ये" "श्रीमते नारायणाय नमः ॥
इति तथा "श्रीकृष्णः शरणं मम" इत्यादो मंत्रा आनुपूर्व्या वेदबर्हिभूता
अष्टाक्षराद्याः सर्वथा आर्षमूला न भवंत्येवेति सिद्धांतः ॥
"विनाद्वयेन वै विप्रो चांडालत्वमवाप्नुयात्" इत्यादिवचनात्
अपराण्यपि रतिरहस्यलीलाप्रदर्शनमंत्ररूपाणि बचनान्यनिर्वचनीयानि
गायत्रीमंत्रवद्द्विजैःप्रत्यहमुपास्यमानानिपरिदृश्यंते न तानि मंत्रवचनानि
वेदमूलानि न परमहर्षिप्रणीतार्षस्मृतिमूलानीति सर्वथा अवैदिकत्वमिदानीं
तनानां संप्रदायानां कल्पितानामिति किं पृथक्वक्तव्यं भवेत् अथ च वेदमूलहीनानां
कुमतप्रचारविलासबालानां कामिनां कुतः वेदमान्यत्वं स्यात्
"नाविरतो दुश्र्चरितान्नाशांतो नासमाहितः" इत्यादिना कामाद्याचारस्य सर्वथा निंदितत्वात् तैः
श्रुतिस्मृतिप्रतिपादिता सनातनमर्यादापिदूरतोपास्ता परिदृश्यते यतः
"वैश्र्वदेवविशुद्धोसौ विष्णोरन्नं निवेदयेत् "यज्ञशिष्टाशिनः संतो मुच्यंते सर्व किल्बिषैः ॥
भुजंते ते त्वधं पापा ये पचंत्यात्मकारणात्" इत्यादिस्मृतयः ।
श्रुतिरपि "मोघमन्न विन्दते अप्रचेताः सत्यंब्रवीमिवधइत्सतस्य नार्यमणं
पुष्यति नो सखायं केवलाघो भवति केवलादी" इत्यादि अकृतवैश्र्वदेवादिपंचमहायज्ञानां
पापमात्राशित्वं वक्ति इदमुपलक्षणं श्रौतानां स्मार्तानां नित्यकर्मणा
द्विजैर्नित्यकर्माण्यवश्यमनुष्ठेयानीति प्रजापतिवचनार्थः ।
"पंचसूना गृहस्थस्य ताभिःस्वर्गं न विंदति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP