तृतीयप्रश्ने - षड्‌विंशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


अथातः कृच्छ्रान्व्याख्यास्यामः ॥१॥
हविष्यान्प्रातराशान्भुक्‍त्वा तिस्त्रो रात्रीर्नाश्नीयात् ॥२॥
अथापरं त्र्यहं नक्तं भुञ्जीत ॥३॥
अथापरं त्र्यहं न कंचन याचेत ॥४॥
अथापरं त्र्यहमुपवसेत् ॥५॥
तिष्ठेदहनि रात्रावासीत क्षिप्रकामः ॥६॥
सत्यं वदेत् ॥७॥
अनार्यैर्न संभाषेत ॥८॥
रौरवयौधाजपे नित्यं प्रयुञ्जीत ॥९॥
अनुसवनमुदकोपस्पर्शनमापो हि ष्ठेति तिसृ -
भिः पवित्रवतीभिर्मार्जयीत हिरण्यवर्णाः
शुचयः पावका इत्यष्टाभिः ॥१०॥
अथोदकतर्पणम् ॥११॥
नमोऽहमाय मोहमाय मंहमाय धुन्वते तापसाय
पुनर्वसवे नमः । नमो मौञ्ज्यायोर्व्याय वसुविन्दाय
सार्वविन्दाय नमः । नमः पाराय सुपाराय महापाराय
पारयिष्णवे नमः । नमो रुद्राय पशुपतये महते
देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वायेशा -
नायोग्राय वज्रिणे घृणिने कपर्दिने नमः । नमः
सूर्यायाऽऽदित्याय नमः । नमो नीलग्रीवाय शिति -
कण्ठाय नमः । नमः कृष्णाय पिङगलाय नमः ।
नमो ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्व -
रेतसे नमः । नमः सत्याय पावकाय पावक -
वर्णाय कामाय कामरुपिणे नमः । नमो
दीप्ताय दीप्तरुपिणे नमः । नमस्तीक्ष्णाय
तीक्ष्णरुपिणे नमः । नमः सोभ्याय सुपुरुषाय
महापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे
नमः । नमश्वन्द्रललाटाय कृत्तिवाससे नमः ॥१२॥
एतदेवाऽऽदित्योपस्थानम् ॥१३॥
एता एवाऽऽज्याहुतयः ॥१४॥
द्वादशरात्रस्यान्ते चरुं श्रपयित्वै -
ताभ्यो देवताभ्यो जुहुयात् ॥१५॥
अग्नये स्वाहा सोमाय स्वाहाऽग्नीषोमाभ्या -
मिन्द्राग्निभ्यामिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे
प्रजापतयेऽग्नये स्विष्टकृत इति ॥१६॥
ततो ब्राह्मणतर्पणम् ॥१७॥
एतेनैवातिकृच्छ्रो व्याख्यातः ॥१८॥
यावत्सकृदाददीत तावदश्र्नीयात् ॥१९॥
अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः ॥२०॥
प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति ॥२१॥
द्वितीयं चरित्वा यत्किंचिदन्यन्महापात -
केभ्यः पापं कुरुते तस्मात्प्रमुच्यते ॥२२॥
तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते ॥२३॥
अथैतांस्त्रीन्कृच्छ्रांश्वरित्वा सर्वेषु वेदेषु स्त्रातो
भवति सवैर्देवैर्ज्ञातो भवति ॥२४॥
यश्वैवं वेद ॥२५॥
इति श्रीहरदत्तविरचितायां गोतमीसूत्रविवृतौ मिताक्षरायां
षड्‌विंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP