तृतीयप्रश्ने - सप्तविंशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


अथातश्चान्द्रायणम् ॥१॥
तस्योक्तो विधिः कृच्छ्रे ॥२॥
वपनं व्रतं चरेत् ॥३॥
श्वोभूतां पौर्णमासीमुपवसेत् ॥४॥
आप्यायस्व सं ते पयांसि नवो नव इति
चैताभिस्तर्पणमाज्यहोमो हविषश्चानुम -
न्त्रनमुपस्थानं चन्द्रमसः ॥५॥
यद्देवा देवहेडनमिति चतसृभिर्जुहुयात् ॥६॥
देवकृतस्येति चान्ते समिद्भिः ॥७॥
ॐ भूर्भुवः स्वस्तपः सत्यं यशः श्रीरु -
र्गिडौजस्तेजो वर्चः पुरुषो धर्मः शिव इत्येतै -
र्ग्रासानुमन्त्रणं प्रतिमन्त्रं मनसा ॥८॥
नमः स्वाहेति वा सर्वान् ॥९॥
ग्रासप्रमाणमास्याविकारेण ॥१०॥
चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलो -
दनिका हवींष्युत्तरोत्तरं प्रशस्तानि ॥११॥
पौर्णमास्यां पञ्चदश ग्रासान्भुक्‍त्वै -
कापचयेनापरपक्षमश्र्नीयात् ॥१२॥
अमावास्यायामुपोष्यैकोपचयेन पूर्वपक्षम् ॥१३॥
विपरीतमेकेषाम् ॥१४॥
एवं चान्द्रायणो मासः ॥१५॥
एवमाप्‍त्वा विपापो विपाप्मा सर्वमेनो हन्ति ॥१६॥
द्वितीयमाप्‍त्वा दश पूर्वान्दश परानात्मानं
चैकविंशं पङ्‌क्तिं च पुनाति ॥१७॥
संवत्सरं चाऽऽप्‍त्वा चन्द्रमसः सलोक -
तामाप्नोति सलोकतामाप्नोति ॥१८॥
इति श्रीहरदत्तविरचितायां गोतमीसूत्रविवृतौ मिताक्षरायां
सप्त विंशोऽध्यायः ॥२ ७ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP