सप्तमः स्कन्धः - अथ पंचदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

कर्मनिष्ठा दिव्जाः केचित तपोनिष्ठा नृपापरे ।

स्वाध्यायेऽन्ये प्रवचने ये के चिज्ज्ञानयोगयोः ॥१॥

ज्ञाननिष्ठाय देयानि कव्यान्यानत्यमिच्छता ।

दैवे च तदभावे स्यादितरेभ्यो यथार्हतः ॥२॥

द्वौ दैवे पितृकर्ये त्रीनेकैकमुभयत्र वा ।

भोजयेत सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम ॥३॥

देशकालोचितश्रद्धाद्रव्यपात्रार्हणानि च ।

सम्यग भवन्ति नैतानि विस्तरात स्वजनार्पणात ॥४॥

देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम ।

श्रद्धया विधिवत पात्र न्यस्त कामधुगक्षयम ॥५॥

देवर्शिपितृभुतेभ्य आत्मने स्वजनाय च ।

अन्नं संविभजन्पश्येत सर्वं तत पुरुषात्मकम ॥६॥

न दद्यादामिषं श्राद्धे न चाद्याद धर्मतत्ववित ।

मुन्यन्नैः स्याप्तरा प्रीतिर्यथा न पशुहिंसया ॥७॥

नैतादृशः परो धर्मों नृणां सद्धार्ममिच्छताम ।

न्यासो दण्डस्य भुतेषु मनोवाक्क्वयजस्य यः ॥८॥

एके कर्ममयान यज्ञान ज्ञानिनो यज्ञवित्तमा ।

आत्मसंयमनेऽ‍नीहा जुह्राति ज्ञानदीपते ॥९॥

द्रव्ययज्ञैर्यक्ष्यमाणं दृष्टा भुतानि बिभ्यति ।

एष माकरुणो हन्त्यादतज्ज्ञो ह्रासुतृब ध्रुवम ॥१०॥

तस्माद दैवोपपन्नेन मुन्यन्नेनापि धर्मवित ।

सन्तुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकीःक्रियाः ॥११॥

विधर्मः परधर्मश्च आभास उपमा छलः ।

अधर्मशाखाः पंचेमा धर्मज्ञोऽधर्मवत त्यजेत ॥१२॥

धर्मबाधो विधर्मः स्यात परधर्मोऽन्यचोदितः

उपधर्मस्तु पाखन्डो दम्भो वा शब्दभिच्छलः ॥१३॥

यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात पृथक ।

स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ॥१४॥

धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम ।

अनीहानीहमानस्य महाहेरिव वृत्तिदा ॥१५॥

सन्तुष्टस्य निरिहस्य स्वात्मारामस्य यत सुखम ।

कुतस्तत कामलोभेन धावतोऽर्थेहया दिशः ॥१६॥

सदा सन्तुष्टमनसः सर्वाः सुखमया दिशः ।

शर्कराकण्टकादिभ्यो यथोपानप्तदः शिवम ॥१७॥

सन्तुष्टः केन वा राजन्न वर्तेतापि वारीणा ।

औपस्थयजैह्वयाकार्पण्याद गृहपालायते जनः ॥१८॥

असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः ।

स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥१९॥

कामस्यान्तं च क्षुत्तृंड्भ्यां क्रोधस्यैतत्फलोदयात ।

तनो याति न लोभस्य जित्वा भुक्त्या दिशो भुवः ॥२०॥

पण्डितो बहवो राजन्बहुज्ञाः संशयच्छिदः ।

सदसस्पतयोऽप्येके असन्तोषात पतन्त्यधः ॥२१॥

असंकल्पाज्जयेत कामं क्रोधं कामविवर्जनात ।

अर्थनर्थेक्षया लोभ भयं तत्त्वावमर्शनात ॥२२॥

आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया ।

योगान्तरायान मौनेन हिंस कयाद्यनीहया ॥२३॥

कॄपया भूतजं दुःखं दैवं जह्यात समाधिना ।

आत्मजं योगवीर्येण निद्रां सत्वनिषेवया ॥२४॥

रजस्तमश्च सत्वेन सत्वं चोपशमेन च ।

एतत सर्वे गुरौ भक्त्या पुरुषो ह्रात्र्जसा जयेत ॥२५॥

यस्य साक्षाद भगवति ज्ञानदेपप्रदे गुरौ ।

मर्त्यासद्धिः श्रुतं तस्य सर्व कुत्र्जरशौचवत ॥२६॥

एष वै भगवान्साक्षात प्रधानपुरुषैश्वरः ।

योगेश्वरैर्विमृग्याडघ्रिर्लोके यं मन्यतें नरम ॥२७॥

षडवर्गसंयमैकान्ताः सर्वा नियमचोदनाः ।

तदन्ता यदि नो योगानावहेयुः श्रमावहाः ॥२८॥

यथा वार्तादयो ह्रार्थो योगस्यार्थ न बिभ्रति ।

अनर्थाय भवेयुस्ते पुर्तमिष्टं तथासम ॥२९॥

यश्चित्तविजये यत्तः स्यन्निः संगोपरिग्रहः ।

एषो विविक्तशरणो भिक्षुर्भिक्षामिताशनः ॥३०॥

देशो शुचौ समे रजान्संस्थाप्यासनमात्मनः ।

स्थिरं समंसुखं तस्मिन्नासीतर्ज्वंग ओमिति ॥३१॥

प्राणापानौ सन्निरुन्ध्यात पुरकूम्भकरेचकैः ।

यावन्मनस्त्यजेत कामान स्वनासग्रनिरीक्षणः ॥३२॥

यतो यतो निःसरति मनः कमहतं भ्रमत ।

ततस्तत उपाहृत्य हृदि रुन्धाच्छनैर्बुधः ॥३३॥

एवमब्ब्यसतश्चित्तं कालेनाल्पीयसा यतेः ।

अनिषं तस्य निर्वाणंयात्यनिन्धनवह्रिवत ॥३४॥

कामदिभिरनाविद्धं प्रशान्ताखिलवृति यत ।

चित्तं ब्रह्मासुखस्पृष्ट नैवोत्तिष्ठेति कर्हिचित ॥३५॥

यः प्रव्र्ज्य ग्रुहात पुर्वं त्रिवर्गावपनात पुनः।

यदि स्वेत तान्भिक्षुह स वै वान्ताश्यपत्रपः ॥३६॥

यैः स्वदेहः स्मृतो नात्मा मर्त्यो विटकृभ्जिभस्मसात ।

त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यासत्तमाः ॥३७॥

गृहस्थस्त क्रियात्यागो व्रतत्यागो बटेरपि ।

तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ॥३८॥

आश्रमापसदा ह्रोते खल्वा श्रमविडम्बकाः ।

देवमायविमुंढांस्तानुपेक्षेतानुकम्पया ॥३९॥

आत्मानं चेद विजानीयात परं ज्ञानधुतशयः ।

किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पटः ॥४०॥

आहुः शरीरं रथमिन्द्रियाणि हयानभीषुन मन इन्द्रियेशम ।

वर्त्मानि मत्रा धिषणां च सुतं सत्वं बृहद बन्धुरमीशसृष्टम ॥४१॥

अक्षं दशप्राणमधर्मधर्मी चक्रे‍ऽभिमानं रथिनं च जीवम ।

धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम ॥४२॥

रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः ।

मानोऽवमानोऽसुया माया हिम्सा च मत्सरः ॥४३॥

रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः ।

रजस्तमः प्रकृतयः सत्वप्रकृतयः क्वचित ॥४४॥

यावन्नृकायरथमात्मवशोपकल्पं धत्ते गरिष्ठचरणार्चनया निशातम ।

ज्ञानसिमच्युतबलो दधदस्त्तशत्रुः स्वाराज्यतुष्ट उपशान्त इदं विजह्यात ॥४५॥

नो चेत प्रमत्तमसदिन्द्रियवजित्सुता नीत्वोप्तथं विषयदस्युषु निक्षिपन्ति ।

ते दस्यवः सहयसुतममुं तमोऽन्धे संसारकुप उरुमृत्युभये क्षिपन्ति ॥४६॥

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम ।

आवर्तेत प्रवृत्तेन निवृत्तेनाश्रुतेऽमृतम ॥४७॥

हिंस्र द्रव्यमयं काम्यमग्र्निहोत्राद्यशान्तिदम ।

दर्शन्श्च पुर्णमसाश्च चातुर्मास्यं पशुः सुतः ॥४८॥

एतदिष्टं प्रवृत्तख्यं हुतं प्रहुतमेव च ।

पुर्तं सुरालयारामकुपाजीव्यादिलक्ष्णम ॥४९॥

द्रव्यसुक्ष्मविपाकश्च धुमो रात्रिरपक्षयः ।

अयनं दक्षिणं सोमोऽदर्श ओषधिवीरुधः ॥५०॥

अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः ।

एकैकश्येनानुपुर्वं भुत्वां भुत्वेह जायते ॥५१॥

निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः ।

इन्द्रियेषु क्रियायज्ञान ज्ञानदीपेषु जुह्वाति ॥५२॥

इन्द्रियाणि मनस्युर्मौ वाचि वैकारिकं मनः ।

वाचं वर्णसमाम्राये तमोकांरे स्वरे न्यसेत ।

ओंकारंबिन्द्रौ नादे तं तं तु प्राणे महत्यमुम ॥५३॥

अग्निः सुर्यो दिवा प्राह्वः शुक्लो राकोत्तरं स्वराट ।

विश्वश्व तेजसः प्रज्ञस्तुर्यं आत्मा समन्वयात ॥५४॥

देवयानमिदं प्राहुर्भुत्वा भुत्वानुपुर्वशः ।

आत्मयाज्युपशान्तात्मा ह्रात्मस्थो न निवर्तते ॥५५॥

य एते पितृदेवानामयने वेदनिर्मिते ।

शास्त्रेण चक्षुणा वेद जनस्थोऽपि न मुह्राति ॥५६॥

आदावन्ते जनांना सद बहिरन्तः परावरम ।

ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम ॥५७॥

आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः ।

दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम ॥५८॥

क्षित्यादिनामिहार्थानां छाया न कतमापि हि ।

न संघातो विकारोऽपि नृ पृथंग नान्वितो मृषा ॥५९॥

धावतोऽवयवित्वाच्च तन्मात्रावयवैर्विना ।

न स्युर्ह्योअत्यवयविन्यसन्नवयवोन्ततः ॥६०॥

स्यात सादृश्य्यब्रमस्तावद विकल्पे सति वस्तुनः ।

जाग्रस्त्वापौ यथा स्वप्रे तथा विधिनिषेधता ॥६१॥

भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथाऽऽत्मनः ।

वर्तयन्स्वानुभुत्येह त्रीन्स्वप्रान्धुनुते मुनिः ॥६२॥

कार्यकारणवस्त्वैक्यमर्शनं पटतन्तुवत ।

अवस्तुत्वाद विकल्पपस्य भावाद्वैतं तदुच्यते ॥६३॥

यद ब्रह्माणि परे साक्षात सर्वकर्मसमर्पणम ।

मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते ॥६४॥

आत्मजायासुतादीनामन्येषा सर्वदेहिनाम ।

यत स्वार्थकामयौरेक्यं द्रव्याद्वैतं तदुच्यते ॥६५॥

यद यस्य वानिषिद्धं स्याद येन यत्र यतो नृप ।

स तेनेहेत कर्माणि नरो नान्यैरनापदि ॥६६॥

एतैरन्यैश्च वेदोक्तैर्वर्तमाः स्वकर्मभिः ।

गृहेऽप्यस्य गतिं यायाद राजंस्तद्भक्तिभांनरः ॥६७॥

यथा हि युयं नॄपदेव दुस्त्यजा दापद्गणादुत्तरतात्मनः प्रभोः ।

यत्पादपंकेरुहसेवया भवा नहार्षान्निर्जितादिग्गजः क्रतुन ॥६८॥

अहं पुराभवं कश्चिद गन्धर्व उपबर्हणः ।

नाम्रातीते महाकल्पे गन्धर्वाणो सुसम्मतः ॥६९॥

रुपपेशलमधुर्यसौगन्ध्यप्रियदर्शनः ।

स्त्रीणां प्रियतमो नित्यं मत्तस्तु पुरुलम्पटः ॥७०॥

एकदा देवसुते तु गन्धर्वाप्सरसां गणाः ।

उपहुत विश्वसृग्भिर्हरिगाथोपगायने ॥७१॥

अहं च गायंस्तद्विदान स्त्रिभिः परिवृतो गतः ।

ज्ञात्वा विश्वस्रुजस्तन्मे हेअनं शेपुरोजसा ।

याहि त्वं शुद्रतामाशु नष्टश्रीः कुतहेलनः ॥७२॥

तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मावादिनाम ।

शुश्रुषयानुषंगेण प्राप्तोऽहं ब्रह्मापुत्रताम ॥७३॥

धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः ।

गृहस्थो येन पदवीमत्र्जसा न्यासिनामियात ॥७४॥

युयं नृलोके बत भुरिभागा लोकं पुनाना मुनयोऽभियन्ति ।

येषां गृहानावसतीति साक्षाद गुढं परं ब्रह्मा मनुष्यलिंगम ॥७५॥

स वा अयं ब्रह्मा महाद्विमृग्यं कैवल्यनिर्वाणसुखानुभुतिः ।

प्रियः सुहृद वः खलु मातुलेय आत्मार्हणीयो विधिकृद गुरुश्च ॥७६॥

न यस्य साक्षद्भवपद्मजादिभि रुपं धिया वस्तुतयोपवर्णितम ।

मौनेन भक्त्योपशमेन पुजितः प्रसीदतामेष स सात्वतां पतिः ॥७७॥

श्रीशुक उवाच

इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः ।

पुजयमास सुप्रीतः कृष्णं च प्रेमविह्नलः ॥७८॥

कृष्णपार्थावुपामन्त्र्य पुजितः प्रययौ मुनिः ।

श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ॥७९॥

इति दाक्शायणीनां ते पृथग्वंशाः प्रकीर्तिताः ।

देवासुरमनुष्याद्या लोका यत्र चराचराः ॥८०॥

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्रयां पारमहंस्यं संहितायां सप्तमस्कन्धे

प्रह्लादानुचरिते युधिष्ठिरनारदसंवादे सदाचानिर्णयो नाम पंचदशोऽध्यायः ॥१५॥

॥ इति सप्तमः स्कन्धः ॥

॥ हरिः ॐ तत्सत ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP