सप्तमः स्कन्धः - अथ चतुर्दशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


युधिष्ठिर उवाच

गृहस्थ एतां पदवीं विधिनां येन चात्र्जसाः ।

याति देवऋते ब्रुहि मादृशो गृहमूढधीः ॥१॥

नारद उवाच

गृहेष्ववस्थितो राजन्क्रियाःकुर्वेन्गृहोचिताः ।

वासुदेवार्पणं साक्षादुपासीत महामुनीन ॥२॥

श्रृण्वन्भगवतोऽभीक्ष्नमवतारकथामृतम ।

श्रद्धधानो यथाकालमुपशान्तजनावृतः ॥३॥

सत्संगाच्चनकैःसंगमात्मजायात्मजादिषु ।

विमुच्चेन्मुच्यामानेषु स्वयं स्वप्रवदुत्थितः ॥४॥

यावदर्थमुपासीनो देहे गेहे च पण्डितः ।

विरक्तो रक्तवत तत्र नृलोके नरतां न्यसेत ॥५॥

ज्ञातयः पितरौ पुत्राःभ्रातरः सुहृदोऽपरे ।

यद वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः ॥६॥

दिव्यं भौमं चान्तरिक्षं वित्तमच्युतनिर्मितम ।

तत सर्वमुपभुत्र्चान एतत कुर्यात स्वतो बुधः ॥७॥

यावद भ्रियेत जठरं तावतस्वत्वं हि देहिनाम ।

अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥८॥

मृगोष्ट्रखरमर्कासुखरीसृप्स्खगमक्षिकाः ।

आत्मनः पुत्रवत पश्येतैरेषामन्तरं कियत ॥९॥

त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि ।

यथादेशं यथाकालं यावद्दैवोपपादितम । \१०॥

आश्वाघान्तेऽवसायिभ्यः कामान्सविभजेद यथा ।

अप्येकामात्मनो दरां नृणा स्वत्वग्रहो यतः ॥११॥

जह्राद यदर्थे स्वाप्राणान्हन्याद वा पितरं गुरुम ।

तसुयां स्वत्त्वं स्त्रियां जहाराद यस्तेन ह्राजितौ जितः ॥१२॥

कुमिविडभस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम ।

क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥१३॥

सिद्धेर्यज्ञावशिष्टार्थैः कल्पयेद वृत्तिमात्मनः ।

शेषे स्वत्त्वं त्यजन्प्राज्ञः पदवीं महतामियात ॥१४॥

देवानृषीन नृभूतानि पितृनात्मानमन्वहम ।

स्ववृत्यागतवित्तेन यजेत पुरुषं पृथक ॥१५॥

यर्ह्यात्मनोऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः ।

वैतानिकेन विधिना अग्निहोत्रादिना यजेत ॥१६॥

न ह्रागिन्मुखतोऽयं वै भग्वान्सर्वयज्ञभुक ।

इज्येत हविषा राजन्यथा विप्रमुखे हुतैः ॥१७॥

तस्माद ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः ।

तैस्तैःकामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननुः ॥१८॥

कुर्यादपरक्षीयं मासि प्रौष्ठपदे द्विजः ।

श्राद्धं पित्रोर्यथावित्तं तद्वन्धुनां च वित्तवान ॥१९॥

अयने विषुवे कुर्याद व्यतीपाते दिनक्षये ।

चन्द्रादित्योपरागे च द्वादशीश्रवणेषु च ॥२०॥

तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।

चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥२१॥

माघे च सितसप्तम्यां मघारकासमागमे ।

राकया चानुमत्या वा मांसर्क्षाणि युतान्यपि ॥२२॥

द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्त्र उत्तराः

तिसृष्वेकादशी वाऽऽसु जन्मर्क्षश्रोणयोगयुक ॥२३॥

त एते श्रेयसः काला नृणं श्रेयोविवर्धनाः ।

कुर्यात सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः ॥२४॥

एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम ।

पितृदेवनृभुतेभ्यो यद दत्तं तद्धनश्वरम ॥२५॥

संस्कारकालो जायाया अपत्यस्यात्मनस्तथा ।

प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥२६॥

अथ देशान्प्रवक्ष्यमि धर्मादिश्रेयाआवहान ।

स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥२७॥

बिम्बं भगवतो यत्र सर्वमेतच्चराचरम ।

यत्र ह ब्राह्मणकुलं तपोविद्यादयन्वितम ॥२८॥

यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम ।

यत्र गंगादयो नद्यः पुराणेषु च विश्रुता ॥२९॥

सरांसि पुष्करादीनि क्षेत्रण्यर्हाश्रितान्युत ।

कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥३०॥

नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली ।

वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥३१॥

नारायणाश्रमो नन्दा सीतारामाश्रमादयाः ।

सर्वे कुलाचाला राजन्महेन्द्रमलयादयः ॥३२॥

एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये ।

एतन्देशान निषेवेत श्रेयस्कामो ह्राभीक्ष्णशः ।

धर्मो ह्रात्रेहितः पुंसां सहस्त्राधिफलोदयः ॥३३॥

पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः ।

हरिरेवैक उर्वीश यन्मयं वै चराचरम ॥३४॥

देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु ।

राजन्यदग्रपुजायां मतः पात्रतयाच्युतः ॥३५॥

जीवराशिभिराकीर्णाअण्डकोशांघ्रिपो महान ।

तन्मुलत्वादच्युतेज्या सर्वजीवात्मतर्पणम ॥३६॥

पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः ।

शेते जीवेन रुपेण पुरेषु पुरुषो ह्यासौ ॥३७॥

तेष्वेषु भगवान्राजंस्तारतम्येन वर्तते ।

तस्मत पात्रं हि पुरुषो यावानात्मा यथेयते ॥३८॥

दृष्टा तेषां मिथो नृणामवज्ञानात्मतां नृप ।

त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृपा ॥३९॥

ततोऽर्चायां हरिं केचितं संश्रद्धाय सपर्यया ।

उपासत उपास्तापि नार्थदा पुरुषद्विषाम ॥४०॥

पुरुशेष्वापि राजेन्द्र सुपात्रं ब्राह्मणंविदुः ।

तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम ॥४१॥

नन्वस्य ब्राह्मणा राजान्कृष्णस्य जगदात्मनः ।

पुनन्तः पादरजाअ त्रिलोकीं दैवतं महत ॥४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां सप्तमस्कन्धे सदाचारनिर्णयो नाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP