सप्तमः स्कन्धः - अथ सप्तमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः ।

उवाच स्मयमानस्तान्स्मरन मदनुभाषितम ॥१॥

प्रह्लाद उवाच

पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम ।

युध्दोद्यमं परं चक्रुर्विबुधा दानवान्प्रति ॥२॥

पिपीलिकैरहिरवि दिष्ट्वा लोकोपतापनः ।

पापेन पापोऽभक्षीति वादिनी वासवादयः ॥३॥

तेषामतिबलोद्योगं निशम्यासुरयुथपाः ।

वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतोदिशम ॥४॥

कलत्रपुत्रमित्रात्पानुगान्पशुपरिच्चदान ।

नावेक्षमाणास्त्वरिताः सर्वे प्राणपरिप्सवः ॥५॥

व्यलुम्पन राजशिबिरममरा जयकांगिणः ।

इन्द्रुस्तु राजमहिषीं मातरं मम चाग्रहीत ॥६॥

नीयमानां भयोद्विग्नां रुदतीं कुररीमिव ॥

यदृच्छयाऽगतस्तत्र देवर्षिर्ददृशे पथि ॥७॥

प्राह मैनां सुरपतें नेतुमर्हस्यनागसम ।

मुत्र्च मुत्र्च महाभाग सतीं परपरिग्रहम ॥८॥

इन्द्र उवाच

आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विषः ।

आस्यतां यावत्प्रसवम मोक्ष्येऽर्थपदवीं गतः ॥९॥

नारद उवाच

अयं निष्किल्बिषः साक्षान्महाभागवतो महान ।

त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली ॥१०॥

इत्युक्तस्तां विहयेन्द्रो देवर्षेर्मानयन्वचः \

अनन्तप्रियभक्त्येनां परिक्रम्य दिवं ययौ ॥११॥

ततो नो मातरमृषिः समानीय निजाश्रमम ।

आश्वास्येहोष्यतां वत्सें यावत ते भर्तुरागमः ॥१२॥

तथेत्यवात्सीद देवर्शेरन्ति साप्यकुतोभया ।

यावद दैत्यपरिर्घोरात तपसो न न्यवर्तत ॥१३॥

ऋषिं पर्यचरत तत्र भक्त्या परमया सती ।

अन्तर्वत्‍नी स्वगर्भस्य क्षेमायेच्चाप्रसुतये ॥१४॥

ऋषिः कारुणिकस्तस्याः प्रदादुभयमीश्वरः ।

धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम ॥१५॥

तत्तु कालस्य दीर्घत्वात स्त्रीत्वान्मातुस्तिरोदधे ।

ऋषिणानुगृहीतं मां नाधुनाप्यजहात स्मृतिः ॥१६॥

भवतामपि भुयान्मे यदि श्रद्धधते वचः ।

वैशरदी धीः श्रद्धातः स्त्री बालानां च यथा ॥१७॥

जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः ।

फलानामिव वृक्षस्य कालेनेश्वरमुर्तिना ॥१८॥

आत्मा नित्योऽव्ययः शुद्ध एकःक्षेत्रज्ञ आश्रयः ।

अविक्रियः स्वदृग हेतुर्व्यापकोऽसंग्यनावृतः ॥१९॥

एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः ।

अहं ममेत्यसद्भावं देहादी मोहजं त्यजेत ॥२०॥

स्वर्ण यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात ।

क्षेत्रेशु देहुषु तथाऽऽत्मयोगै रध्यात्मविद ब्रह्मगतिं लभेत ॥२१॥

अष्टौ प्रकृतयः प्रोक्तास्त्रय एव ही तदगुणाः ।

विकाराः षोडशाचार्यैः पुमानेकः समन्वयात ॥२२॥

देहस्तु सर्वसंघातो जगत तस्थुरिति द्विधा ।

अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत त्यजन ॥२३॥

अन्वयव्यतिरेकेण विवेकेनोशताऽऽत्मना ।

सर्गस्थानसमाम्रायैर्विमृशद्भिरसत्वरैः ॥२४॥

बुद्धेर्जागरणं स्वप्रः सुषुप्तिरति वृत्तयः ।

ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुष परः ॥२५॥

एभिस्त्रीवर्णैः पर्यस्तैर्बुद्धीभेदैः क्रीयोद्भवैः ।

स्वरुपमात्मनो बुध्येद गन्धैर्वायुमिवान्वयात ॥२६॥

एतदद्वारो हि संसारो गुणकर्मनिबन्धनः ।

अज्ञानमुलोऽपार्थोऽपि पुंसः स्वप्न इवेष्यते ॥२७॥

तस्माद्भवद्धिः कर्तव्यं कर्मणांत्रिगुनात्मनाम ।

बीजनिर्हरणं योगः प्रवाहोपरमो धियः ॥२८॥

तत्रोपायसहस्रानामयं भगवतोदितः ।

यदीश्वरे भगवति यथा यैरत्र्जसा रतिः ॥२९॥

गुरुशुश्रुषया भक्त्या सर्वलब्धार्पणेन च ।

संगेन सधुभक्तानामीश्वराराधनेन च ॥३०॥

श्रद्धया तत्कथायां च कीर्तनैर्गुणकार्मणाम ।

तत्पादाम्बुरुहध्यानात तल्लिंगेक्षार्हदिभिः ॥३१॥

हरिः सर्वेषु भुतेषु भगवानास्त ईश्वरः ।

इति भुतानि मनसा कामैस्तैः साधु मानयेत ॥३२॥

एवं निर्जितषंवर्गैः क्रियते भक्तिरीश्वरे ।

वासुदेवे भगवति यया संलभते रतिम ॥३३॥

निशम्य कर्माणि गुणानतुल्यान वीर्याणि लीलातनुभिः कृतानि ।

यदातिहर्षोत्पुलकाश्रुगद्गदम प्रोक्ताण्ठ उद्गायति रौति नृत्याति ॥३४॥

यद ग्रहग्रस्त इव क्वचिद्धस त्याक्रन्दते ध्यायति वन्दते जनम ।

मुहुः श्वसन्वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः ॥३५॥

तदा पुमान्मकुतसमस्तबन्धन स्तद्भावबहवानुकृताशयाकृतिः ।

निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम ॥३६॥

अधोक्षजालम्भमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम ।

तद ब्रह्मा निर्वाणसुख विदुर्बधास्ततो भजध्वं हृद्अये हृदीश्वरम ॥३७॥

कोऽतिप्रयासोऽसुरबालक हरे रुपासने स्वे हृदि छिद्रवत सतः ।

स्वस्यत्मनः सख्यरशेषदेहिनां सामायतः किं विषयोपपादनैः ॥३८॥

रायः कलत्रं पशवः सुतादयो गृहा मही कुत्र्जरकोशभुतयः ।

सर्वेऽर्थकामाः क्षणभंगुरायुषः कुर्तन्ति मर्त्यस्य कियत प्रियं चलाः ॥३९॥

एवं हि लोकाः क्रतुभिःकृता अमी क्षयिष्णवह सातिशया न निर्मलाः ।

तस्मादाद्दष्टाश्रुतदुषणं परं भक्त्यैकयेशं भजतात्मलब्धये ॥४०॥

यदध्यर्थ्यह कर्माणि विद्वन्मान्यसक्रुन्नरः ।

करोत्यतो विपरासममोघं विन्दते फलम ॥४१॥

सुखाय दुःखमोक्षाय संकल्प इह कर्मिणः ।

सदाऽऽप्नोतीहया दुःखमनीहायाः सुखावृतः ॥४२॥

कामान्कामयते काम्यैर्यदर्थमिह पुरुषः ।

स वै देहस्तु पारक्यो भंगुरो यात्युपैति च ॥४३॥

किमु व्यवहितापत्यदारागारधानादयः ।

राज्यं कोशगजामात्यभृत्याप्ता ममतास्पदाः ॥४४॥

किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः ।

अनर्थैरर्थसंकाशैर्नित्यानन्दमहोदधेः ॥४५॥

निरुप्यतामिह स्वार्थः कियान्देहभृतोऽसुराः ।

निषेकादिष्ववस्थसु क्लिश्यमानस्यकर्मभिः ॥४६॥

कर्माण्यारभते देही देहेनात्मानुवर्तिना ।

कर्मभिस्तुन्ते देहमुभयं त्वविवेकेतः ॥४७॥

तस्मादर्थाश्च कामाश्च धर्माश्च यदपश्रयाः ।

भजतनीहयाऽऽत्मानमनीहं हरिमीश्वरम ॥४८॥

सर्वेषामपि भुतांना हरिरात्मेश्वरः प्रियः ।

भुतैर्महद्भिः स्वकृतैः कृतांनां जीवनसंज्ञितः ॥४९॥

देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव च ।

भजन मुकुन्दचरणं स्वस्तिमान स्याद यथा वयम ॥५०॥

नालं द्विजत्वम देवत्वमृषित्वं वासुरात्मजाः ।

प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥५१॥

न दानं न तपो नेज्या न शौचं च व्रतानि च ।

प्रीयतेऽमलया भक्त्या हरिरन्यद विडम्बनम ॥५२॥

ततो हरौ भगवति भक्तिं कुरुत दानवाः ।

आत्मौपम्येन सर्वत्र सर्वभुतात्मनीश्वरैः ॥५३॥

दैतेया यक्षरक्षांसि स्त्रियः शुद्राः व्रजौकसः ।

खगा मृगाः पापजीव सन्ति ह्याच्युततां गताः ॥५४॥

एतावानेव लोकेऽस्मिन्पुंसः स्वार्थः परः स्मृतः ।

एकान्तभक्तिर्गोविन्दे यत सर्वत्र तदीक्षणम ॥५५॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यपुत्रानुशासनं नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP