सप्तमः स्कन्धः - अथ तृतीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

हिरण्यकशिपु राजन्नयेजमजरामरम ।

आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥१॥

स तेपे मन्दरद्रोण्यां तपः परमदारुणम ।

ऊर्ध्वेबाहुर्नभोदृष्टिः पादांगुष्ठाश्रितावनिः ॥२॥

जटादीधितिभी रेजे संवर्तर्क इवांशुभिः ।

तस्मिंस्तपस्तप्यमाने देवो स्थानानि भेजिते ॥३॥

तस्य मूर्ध्नः समुद्धतः सधुमोऽग्निस्तपोमयः ।

तिर्यगुर्ध्वमधोलोककानतपद्विष्वगीरितः ॥४॥

चुक्षुभुर्वद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः ।

निपेतुः सग्रहास्तारा जज्वलुक्ष दिशो दश ॥५॥

तेन तत्पा दिवं त्यक्त्त्वा ब्रह्मालोकं ययुः सुराः ।

धोत्रे विज्ञापयामासुर्देवदेव जगत्पतेः ॥६॥

दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः ।

तस्य चोपशमं भुमनं विधोहि यति मन्यसे ।

लोका न यावन्नंक्शन्ति बलिहारास्तवाभिभुः ॥७॥

तस्यायं किल संकल्प श्चरतो दुश्चरं तपः ।

श्रुयतां किं न विदितस्तवाथापि निवेदितः ॥८॥

सृष्टा चराचरमिदं तपोयोगस्माधिना ।

अध्यास्ते सर्वधिष्णेभ्यः परमेष्ठि निजासनम ॥९॥

तदहं वर्धमानेन तपोयोगसमाधिना ।

कालात्मनोश्च नित्यत्वात्साधयिष्ये तथाऽऽत्मनः ॥१०॥

अन्यथेदं विधास्तेऽहमयथापुर्वमोजसा ।

किमन्यैः कालनिधृतैः कल्पान्ते वैष्णवादिभिः ॥११॥

इति शुश्रुम निर्बन्धं तपः परमामास्थितः ।

विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वरः ॥१२॥

तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते ।

भवाय श्रेयसे भुत्यै क्षेमाय विजयाय च ॥१३॥

इति विज्ञापितो देवैर्भगवानात्मभुर्नॄप ।

परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वरश्रमम ॥१४॥

न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः ।

पिपीलिकाभिराचीर्णमेदस्त्वडमांसशोणितम ॥१५॥

तपन्तं तपस लोकान यथाब्रापिहितं रविम ।

विलक्ष्य विस्मितः प्राह प्रहसन हंसवाहनः ॥१६॥

ब्रह्मोवाच

उत्तिष्ठोत्तिष्ठ भद्रं ते तपः सिद्धोऽसि काश्यप ।

वरदोऽहमनुप्राप्तो व्रियतामीप्सीतो वरः ॥१७॥

अद्राक्षमहतेतत्ते हृत्सारं महदद्भुतम ।

दंशभक्शितदेहस्य प्राणा ह्यास्थिषु शेरते ॥१८॥

नैतत्पुर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे ।

निरम्बुर्धारयेत्प्राणान को वै दिव्यसमाः शतम ॥१९॥

व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम ।

तपोनिष्टेन भवता जितो‍ऽहं दितिनन्दन ॥२०॥

ततस्त आशिषः सर्वा ददाम्यसुरुपंगव ।

मर्त्यस्य ते अमर्त्यस्य दर्शन नाफलं मम ॥२१॥

नारद उवाच

इत्युक्त्वाऽऽदिभवो देवो भक्षितांग पिपीलिकैः ।

कमन्डुलुजलेनौक्षद्दिव्येनामोघरधसा ॥२२॥

सतत्कीचकवल्मीकात सहओजोबलन्वितः ।

सर्वावयवसम्पन्नो वज्रंसंहननो युवा ।

उत्थितस्तप्तहेमाभो विभावसुरिवैधसः ॥२३॥

स निरीक्ष्याम्बरे देवं हंसवाहमवस्थितम ।

ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः ॥२४॥

उत्थाय प्रात्र्जलिः प्रह्ल ईक्षमाणो दृशा विभुम ।

हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयागृणात ॥२५॥

हिरण्यकशिपुरुवाच

कल्पान्ते कालसृष्टेन योऽन्धेत तमसाऽऽवृतम ।

अभिव्यनग जगदिदं स्वयंज्योतिः स्वरोचिषा ॥२६॥

आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति ।

रजः सत्वतमोधाम्ने पराय महते नमः ॥२७॥

नम अद्याय बीजाय ज्ञानविज्ञानमूर्तये ।

प्राणेन्द्रियमनोबुद्धीविकारैर्व्यक्तिमीयुषे ॥२८॥

त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानम ।

चित्तस्य चित्तेर्मनैन्द्रियाणां पतिर्महान भूतगुणाशयेशः ॥२९॥

त्वं सप्तसन्तृन वितनोषि तन्वा त्रय्या चातुर्होत्रकविद्यया च ।

त्वमेक आत्माऽऽत्मवतामनादि रनन्तपारः कविरन्तरात्मा ॥३०॥

त्वमेव कालोऽनिमिशो जनानामायुर्लवाद्यावयवैः क्षिणोषि ।

कूटस्थ आत्मा परमेष्ठ्यजो महां स्त्वं जीवलोकस्य च जीव आत्मा ॥३१॥

त्वत्तः परं नापरमप्यनेजदेजच्च किचिंद व्यतिक्तमस्ति ।

विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि ब्रुहत्त्रिपृष्ठः ॥३२॥

व्यक्तं विभो स्थुलमिंद शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम ।

भुंगे स्थितो धामनि पारमेष्ठये अव्यक्त आत्मा पुरुषः पुराणः ॥३३॥

अनन्ताव्यक्तरुपेण तेनेदमखिलं ततम ।

चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ॥३४॥

यदि दास्यस्यभिमतान वरान्मे वरदोत्तम ।

भुतेभ्यस्त्वद्विशृष्टेभ्यो मृत्युर्मा भुन्मम प्रभो ॥३५॥

नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः ।

न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥३६॥

व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोर्गैः ।

अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम ॥३७॥

सर्वेषां लोकपालांना महिमानं यथाऽऽत्मनः ।

तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित ॥३८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितांयां सप्तमस्कन्धे हिरण्यकशिपोर्वरयाचनं नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP