सप्तमः स्कन्धः - अथ पंचमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

पौरोहित्याय भगवान वृतः काव्यः किलासुरैः ।

शण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥१॥

तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम ।

पाठ्यामासतुः पाठ्याननयंश्चासुरबालकान ॥२॥

यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनु पपाठ च ।

न साधु मनसामेने स्वपरसदग्रहाश्रयम ॥३॥

एकदासुरराट पुत्रमंकमारोप्य पाण्डव ।

पप्रच्छ कथ्यतां वत्स मन्यतेसाधु यद्भवान ॥४॥

प्रह्लाद उवाच

तत्साधु मन्येऽसुरवर्य देहिनां सदा समुद्विग्रधियामसदग्रहात ।

हित्वाऽऽत्मपातं गृहमन्धकृपं वनं गतो यद्धरिमाश्रयेत ॥५॥

नारद उवाच

श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः ।

जहास बुद्धीर्बालानांभिद्यते परबुद्धिभिः ॥६॥

सम्यविधर्यतां बालो गुरुगेहे द्विजितीभिः ।

विष्णुपक्षैः प्रतिच्चनैर्न भिद्येतास्य धीर्यथा ॥७॥

गृहमानीतमाहुय प्रह्लादं दैत्ययाजकाः ।

प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त समाधिः ॥८॥

वत्स प्रह्लाद भद्र ते सत्य कथय मा मृषा ।

बालनाति कुतस्तुभ्यमेष बुद्धीविपर्ययः ॥९॥

बुद्धीभेदः परकृत उताहो ते स्वतोऽभवत ।

भण्यतांस्रोतुकामानां गुरुणां कुलनन्दन ॥१०॥

प्रह्लाद उवाच

स्वः परचेत्यसदग्राहः पुंसां यन्मायया कृतः ।

विमोहितधियांदृष्टस्तस्मै भग्वते नमः ॥११॥

स यदानुव्रतः पुंसं पशुबुद्धिर्विभिद्यते ।

अन्य एष तथान्योऽहमिति भेदगतासती ॥१२॥

स एष आत्मा स्वपरेत्यबुद्धीभि र्दुरत्ययानुक्रमणो निरुप्यते ।

मुह्यान्ति यद्वर्त्मनि वेदवादिनी ब्रह्मादयो ह्योष भिनत्ति मे मतिम ॥१३॥

यथा भ्राम्यत्ययो ब्रह्मान स्वयमार्षसन्निधौ ।

तथा मेभिद्यते चेतश्चक्रापाणेर्यदृच्छया ॥१४॥

नारद उवाच

एतावद ब्राह्मणायोक्ता विरराम महामतिः ।

तं निर्भर्त्स्याथ कुपितः स दीनो राजसेवकः ॥१५॥

आनीयतामरे वेत्रमस्माकमशस्करः ।

कुलांगरस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः ॥१६॥

दैतेयचन्दनवने जातोऽयं कण्टकदुर्मः ।

यन्मुलोन्मुलपरशोर्विष्णोर्नालायितोऽर्भकः ॥१७॥

इति तं विविधोपायैर्भीषंयस्तर्जनादिभिः ।

प्रह्लादं ग्राहयामास त्रिवर्गस्योपपादनम ॥१८॥

तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम ।

दैत्येन्द्रं दर्शयामास मात्रुमृष्टमलंकृतम ॥१९॥

पादयोः पतितं बालं प्रतिनन्द्यासिषासुरः ।

परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम ॥२०॥

अरोप्यांकमवघ्राय मुर्धन्यश्रुकलाम्बुभिः ।

आसिचंन विकसद्वक्त्रमिदमाह युधिष्ठिर ॥२१॥

हिरण्यकशिपुरुवाच

प्रह्लादानुच्यतां तत स्वधीतं किंचिदुत्तमम ।

कालेनैतावताऽऽयुष्मन यदशिक्षद गुरोर्भवान ॥२२॥

प्रह्लाद उवाच

श्रवणं कीर्तन विष्णोः स्मरणं पादसेवनम ।

अर्चनंवन्दनं दास्यं सख्यमात्मनिवेदनम ॥२३॥

इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।

क्रियते भगवत्यद्धा तन्मन्येऽधीतमुत्तमम ॥२४॥

निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा ।

गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः ॥२५॥

ब्रह्माबन्धो किमेतत्ते विपर्क्ष श्रयतासता ।

असारं ग्राहितो बालो मामनादृत्य दुर्मते ॥२६॥

सन्ति ह्यासाधवो लोके दुर्मैत्राश्छद्मवेषिणः ।

तेषामुदेत्यघं काले रोगः पातकिनामिव ॥२७॥

गुरुपुत्र उवाच

न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो ।

नैअर्गिकीयं मतिरस्य राजन नियच्छ मन्युः कददाः स्म मा नः ॥२८॥

गुरुणैवं प्रितिपोक्तो भुय आहासुरः सुतम ।

न चेदगुरुमुखीयं ते कुतोऽभद्रासती मतिः ॥२९॥

प्रह्लाद उवाच

मतिर्न कृष्णे परतः स्वतो वा मिथोऽभिपद्येत गृहव्रतानाम ।

अदान्तगोभिर्विशतां तमिस्रम पुनः पुनश्चर्वितचर्वणानाम ॥३०॥

न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः ।

अन्धा यथान्धैरुपणीयमाना वाचीशतन्त्यामुरुदाम्नि बद्धाः ॥३१॥

नैषां मतिस्तावदुरुकरामाघ्रिं स्पृशत्यनर्थपगमो यदर्थः ।

महियसं पादरजोऽभिषेकं निष्कित्र्चनानां न वृणीत यावत ॥३२॥

इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपु रुषा ।

अधीकृतात्मा स्वोत्संगन्निरस्यत महीतले ॥३३॥

आहामर्षरुषाविष्टः कषायीभुतलोचनः ।

वध्यतामाश्चयं वध्यो निःसारयत नैऋताः ॥३४॥

अयं मे भ्रातृहा सोऽयं हित्वा स्वान सुहृदोऽधमः ।

पितृव्यवह्न्तुर्यः पादौ विष्णोर्दासवदर्चति ॥३५॥

विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमत्र्जसः ।

सौहृदं दुस्त्यजं पित्रोरहाद्यः पंचहायनः ॥३६॥

परोऽप्यपत्यं हितकृद्यथौषधं स्वदेहजोऽप्यामयवत्सुतोऽहितः ।

छिन्यात्तदंगं यदुतात्मनोऽहितं शेष सुख जीवति यद्विअर्जनात ॥३७॥

सर्वैरुपार्यैर्हन्तव्यः सम्भोजशयनासनैः ।

सुहृल्लिंगधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम ॥३८॥

नैऋतास्ते समादिष्टा भर्त्रा वै शुलपाणयः ।

तिग्मंदंष्ट्रकरालास्यास्ताम्रश्यश्रुरोरुहाः ॥३९॥

नदन्तो भैरवान्नादांश्छिन्धि भिन्धीति वादिनः ।

आसीनं चाहनन शुलैः प्रह्लादंसर्वमर्मसु ॥४०॥

परे ब्रह्माण्यनिर्देश्ये भगवत्यखिलात्मनि ।

युक्तात्मन्यफला आअन्नपुण्यस्येव सत्क्रियाः ॥४१॥

प्रयासेऽपहते तस्मिन दैत्येन्द्रः परिशकिंतः ।

चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर ॥४२॥

दिग्गर्जैर्दन्दशुकैश्च अभिचारावपातनैः ।

मायाभिः संनिरोधैश्च गरदानैरभोजनैः ॥४३॥

हिमवाय्य्वग्रिसलिलैः पर्वताक्रमणरपि ।

न शाशाक यदा हन्तुमपापमसुरः सुतम ।

चिन्तां दीर्घतमां प्रात्स्तत्कर्तु नाभ्यपद्यत ॥४४॥

एष मे ब्रह्मासाधुक्तो वधोपायाश्च निर्मिताः ।

तैस्तैर्दोर्हैससद्द्भर्मैर्मुक्तः स्वेनैव तेजस ॥४५॥

वर्तमानोऽविदुरे वै बालोऽप्यजडधीरयम ।

न विस्मरति मेऽनार्य शुनः शेप इव प्रभुः ॥४६॥

अप्रमेयानुभावोऽयमकुताश्चिद्भयोऽत्मरः ।

नुनमेतद्विरोधेन मृत्युमें भविता न वा ॥४७॥

इति तंचिन्तया कित्र्चिन्मलानाश्रियमधोमुखम ।

शण्डामर्वावौशनसौ विविक्त इति होचतुः ॥४८॥

जितं त्वयैकेन जगत्त्रयं भ्रुवोर्विजृम्भणत्रस्तसमस्तधिष्णपम ।

न तस्य चिन्त्यं तव नाथ चक्ष्महे न वै शिशुनां गुनदोषयोः पदम ॥४९॥

इमं तु पाशैर्वरुणस्य बद्धवा निधेहि भीतो न पलायते यथा ।

बुद्धिश्च पुंसो वयसाऽर्यसेवया यावद गुरुर्भार्गव आगमिष्यति ॥५०॥

तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत ।

धर्मा ह्रास्योपदेष्टव्या राज्ञां ये गृहमेधिनाम ॥५१॥

धर्ममर्थं च कामं च नितरां चानुपुर्वशः ।

प्रह्लादायोचतु राजन प्रश्रितावनताय च ॥५२॥

यथ त्रिवर्गं गुरुभिरात्मने उपशिक्षितम ।

न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम ॥५३॥

यदाऽऽचार्यः परावृत्तो ग्रुहमेधेयकर्मसु ।

वयसयैर्बालकैस्तत्र सोपहुतः कृतक्षणैः ॥५४॥

अथ तान श्‍लक्ष्णया वचा प्रत्यहूय महाबुधः ।

उवाच विद्वंस्तन्निष्ठांक कृपया प्रहसन्निव ॥५५॥

ते तु तद्गौरवात्सर्वै त्यक्तक्रीडापरिच्छदाः ।

बाला न दुषिताधियो द्वन्द्वरामेरितेहितैः ॥५६॥

पुर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः ।

तानाह करुणो मैत्रो महाभागवतोऽसुरः ॥५७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायं सप्तमस्कन्धे प्रह्लादानुचीरते पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP