Dictionaries | References
s

safe

   
Script: Latin

safe     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmনিৰাপদ
bdखैफोदगैयि , खैफोदगैयै
benনিরাপদ , নিরুপদ্রব , নির্বিঘ্ন
hinनिरापद
kasمحفوٗظ
kokसुरक्षीत
malസുരക്ഷിതമായ , സംരക്ഷിതമായ
marनिर्विघ्न , निःसंकट
nepनिरापद , आपत्तिरहित , निर्विघ्न , सुरक्षित
oriନିରାପଦ
panਆਨੰਦਮਈ , ਵਿਪਤਾ ਰਹਿਤ , ਸੁਰੱਖਿਅਤ
telసురక్షితముగానున్న , అపాయములేని , క్షేమముగానున్న , సుఖముగానున్న
urdخوشحال , خوش قسمت , مرفہ الحال , آسودہ
noun  
Wordnet:
asmচন্দুক , পেৰা
bdरांबाखसु , रां बाखसु
hinतिजोरी , तिजौरी , कंडोम , कन्डोम , कांडम , कान्डम , कंडम , कन्डम
kasثیٖیَف
kokतिजोरी , कंडोम
marतिजोरी
nepसन्दुक , बाकस
oriଟ୍ରେଜେରୀ
telఇనుపపెట్టె , ఇనప పెట్టె
urdتجوری

safe     

१.सेफ,तिजोरी २.सुरक्षित

safe     

निर्धाएक, बिनधोक
सुरक्षित
 स्त्री. (a chest) तिजोरी

safe     

सुरक्षित, अभय

safe     

लोकप्रशासन  | English  Marathi
निर्धोक, बिनधोक, सुरक्षित
 स्त्री. n. (a chest) तिजोरी

safe     

अर्थशास्त्र | English  Marathi
निर्धाएक
बिनधोक
सुरक्षित
 स्त्री. तिजोरी
(a chest)

safe     

भूगोल  | English  Marathi
सुरक्षित
बिनधोक

safe     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Safe,a.सुरक्षित, निराबाध; सुस्थ, क्षेम, अक्षत, निर्व्रण, अजातापाय.
ROOTS:
सुरक्षितनिराबाधसुस्थक्षेमअक्षतनिर्व्रणअजातापाय
2निर्भय, अकुतोभय, अभय, निःशंक, भयातीत, आपद्-भय- -मुक्त.
ROOTS:
निर्भयअकुतोभयअभयनिशंकभयातीतआपद्भयमुक्त
3अलंघ्य, दुरासद, दुर्धर्ष; ‘s. against [Page406] enemies’ दुरासदः परैः (R. VIII. 4.).
ROOTS:
अलंघ्यदुरासददुर्धर्षदुरासदपरै
4 क्षेम्य, भयरहित, क्षेम, निर्भय; ‘as. place’ निर्भयस्थानं, अभयहेतुकं स्थलं; ‘sound and s.’ कुशलिन्, निरामय, सुस्थ, अक्षत. -s.लोहपेटिका, लोहमंजूषा; ‘s. conduct’ अभयदानं-पत्रं; ‘s. -guard’ रक्षा, गुप्तिf., रक्षणं;
ROOTS:
क्षेम्यभयरहितक्षेमनिर्भयनिर्भयस्थानंअभयहेतुकंस्थलंकुशलिन्निरामयसुस्थअक्षतलोहपेटिकालोहमंजूषाअभयदानंपत्रंरक्षागुप्तिरक्षणं
Pass,q. v.
-ly,adv.क्षेमेण, निराबाधं, अक्षतं, सक्षेमं, निर्भयं; ‘when she is s. brought to bed’ यदा अनघ- -प्रसवा भवति (S. 4).
ROOTS:
क्षेमेणनिराबाधंअक्षतंसक्षेमंनिर्भयंयदाअनघप्रसवाभवति
-ty,s.क्षेमः-मं, स्वास्थ्यं, क्षेमता, अक्षतं, कुशलं, अनामयं.
ROOTS:
क्षेममंस्वास्थ्यंक्षेमताअक्षतंकुशलंअनामयं
2 रक्षा-क्षणं, निर्भयत्वं, अभयं, निर्भयं, भय- -आपद्-मुक्तिf.; ‘to promise s.’ अभय- -वचनं दा 3 U.
ROOTS:
रक्षाक्षणंनिर्भयत्वंअभयंनिर्भयंभयआपद्मुक्तिअभयवचनंदा

safe     

A Dictionary: English and Sanskrit | English  Sanskrit
SAFE , a.
(Free from danger) भयमुक्तः -क्ता -क्तं, भयातीतः -ता -तं,आपदतीतः -ता -तं, आपन्मुक्तः &c., विपदतीतः -ता -तं, विपन्मुक्तः &c., विपत्तिमुक्तः &c., अकुतोभयः -या -यं, निर्भयः -या -यं, अभयः -या -यं,क्षेमम्प्राप्तः -प्ता -प्तं, निर्भयत्वप्राप्तः &c., निःशङ्कः -ङ्का -ङ्कं. —
(Free from hurt or injury) सुस्थः -स्था -स्थं, सुरक्षितः -ता -तं, सुपालितः&c., अक्षतः -ता -तं, अपरिक्षतः &c., क्षतिहीनः -ना -नं, अजातक्षतिः-तिः -ति, अजातनाशः -शा -शं, अजातापायः -या -यं, अजातापकारः-रा -रं, निर्व्रणः -णा -णं. —
(Safe and sound) सुस्थः -स्था -स्थं,सुस्थशरीरः -रा -रं, कल्यः -ल्या -ल्यं, सुशरीरः -रा -रं, अनामयः -या-यं, निरामयः &c., कुशलः -ला -लं. —
(Conferring or causing safety) अभयजनकः -का -कं, अभयकारकः &c., निर्भयत्वजनकः &c., निर्भयः -या -यं, क्षेमकरः -रा -रं, क्षेमजनकः &c., क्षेम्यः -म्या -म्यं,भयहीनः -ना -नं, भयरहितः -ता -तं;
‘a safe place,’ निर्भयस्थानं.
ROOTS:
भयमुक्तक्ताक्तंभयातीततातंआपदतीतआपन्मुक्तविपदतीतविपन्मुक्तविपत्तिमुक्तअकुतोभययायंनिर्भयअभयक्षेमम्प्राप्तप्ताप्तंनिर्भयत्वप्राप्तनिशङ्कङ्काङ्कंसुस्थस्थास्थंसुरक्षितसुपालितअक्षतअपरिक्षतक्षतिहीननानंअजातक्षतितितिअजातनाशशाशंअजातापायअजातापकाररारंनिर्व्रणणाणंसुस्थशरीरकल्यल्याल्यंसुशरीरअनामयनिरामयकुशललालंअभयजनककाकंअभयकारकनिर्भयत्वजनकक्षेमकरक्षेमजनकक्षेम्यम्याम्यंभयहीनभयरहिततंनिर्भयस्थानं
SAFE , s. (For stores &c.) कण्डोलः लकः, कोष्ठः -ष्ठकं, लोहभाण्डं.
ROOTS:
कण्डोललककोष्ठष्ठकंलोहभाण्डं

Related Words

safe-conduct   safe-guard   safe   home safe   superintendent (establishment, investment, safe, furniture and fixtures)   maintenance and safe custody of government vehicle   in safe custody   in the safe custody   intrinsically safe   keep safe   net safe bearing capacity   night safe   custodian safe deposit locker   custodian safe deposit vault   safe and sound   safe bearing capacity   safe custody   safe cystody   safe deposit   safe deposit locker facility   safe deposit valut   safe deposit vault   safe dose   safe-edge file   safe interest rate   safe-keeping   safe load indicator   safe permissible load   safe pledge   safe stress   safe-working load   safe yield   travelling cash safe   कण्डोलक   वरूथ्य   असुखसंचार   उळकंबली पाटी   अमृक्त   निवाडापोवाडा   अनन्यहृत   अवृक   सुप्रणीति   ज्याबीद   ज्याबूद   अपदुष्पद्   अभयपत्त्र   क्षेमशूर   अधोक   अरपस्   क्षेमिन्   intrinsically   ओळकंबली पाटी   शिरकें   कण्डोल   safety valve   नित्रस   विशङ्क   vault   असंमृष्ट   स्वस्तिमत्   अकुत   आबादान   अव्यथि   अमनचैन   निर्भय   किरवें   निवात   अव्यग्र   सुरक्षित   तारण   प्रशमन   sure   अस्खलित   टिट्टिभसरस्   योगक्षेम   अभय   क्षेम   गल   अनघ   secure   grant   load   चण्डमहासेन   कैकेयी   राजनीति   अरिष्ट   कर्कोटक   धर्मगुप्त   लब्ध   sound   चार्वाक   कद्रू   बालि   घट   दिव्य   निर्   गरुड   योग   पाञ्चाली   इन्द्र   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP