Dictionaries | References
r

regular

   
Script: Latin

regular     

नियमित
रीतसर
(ordinary, normal) साधारण, नेहमीचा
नियमानुसार

regular     

जीवशास्त्र | English  Marathi
नियमित

regular     

भौतिकशास्त्र  | English  Marathi
नियमित, रेखीव, सुसम

regular     

राज्यशास्त्र  | English  Marathi
नियमित
आकार व संरचना यामध्ये समात्रता असणारे (फूल)
actinomorphic

regular     

लोकप्रशासन  | English  Marathi
नियमित
रीतसर
(ordinary, normal) साधारण, नेहमीचा
नियमानुसार

regular     

अर्थशास्त्र | English  Marathi
नियमित
रीतसर
(ओर्दिनर्य्, नोर्मल्) साधारण, नेहमीचा
नियमानुसार

regular     

न्यायव्यवहार  | English  Marathi
नियमित
रीतसर
(ordinary, normal) साधारण, नेहमीचा
नियमानुसार

regular     

नियमित
normal

regular     

भूगोल  | English  Marathi
(as formed, built, arranged or ordered according to some established rule, law, principle or type) नियमित
(as harmonious in form, structure or arrangement) नियमित आकाराचा
(ordinary, normal) साधारण, नेहमीचा

regular     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Regular,a.नियत, नियमानुसारिन्, नैयमिक- -वैधिक- (कीf.), विध्यनुरूप, सूत्र-विधि- -अनुसारिन्; ‘not at r. hours’ अनियत- -वेलं (S. 2)
ROOTS:
नियतनियमानुसारिन्नैयमिकवैधिककीविध्यनुरूपसूत्रविधिअनुसारिन्अनियतवेलं
2अनुपूर्व, अनुक्रमागत, यथा- -क्रम, क्रमानुगत, अनुलोम, क्रमानुसारिन्.
ROOTS:
अनुपूर्वअनुक्रमागतयथाक्रमक्रमानुगतअनुलोमक्रमानुसारिन्
3 नियतकालिकः (कीf.) नियतवेल,
ROOTS:
नियतकालिककीनियतवेल
4व्य- (-व्या) वहारिक-आचारिक- (कीf.), नित्य, यथामार्ग, यथारीति.
ROOTS:
व्यव्यावहारिकआचारिककीनित्ययथामार्गयथारीति
4 (Of persons) नियमानुसारिन्, नियमनिष्ठ-पर-शील, विधि- -नियम-अनुवर्तिन्; व्यवस्थित, अत्यक्तक्रम, अव्यभिचारिन्, नियतवृत्ति.
ROOTS:
नियमानुसारिन्नियमनिष्ठपरशीलविधिनियमअनुवर्तिन्व्यवस्थितअत्यक्तक्रमअव्यभिचारिन्नियतवृत्ति
-ity,s.नियत- -त्वं, विध्यनुसारः, नियमः, सूत्रानुसारः, नेयमिकत्वं.
ROOTS:
नियतत्वंविध्यनुसारनियमसूत्रानुसारनेयमिकत्वं
2पर्यायः, अनुक्रमः, परिपाटि- -टीf.,व्यवस्था, परंपरा, आनुपूर्व्यं, आनुलोम्यं; See
ROOTS:
पर्यायअनुक्रमपरिपाटिटीव्यवस्थापरंपराआनुपूर्व्यंआनुलोम्यं
Order. 3विधि-नियम-निष्ठा, नियमा- -नुसारित्वं, विध्यनुवर्तनं, क्रमात्यागः, व्यव- -स्थितिf.,विधि-नियम-परता.
ROOTS:
विधिनियमनिष्ठानियमानुसारित्वंविध्यनुवर्तनंक्रमात्यागव्यवस्थितिविधिनियमपरता
4 (Of arrange- -ment) विरचनं-ना, व्यूहः-हनं, विन्यासः.
ROOTS:
विरचनंनाव्यूहहनंविन्यास
-ly,adv.यथा-अनु-क्रमं, अनुपूर्वशः, आनु- -पूर्व्येण, अनुलोमं, आनुलोम्येन, क्रमशः, क्रमेण, पर्यायेण.
ROOTS:
यथाअनुक्रमंअनुपूर्वशआनुपूर्व्येणअनुलोमंआनुलोम्येनक्रमशक्रमेणपर्यायेण
2यथाविधि, विधिवत्, विधितः, यथानियमं, यथासूत्रं, विधिपूर्वकं, विधि-नि- -यम-अनुसारेण.
ROOTS:
यथाविधिविधिवत्विधितयथानियमंयथासूत्रंविधिपूर्वकंविधिनियमअनुसारेण
3नित्यं, अनुज्झितक्रमं, नियतक्रमेण, नियतवेलायां.
ROOTS:
नित्यंअनुज्झितक्रमंनियतक्रमेणनियतवेलायां

regular     

A Dictionary: English and Sanskrit | English  Sanskrit
REGULAR , a.
(According to rule) यथाविधिः -धिः -धि, वैधिकः -की-कं, वैधः -धी -धं, सविधिः -धिः -धि, विधियुक्तः -क्ता -क्त, विध्यनुसारी-रिणी -रि (न्), नैयमिकः -की -कं, नियमानुसारी &c., यथामार्गः -र्गा-र्गं, यथाशास्त्रः -स्त्रा -स्त्रं, यथापद्धतिः -तिः -ति, सूत्रानुसारी &c., ससूत्रः -त्रा -त्रं, सौत्रः -त्री -त्रं. —
(According to established usage) आचारिकः -का -कं, व्यवहारिकः &c., व्यावहारकः &c., यथाव्यवहारः-रा -रं, यथारीतिः -तिः -ति, यथामार्गः -र्गा -र्गं, मागानुसारी &c., नित्यः -त्या -त्यं, नैत्यिकः -की -कं, स्थावरः -रा -रं. —
(Governed by rule, steady in a course, said of persons) नियमनिष्ठः -ष्ठा -ष्ठं,नियमशीलः -ला -लं, नियमपरः -रा -रं, नियमी &c., नियमानुसारी&c., नियमानुयायी &c., विधिनिष्ठः &c., विध्यनुयायी &c., विधिवर्त्ती &c., नियमवर्त्ती &c., विध्यनुवर्त्ती &c., यथामार्गचारी &c., यथाविधि-चारी &c., यथानियमाचारी &c., अव्यभिचारी &c., व्यवस्थितः -ता -तं. —
(In due order or course) यथाक्रमः -मा -मं, यथानुक्रमः &c., क्रमिकः -का -कं, क्रमकः &c., सक्रमः -मा -मं, क्रमानुगतः -ता -तं, क्रमा-नुसारी &c., अनुक्रान्तः -न्ता -न्तं, यथापर्य्यायः -या -यं, पारम्परिकः-की -कं, अनुलोमः -मा -मं, अनुपूर्व्वः -र्व्वा -र्व्वं, आनुलोमिकः -की -कं,अविकलः -ला -लं. —
(Periodical) नियतकालिकः -की -कं, नियतः-ता -तं, नित्यः -त्या -त्यं.
ROOTS:
यथाविधिधिधिवैधिककीकंवैधधीधंसविधिविधियुक्तक्ताक्तविध्यनुसारीरिणीरि(न्)नैयमिकनियमानुसारीयथामार्गर्गार्गंयथाशास्त्रस्त्रास्त्रंयथापद्धतितितिसूत्रानुसारीससूत्रत्रात्रंसौत्रत्रीआचारिककाव्यवहारिकव्यावहारकयथाव्यवहाररारंयथारीतिमागानुसारीनित्यत्यात्यंनैत्यिकस्थावरनियमनिष्ठष्ठाष्ठंनियमशीललालंनियमपरनियमीनियमानुयायीविधिनिष्ठविध्यनुयायीविधिवर्त्तीनियमवर्त्तीविध्यनुवर्त्तीयथामार्गचारीयथाविधिचारीयथानियमाचारीअव्यभिचारीव्यवस्थिततातंयथाक्रममामंयथानुक्रमक्रमिकक्रमकसक्रमक्रमानुगतक्रमानुसारीअनुक्रान्तन्तान्तंयथापर्य्याययायंपारम्परिकअनुलोमअनुपूर्व्वर्व्वार्व्वंआनुलोमिकअविकलनियतकालिकनियत

Related Words

regular   enter inato a regular contract   supplies against regular contract   non-regular employees   non-regular estimator   completely regular space   on a regular basis   at regular intervals   regular account   regular appeal   regular army   regular array   regular assessment   regular bone   regular cash   regular coastal trade   regular conditional distribution   regular conditional probability   regular contract   regular coursed rubble   regular crystal   regular enquiry   regular establishment   regular estimator   regular flower   regular function   regular group divisible incomplete block design   regular integral   regular intervals   regular leave   regular marketing   regular markov renewal process   regular monthly verification of cash balance   regular occupation   regular permenent   regular point   regular polygon   regular service should be taken into account   regular space   regular state   regular stationary point process   regular suit   regular temporary   regular term   regular transformation   अनुसमापनम्   अनुपातम्   अनुपरिपाटिक्रम   खांस आमदानी   अनुलोमपरिणीता   अनुवृद्धि   अनुसमापन   अभिसंस्थम्   अयथापूर्वम्   यथाप्राप्तस्वर   अनुपूर्व्य   परंपरायात   विधियुक्त   अनुपूर्वज   आचारशुद्ध   आचारसंपन्न   अनुलोमकृष्ट   अभिपूर्व   अभिपूर्वेण   पारंपर   पारम्परी   श्रेणीभू   संशीलनम्   संस्नान   अनियतवृत्ति   अनुपूर्वाङ्गुलिता   अनुलोमम्   slant height   ऋत्वियावत्   बलितन्त्र   दिवसमजुरी   दीक्षाक्रमरत्न   बंदिस्तलेख   यथानुपूर्व्या   पक्काहिसाब   पर्यायक्रम   अनुलोमनम्   बाजेखर्च   यामयम   नियमनिष्ठ   पायाशुद्ध   परंपरागत   अनुपूर्वकेश   अनुपूर्वगात्र   अनुपूर्वदंष्ट्र   अनुपूर्वनाभि   अनुपूर्वपाणिलेख   coursed ashlar   orderly stationary point process   periodic funciton   अंतरवन   अनानुपूर्व्यम्   अनारभ्याधीत   अनुपरिक्रम्   अनुपूर्वम्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP