|
PROTECTION , s.
(The act) रक्षा, रक्षणं, संरक्षणं, अभिरक्षा -क्षणं, परि-रक्षणं, प्रतिरक्षणं, गुप्तिःf., गोपनं, सङ्गोपनं, पालनं, परिपालन, प्रति-पालनं, अनुपालनं, अभिपालनं, त्राणं, परित्राणं, अवनं, क्षेमकरणः,क्षेमः, अभ्युपपत्तिःf. —
(That which protects or shelters) आश्रयः,संश्रयः, ममाश्रयः, श्रयणं, आश्रयणं, शरणं, शरण्यता, शरण्यं; ‘to seek the protection of, go for protection,’ आश्रि (c. 1. -श्रयति-यितुं), संश्रि, समाश्रि, शरणार्थं गम्. —
(Favor, countenance) प्रसादःअनुग्रहः, सङ्ग्रहः, अनुपालनं, आश्रयः. — (Writing that protects अभयपत्रं
|