|
EARTH , s.
(The globe) पृथिवी, पृथ्वी, भूःf., धरणी, मही, वसुधा,धरित्री, धरा, मेदिनी, भूमिःf., क्षितिःf., अवनिःf.-नी, जगती,उर्व्वी, क्ष्मा, क्षोणी -णिःf., क्षौणिःf., वसुन्धरा, वसुमती, धारिणी,धात्री, भूगोलः, भूमण्डलं, भूलोकः, भूर्लोकः, रसा, गौःf.(गो), ज्या,स्थिरा, अचला, निश्चला, अनन्ता, कुःf., मर्त्त्यः, काश्यपी, विश्वम्भरा,भूतधात्री, विश्वधारिणी, धारयित्री, सर्व्वंसहा, संसारः, गोत्रा, इला, इलिका,भुरिक् or भूरिक्f.(ज्), भुवनं, विष्टपः -पं, विष्टभं, सागरमेखला,उदधिमेखला, समुद्राम्बरा, इलागोलं, खस्तनी, व्योमस्थली, रत्नगर्भा,गिरिकर्णिका, वीजसूःf.(-मू), नराधारा, दैत्यमेदजा, विश्वगन्धा, नृतूःm. —
(Ground, surface of the earth) भूमिःf., भूतलं, पृथिवीतलं,क्षितितलं, महातलं, क्ष्मातलं. —
(Particles of earth, soil) मृत्f.मृत्तिका, मृदा, मृत्खण्डं, क्षितिखण्डः.
To EARTH , v. a.भूमौ निविश् in caus. (-वेशयति -यितुं) or निधा (c. 3. -दधाति -धातुं) or समृ in caus. (-अर्पयति -यितुं), भूमिगुप्तं -प्तां -प्तं कृ.
To EARTH , v. n.भमिं निविश् (c. 6. -विशति -वेष्टुं), भूमौ गर्त्तं or विवरं कृ.
|