Dictionaries | References
c

conceive

   
Script: Latin

conceive     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmবুজা
bdसान
hinसमझना
kasسَمجُھن
kokसमजप , दिसप
nepसोच्नु
oriବୁଝିବା
panਸਮਝਣਾ
sanविभावय , बुध , अवधारय , अवगम् , ग्रह् , आलोकय , ज्ञा
telఎరుగు , తెలుసుకొను
urdسمجھنا

conceive     

कल्पिणे
गर्भधारणा होणे

conceive     

कृषिशास्त्र | English  Marathi
गर्भधारणा होणे
कल्पिणे

conceive     

गर्भधारणा होणे

conceive     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Conceive,v. i.गर्भं धृ 1 P, 10 or आंधा 3 U, गर्भवती-आपन्नसत्त्वा-ससत्त्वा-अंतर्वत्नी भू 1 P. -v. t.विभू c., बुध् 1 P, अवधृ 10, अवगम् 1 P, ग्रह् 9 P, आलोच् 10, ज्ञा 9 U.
ROOTS:
गर्भंधृआंधागर्भवतीआपन्नसत्त्वाससत्त्वाअंतर्वत्नीभूविभूबुध्अवधृअवगम्ग्रह्आलोच्ज्ञा
2मन् 4 A, चिंत् 10, ध्यै 1 A.
ROOTS:
मन्चिंत्ध्यै
3संभू c., कॢप् c. (नरपतौ भूषणविक्रयं को नाम संभा- -वयेत् Mu. 5).
ROOTS:
संभूकॢप्नरपतौभूषणविक्रयंकोनामसंभावयेत्
4धृ, वह् 1 P; See
ROOTS:
धृवह्
Bear; ‘I c. no hatred against you’ त्वयि मे द्वेष- -बुद्धिर्नास्ति, न तुभ्यमसूयामि.
ROOTS:
त्वयिमेद्वेषबुद्धिर्नास्तितुभ्यमसूयामि
-Conception, s.गर्भाधानं, गर्भधारणं.
ROOTS:
गर्भाधानंगर्भधारणं
2विभावना, बोधः, ग्रहणं, अवधारणं.
ROOTS:
विभावनाबोधग्रहणंअवधारणं
3विचारः, कल्पना, भा- -वना, बुद्धिf.,मतिf.,संकल्पः.
ROOTS:
विचारकल्पनाभावनाबुद्धिमतिसंकल्प
-Conceit, s.अभिमानः, अवलेपः, दर्पः, अहंकारः, गर्वः; ‘self-c.’ स्वाभिमानः.
ROOTS:
अभिमानअवलेपदर्पअहंकारगर्वस्वाभिमान
2कल्पना, भावना, चिंता, विचारः.
ROOTS:
कल्पनाभावनाचिंताविचार
3मतिf.,बुद्धिf.,गतं.
ROOTS:
मतिबुद्धिगतं
-ed,a.दृप्त, अवलिप्त, अभिमानिन्, उद्धत, आत्ममानिन्, सगर्व; ‘c. of learning’ पंडितंमन्यः.
ROOTS:
दृप्तअवलिप्तअभिमानिन्उद्धतआत्ममानिन्सगर्वपंडितंमन्य
-edly,adv.साभिमानं, सगर्वं.
ROOTS:
साभिमानंसगर्वं
-edness,s.मानिता, अहंकारः, सगर्वता.
ROOTS:
मानिताअहंकारसगर्वता

conceive     

A Dictionary: English and Sanskrit | English  Sanskrit

To CONCEIVE , v. a. and n.
(Imagine, think) चिन्त् (c. 10. चिन्त-यति -यितुं), मन् (c. 4. मन्यते, मन्तुं), ध्यै (c. 1. ध्यायति, ध्यातुं). —
(Comprehend, understand) उपलभ् (c. 1. -लभते -लब्धुं), ग्रह् (c. 9. गृह्लाति, ग्रहीतुं), अवगम् (c. 1. -गच्छति -गन्तुं), बुध् (c. 1. बोधति-धितुं), अवधृ in caus. (-धारयति -यितुं) अवबुध् (c. 4. -बुध्यते -बोद्धुं), भू in caus. (भावयति -यितुं), सम्भू, ऊह् (c. 1. ऊहते -हितुं), अवे (c. 2. अवैति -तुं). —
(In the womb) गर्भं लभ् or उपलभ् or ग्रह् or धृ (c. 1. धरति, धर्त्तुं).
ROOTS:
चिन्त्चिन्तयतियितुंमन्मन्यतेमन्तुंध्यैध्यायतिध्यातुंउपलभ्लभतेलब्धुंग्रह्गृह्लातिग्रहीतुंअवगम्गच्छतिगन्तुंबुध्बोधतिधितुंअवधृ(धारयतियितुं)अवबुध्बुध्यतेबोद्धुंभू(भावयतिसम्भूऊह्ऊहतेहितुंअवेअवैतितुंगर्भंलभ्धृधरतिधर्त्तुं

To CONCEIVE ,
(In womb) गर्भवती भू, गर्भान्तर् धृ, गर्भधारणं कृ.
ROOTS:
गर्भवतीभूगर्भान्तर्धृगर्भधारणंकृ

Related Words

conceive   conceive of   जरबणें   वैतागणें   चिरडीखपती   तानगाभणें   उचाटणें   डोहळतुली   डोहळेजेवण   वेवी   वापसणें   बिचकणें   जुष   अध्यवसो   बिचकटणें   बिचकावणें   प्रतिसंधा   परतणें   कल्पिणें   वैताग   अस्ताई   विद्वेष   उपलभ्   ऊह्   संग्रह्   शंका   suppose   अभिगम्   उपग्रह्   अवधृ   रेतस्   संग्रभ्   संभू   लभ्   समाधा   imagine   सरद   अञ्जना   अवे   चिंतणें   अवगम्   परिग्रह्   परिभू   री   दावा   बन्ध्   भृ   वी   आहृ   वृष्   breed   design      संधा   मन्   धृ   गर्भ   आधा   अलम्   धरणें   ग्रह्   धा   राग   मन   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP